समाचारं

६ अरब प्रकाशविद्युत् परियोजना समाप्त!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

५ अगस्तदिनाङ्के सायं पूर्वचीनाभारयन्त्रेण घोषितं यत् कम्पनी बोझौ १०जीडब्ल्यू एन-प्रकारस्य उच्च-दक्षतायाः सौरकोशिका-उत्पादन-आधार-परियोजनायाः (अतः परं निवेश-परियोजना इति उच्यते) निवेशं निर्माणं च समाप्तुं निर्णयं कृतवती, परन्तु तत् अद्यापि समीक्षायै भागधारकसभायां प्रस्तुतं कर्तव्यम् अस्ति।

तस्य प्रतिक्रियारूपेण हुआडोङ्ग् हेवी मशीनरी इत्यनेन उक्तं यत् सः प्रकाशविद्युत् उद्योगे मन्दतायाः कारणेन प्रभावितः अस्ति, अस्मिन् व्यापारे हानिः न्यूनीकर्तुं इच्छति। एकवर्षं एकमासं च पूर्वं हुआडोङ्ग् हेवी मशीनरी इत्यनेन घोषितं यत् औद्योगिकपरिवर्तनं उन्नयनं च अधिकं साकारं कर्तुं साहाय्यं कर्तुं निवेशपरियोजनासु प्रायः ६ अरब युआन् इत्यस्य कुलनिवेशं निवेशयितुं योजना अस्ति।

तस्य तुलने पूर्वचीनभारयन्त्राणां कुलविपण्यमूल्यं अगस्तमासस्य ५ दिनाङ्कस्य समापनपर्यन्तं ३.६०८ अरब युआन् आसीत् ।


प्रायः ६ अर्ब युआन् कुलनिवेशेन परियोजनायाः समाप्तिः योजना अस्ति

५ अगस्त दिनाङ्के पूर्वी चीनस्य भारी मशीनरी इत्यस्य निदेशकमण्डलेन निवेशपरियोजनायाः समाप्त्यर्थं परियोजनाकम्पनीं, पूर्वी चीन सौरप्रौद्योगिकी (बोझौ) कम्पनी लिमिटेड् (अतः पूर्वी चीन सौर ( बोझौ))। तस्मिन् एव काले हुआडोङ्ग् हेवी मशीनरी इत्यनेन बोझोउ वुहु आधुनिक औद्योगिक उद्यानप्रबन्धनसमित्या सह "अनुबन्धसमाप्तिसमझौते" हस्ताक्षरं कृतम् ।


तुलने, हुआडोङ्ग भारी मशीनरी पूर्वं सौरकोशिकाबाजारे औद्योगिकवृद्धेः अवसरान् जब्धयितुं, तस्य सामरिकपरिवर्तनं उन्नयनं च अधिकं प्रवर्धयितुं, नवीनलाभवृद्धिबिन्दून् निर्मातुं, मूलप्रतिस्पर्धां च स्थायिसञ्चालनक्षमतां च वर्धयितुं निवेशपरियोजनासु निवेशं कर्तुं योजनां कृतवती आसीत्

२०२३ तमस्य वर्षस्य जुलैमासस्य ५ दिनाङ्के हुआडोङ्ग् भारी मशीनरी तथा बोझौ वुहु आधुनिक औद्योगिक उद्यान प्रबन्धन समितिः प्रभावी शर्तैः सह "निवेशसन्धि" इत्यत्र हस्ताक्षरं कृतवती एतत् दर्शयति यत् हुआडोङ्ग भारी मशीनरी बोझौ सिटी, अनहुई इत्यत्र कुलनिवेशस्य योजनां करोति प्रान्त परियोजना।

अस्य कृते, Huadong भारी मशीनरी अप्रत्यक्षरूपेण Huadong सौर ऊर्जा (Bozhou) स्थापितं यस्य पंजीकृतराजधानी 600 मिलियन युआनस्य व्यावसायिकव्याप्तिः अन्तर्भवति: प्रकाशविद्युत् उपकरणानां घटकानां च निर्माणं, प्रकाशविद्युत् उपकरणानां घटकानां च विक्रयणं, सौरविद्युत् उत्पादनं तकनीकीसेवाः, बैटरी विनिर्माण इत्यादि .

तस्मिन् समये निवेशपरियोजनाय Huadong Heavy Machinery इत्यस्य अपेक्षिताः लाभाः प्रथमे पूर्णवित्तवर्षे 80% उत्पादनं प्राप्तुं आसीत् यदा Huadong Solar (Bozhou) इत्यस्य संचालनं कृतम् आसीत् second fiscal year , तथा च वार्षिकचालानराजस्वं 10 अरब युआनतः न्यूनं न भवति, कुलवार्षिककरदेयता 200 मिलियन युआनतः न्यूनं नास्ति, तथा च कुलकार्यसङ्ख्या 1,000 जनानां न्यूना नास्ति।


पूर्वी चीनस्य भारी मशीनरी इत्यस्य नवीनतमघोषणायां उक्तं यत् कम्पनी तथा पूर्वचीना सौर (बोझोउ) इत्यनेन निवेशपरियोजनासु कुलम् १.१७९८ मिलियन युआन् निवेशः कृतः। तेषु निवेशपरियोजनायाः कृते २०२३ तमे वर्षे ७८७,८०० युआन् व्ययः भविष्यति, २०२४ तमे वर्षे च सञ्चितव्ययः ३९२,००० युआन् भविष्यति

