समाचारं

यूरोपीयसङ्घः चीनदेशे करं आरोपयितुं समयं प्रकाशयति, अमेरिका चीनदेशस्य वाहनसॉफ्टवेयरं प्रतिबन्धयिष्यति, ब्राजील् अपि व्यापारस्य अन्वेषणं आरभते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडिया-रिपोर्ट्-अनुसारं यूरोपीयसङ्घस्य व्यापारायुक्तः डोम्ब्रोव्स्की इत्यनेन चीनीयविद्युत्वाहनानां उपरि अधिककरस्य आधिकारिकसमयः प्रकटितः यत् यूरोपीयसङ्घस्य सदस्यराज्येषु नवम्बरमासे चीनीयविद्युत्वाहनानां करस्य समर्थनस्य अत्यन्तं सम्भावना वर्तते। सः व्याख्यातवान् यत् यूरोपीयसङ्घस्य देशाः समूहस्य वाहन-उद्योगस्य रक्षणस्य आवश्यकतां स्वीकुर्वन्ति यतोहि विद्युत्-वाहन-विपण्ये चीनस्य भागः अतीव द्रुतगत्या वर्धमानः अस्ति तथा च एषा समस्या यस्याः समाधानं करणीयम् |. यद्यपि चीनदेशः यूरोपीयसङ्घस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च यूरोपीयसङ्घः चीनेन सह सहकार्यं कर्तुं रुचिं लभते तथापि यूरोपीयसङ्घस्य मतं यत् द्विपक्षीयव्यापारसम्बन्धः "असन्तुलितः" अस्ति, अतः परिवर्तनस्य आवश्यकता वर्तते।

वस्तुतः चीनदेशात् आयातितेषु विद्युत्वाहनेषु अस्थायीप्रारम्भिकप्रतिकारशुल्कं आरोपयितुं यूरोपीयसङ्घस्य कार्यवाही आधिकारिकतया गतमासस्य आरम्भे आरब्धा अस्ति। उल्लेखनीयं यत् प्रारम्भिकशुल्काः शुल्कस्य वास्तविकं भुक्तिं न कृत्वा अस्मिन् स्तरे बैंकप्रतिश्रुतिं प्रदातुं आपूर्तिकर्ताः निर्दिशन्ति एकदा नवम्बरमासे प्रासंगिकः संकल्पः पारितः भवति तथा च यूरोपीयसङ्घः आयातशुल्कं आरोपयितुं अन्तिमनिर्णयं करोति तदा शुल्कस्य वास्तविकं संग्रहणं आरभ्यते । यूरोपीयसङ्घस्य योजनानुसारं ते निर्मातुः आधारेण १७.४% तः ३७.६% पर्यन्तं शुल्कपरिधिं निर्धारयिष्यन्ति । तदतिरिक्तं अन्येषां विद्युत्वाहननिर्मातृणां कृते ये "अनुसन्धानेन सह सहकार्यं कुर्वन्ति परन्तु नमूनानि न गृह्यन्ते" तेषां कृते २०.८% शुल्कं गृह्यते, ये अन्वेषणेन सहकार्यं न कुर्वन्ति तेषां कृते ३७.६% शुल्कं गृहीतं भविष्यति यूरोपीयसङ्घेन उत्पादितानां टेस्ला-वाहनानां कृते तेषां आयातकर-दराः पृथक् पृथक् गणिताः भविष्यन्ति ।

चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयसङ्घस्य सदस्यराज्यानि अत्यन्तं सर्वसम्मताः न सन्ति। बहुकालपूर्वं यूरोपीयसङ्घस्य सदस्यराज्यैः अस्मिन् विषये लिखितरूपेण मतदानं कृतम्, तेषु १२ सदस्यराज्येषु करस्य समर्थनं कृतम्, ११ देशाः मतदानात् परहेजं कृतवन्तः येषु देशेषु जर्मनी इत्यादयः बहवः देशाः सन्ति औद्योगिकशक्तिकेन्द्रस्य आर्धाधिकसमर्थनं, बहूनां निवृत्तिः च अनेकेषां यूरोपीयसङ्घस्य सदस्यराज्यानां डगमगाहं मनोवृत्तिं प्रतिबिम्बयति, ये चीनदेशेन सह "व्यापारयुद्धस्य" जोखिमस्य विषये अवगताः सन्ति यूरोपीयसङ्घस्य नियमानाम् अनुसारं निर्णयस्य प्रभावं निवारयितुं यूरोपीयसङ्घस्य २७ सदस्यराज्येषु १५ तस्य विरुद्धं मतदानस्य आवश्यकता वर्तते, एतेषां देशानाम् जनसंख्या यूरोपीयसङ्घस्य कुलजनसंख्यायाः न्यूनातिन्यूनं ६५% भागं भवति वर्तमान समये चीनस्य कृते अधिकानि यूरोपीयसङ्घस्य सदस्यराज्यानि तस्य विरुद्धं मतदानं कर्तुं अवास्तविकं प्रतीयते यदि यूरोपीयसङ्घः वास्तवमेव नवम्बरमासे शुल्कं आरोपयितुं प्रासंगिकं सम्झौतां पारयितुं आग्रहं करोति तर्हि चीनदेशः पूर्वमेव सज्जः भवितुम् अर्हति, विशेषतः तदनन्तरं वार्तायां यूरोपीयसङ्घेन सह वयं स्वस्य अधिकाधिकारं प्राप्तुं प्रयत्नशीलाः भविष्यामः।

संयोगवशं यूरोपीयसङ्घस्य शुल्कशस्त्रं सज्जम् अस्ति, अमेरिकादेशः चीनस्य वाहनसम्बद्धेषु उद्योगेषु प्रतिबन्धं वर्धयिष्यति। विदेशीयमाध्यमानां समाचारानुसारं विषये परिचिताः जनाः अवदन् यत् अमेरिकीवाणिज्यविभागः शीघ्रमेव तृतीयस्तरस्य उपरि स्वायत्तवाहनेषु, सम्बद्धकारेषु च चीनीयसॉफ्टवेयरस्य उपयोगे प्रतिबन्धं प्रस्तावयिष्यति, सॉफ्टवेयरस्य परीक्षणे अपि प्रतिबन्धं करिष्यति इति अपेक्षा अस्ति अमेरिकीमार्गेषु चीनीयकम्पनीभिः निर्मितं, अन्यस्मिन् निर्णये च चीनदेशे विकसितैः उन्नतवायरलेससञ्चारकार्यमॉड्यूलैः सुसज्जितानां वाहनानां अमेरिकनमार्गेषु चालनं प्रतिबन्धयितुं अमेरिकादेशः अपि अभिप्रेतवान् स्वायत्तवाहनचालनस्य क्षेत्रे चीनीयवाहनकम्पनयः विश्वस्य अग्रणीः सन्ति चीनीयकम्पनयः अधिकानि आँकडानि न प्राप्नुवन्ति, अधिकबुद्धिमान् स्वायत्तवाहनचालनप्रतिमानं विकसितुं च अमेरिकादेशः प्रतिबन्धान् दमनार्थं बहु प्रयत्नम् अकरोत्

पूर्वं स्वस्य लाभप्रदस्य वाहन-उद्योगस्य संरक्षणार्थं यूरोपीय-अमेरिका-देशैः व्यापारसंरक्षणवादस्य भित्तिः निर्मितवती अस्ति regard for products originating in China इति अवगन्तुं किञ्चित् कठिनं भवति यत् चीनं ब्राजीलं च ब्रिक्सदेशाः सन्ति व्यापार अन्वेषणम् अस्मिन् समये किञ्चित् स्थानात् बहिः दृश्यते। कारणं यथापि भवतु, वयम् आशास्महे यत् ब्राजील् चीनदेशेन सह स्वस्य व्यापारसम्बन्धं सावधानीपूर्वकं सम्पादयिष्यति येन द्वयोः देशयोः समग्रसम्बन्धः न प्रभावितः भवति।