समाचारं

बाङ्गलादेशस्य प्रधानमन्त्री राजीनामा दत्तवान् यतः घातकाः सर्वकारविरोधी सभाः देशे व्याप्ताः सन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना सप्ताहान् यावत् रोमाञ्चकारी सर्वकारविरोधिप्रदर्शनानां अनन्तरं सोमवासरे आधिकारिकतया राजीनामा घोषितवती। देशे सर्वत्र व्याप्तविरोधस्य घातकतरङ्गस्य मध्ये एषः निर्णयः कृतः, यस्य प्रभावः बाङ्गलादेशस्य राजनैतिकस्थिरतायाः उपरि महत् प्रभावं जनयति।

सेनाप्रमुखेन जनरल् वाकिर् उज् ज़मानेन कृता एषा घोषणा बाङ्गलादेशस्य राजनैतिकस्थितौ अपरं प्रमुखं मोक्षबिन्दुम् अस्ति। पूर्वं आन्दोलनकारिणः अनेकविघ्नाः भग्नाः भूत्वा राजधानी ढाकानगरे प्रधानमन्त्रिणः आधिकारिकनिवासस्थाने अपि आक्रमणं कृतवन्तः येन स्थितिः अधिका अभवत् घटनास्थलात् चित्रेषु ज्ञातं यत् हसीना-गृहस्य समीपे वीथिषु वाहनानि प्रज्वलन्ति स्म, आकाशे ज्वालाः च प्रज्वलन्ति स्म ।

ढाकानगरे सीएनएन-सञ्चारकर्तुः मते पूर्वं दिवसे सैन्य-पुलिस-दलेन क्षेत्रे समागतानाम् प्रदर्शनकारिणां विरुद्धं कार्यवाही कृता, परन्तु जनसमूहं विकीर्णं कर्तुं प्रयत्नः कृतः, परन्तु हिंसकाः संघर्षाः अभवन् आन्दोलनकारिणां माङ्गल्याः मुख्यतया सर्वकारीयनौकरीकोटाव्यवस्थायाः उन्मूलनं प्रति केन्द्रितम् अस्ति, या चिरकालात् विवादास्पदं वर्तते, सामाजिका अन्यायस्य, जनसन्तुष्टेः च स्रोतः इति मन्यते

रायटर्-पत्रिकायाः ​​अनुसारं जुलै-मासस्य मध्यभागात् आरभ्य सम्पूर्णे बाङ्गलादेशे बृहत्-प्रमाणेन विरोधाः प्रवृत्ताः, शीघ्रमेव घातकहिंसक-सङ्घर्षेषु परिणताः च। एतावता पुलिस-आन्दोलनकारिणां मध्ये सङ्घर्षेषु न्यूनातिन्यूनं ९१ जनाः मृताः, शतशः जनाः घातिताः च सन्ति । एतत् विरोध-तूफानं न केवलं राजधानी ढाका-नगरं व्याप्तवान्, अपितु देशस्य अनेकेषु प्रदेशेषु अपि प्रसृत्य महतीं सामाजिक-अशान्तिं जनयति स्म ।

हसीना इत्यस्य राजीनामेन निःसंदेहं बाङ्गलादेशस्य राजनैतिकस्थितौ नूतना अनिश्चितता वर्धते। बाङ्गलादेशस्य संस्थापकराष्ट्रपतिस्य शेख मुजीबुर् रहमानस्य ज्येष्ठपुत्री इति नाम्ना हसीना राजनैतिकक्षेत्रे महत्त्वपूर्णं स्थानं धारयति । सा बहुवारं प्रधानमन्त्रिरूपेण कार्यं कृतवती अस्मिन् वर्षे जनवरीमासे सफलतया पुनः निर्वाचिता अभवत् । परन्तु अस्याः अपूर्वविरोधस्य तरङ्गस्य सम्मुखे सा अन्ततः जनक्रोधं असन्तुष्टिं च शान्तयितुं राजीनामाम् अङ्गीकृतवती ।

भविष्ये बाङ्गलादेशः कथं राजनैतिक-अशान्तितः बहिः गत्वा सामाजिकस्थिरतां आर्थिकविकासं च पुनः स्थापयति इति नूतनसर्वकारस्य समक्षं कठिनं कार्यं भविष्यति |. तत्सह, एषा घटना पुनः जनान् स्मारयति यत् देशस्य दीर्घकालीनविकासाय राजनैतिकस्थिरता महत्त्वपूर्णा अस्ति।

"People Who Follow Big Events" इति अनुसरणं कुर्वन्तु तथा च वैश्विक-उष्णस्थानेषु अङ्गुलीं स्थापयन्तु!