Huadong Heavy Machinery द्वारा प्रकटितवित्तीयदत्तांशैः ज्ञायते यत् Huadong Solar (Bozhou) इत्यनेन 2023 तमे वर्षे 2024 तमस्य वर्षस्य प्रथमार्धे च कोऽपि परिचालन-आयः न प्राप्तः, तथा च क्रमशः -787,800 युआन् तथा -392,000 युआन् शुद्धलाभः प्राप्तः


उद्योगस्य मन्दतायाः प्रभावः परिवर्तनम्

निवेशपरियोजनायाः नियोजितसमाप्तेः विषये हुआडोङ्ग् हेवी मशीनरी इत्यनेन उक्तं यत् एतत् प्रकाशविद्युत् उद्योगस्य, विपण्यजोखिमानां च प्रतिक्रियारूपेण कृतं सामरिकं समायोजनं अस्ति, तथा च स्वस्य दीर्घकालीनविकासयोजनायाः अनुरूपम् अस्ति।

हुआडोङ्ग हेवी मशीनरी इत्यनेन घोषितं यत् "अनुबन्धस्य निष्पादनस्य समये प्रकाशविद्युत् उद्योगशृङ्खलायाः समग्रमूल्ये गम्भीरं निरन्तरं च न्यूनतां प्राप्य सेलकोशिकानां निरन्तरं न्यूनमूल्येन च द्वयोः पक्षयोः प्रभावः अभवत्। निरन्तरनिवेशः प्राप्तुं न शक्नोति वाणिज्यिकप्रयोजनं यदा अनुबन्धः कृतः आसीत्” इति ।

अद्यैव चीन-प्रकाश-उद्योग-सङ्घस्य मानद-अध्यक्षः वाङ्ग बोहुआ इत्यनेन उक्तं यत् २०२३ तमे वर्षे चीनस्य प्रकाश-विद्युत्-उद्योग-शृङ्खलायाः संचालनं मिश्रितं भविष्यति, २०२४ तमस्य वर्षस्य प्रथमार्धं हिम-अग्निः च भविष्यति

वाङ्ग बोहुआ इत्यस्य दृष्ट्या चीनस्य प्रकाशविद्युत् उद्योगशृङ्खलायाः वर्तमानः "अग्निः" निर्माणस्य अन्त्यस्य अनुप्रयोगस्य च स्केलस्य निरन्तरविस्तारे प्रतिबिम्बितः भवति, यदा तु उद्योगशृङ्खलायाः मूल्यानां, निर्माणस्य अन्त्यस्य उत्पादनमूल्यानां इत्यादीनां दृष्ट्या बाजारस्य स्थितिः "जमेन" बिन्दुपर्यन्तं पतितः अस्ति।

चीन-प्रकाश-उद्योग-सङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलु-नवस्थापिता प्रकाश-विद्युत्-क्षमता १०२.४८GW आसीत्, यत् घरेलु-प्रकाश-विद्युत्-निर्माणस्य अन्ते (इन्वर्टर-विहाय) उत्पादनमूल्यं प्रायः आसीत् ५३८.६ अर्ब युआन्, वर्षे वर्षे ३६.५% न्यूनता ।

प्रकाशविद्युत्निर्माणव्यापारे हानिः न्यूनीकर्तुं हुआडोङ्ग् हेवी मशीनरी इत्यनेन निवेशपरियोजना समाप्तुं निर्णयः कृतः ।

२०२२ तमे वर्षे तुलने प्रकाशविद्युत्निर्माणव्यापारः २०२३ तमे वर्षे हुआडोङ्ग हेवी मशीनरी इत्यस्य नूतनः व्यवसायः अस्ति । अस्य प्रकाशविद्युत्निर्माणव्यापारेण २०२३ तमे वर्षे ७७.२०२५ मिलियन युआन् परिचालनआयः प्राप्तः, यत् समग्रसञ्चालनआयस्य ११.५०% भागः अस्ति ।


परन्तु २०२३ तमे वर्षे हुआडोङ्ग् हेवी मशीनरी इत्यस्य प्रकाशविद्युत् उद्योगे प्रवेशस्य परिणामाः सन्तोषजनकाः न आसन्, यत्र प्रकाशविद्युत्निर्माणव्यापारस्य सकललाभमार्जिनं -६३.७४% आसीत्


तस्मिन् एव काले हुआडोङ्ग हेवी मशीनरी इत्यस्य पेक्सियन उच्च-दक्षता सौरकोशिका परियोजनायाः २०२३ तमस्य वर्षस्य अन्ते -९७.८२०१ मिलियन युआन् इत्यस्य सञ्चित-आयः प्राप्तः अस्ति

Huadong Heavy Machinery इत्यनेन घोषितं यत् Peixian उच्च-दक्षता सौर-कोशिका-परियोजना नियोजित-प्रगतिम् अपेक्षित-राजस्वं च न प्राप्तवती, मुख्यतया यतोहि 2023 तमस्य वर्षस्य उत्तरार्धे सेल-बाजारे न्यूनता अभवत्, तथा च परियोजना मुख्यतया उत्पादन-क्षमता-रैम्पिंग-पदे अस्ति, तथा च विभिन्नसाधननिर्गमः दक्षतायां अधिकं सुधारस्य आवश्यकता वर्तते।


सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)