समाचारं

यूबीएस : जापानी-शेयर-बजारे तीक्ष्ण-सुधारेन मूल्याङ्कनं उचितं कृतम् अस्ति तथा च अर्धचालक-सॉफ्टवेयर-मध्ये स्थानानि योजयितुं उत्तमः अवसरः अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "प्रथमपङ्क्तिः"

लेखक झू युटिंग सम्पादक लियू पेंग

जापानीयानां स्टॉकानां कारणेन वैश्विकविपण्यं न्यूनं जातम् । अगस्तमासस्य ५ दिनाङ्के सोमवासरे एशियायाः आरम्भिकव्यापारे निक्केई २२५ सूचकाङ्कः टोपिक्ससूचकाङ्कः च ७% अधिकं न्यूनाः अभवन्, येन गतसप्ताहे तीव्रक्षयः निरन्तरं भवति, येन जुलैमासस्य उच्चतमस्थानात् समग्ररूपेण न्यूनता २०% अधिका अभवत् पूर्वं येन गतसप्ताहे जापानस्य बैंकेन व्याजदराणि वर्धितानि इति कारणेन येन मूल्यस्य तीव्रवृद्धिः अभवत् ।

प्रेससमये डॉलर-येन्-विनिमयदरः १४५.५ आसीत्, यत् सप्ताहत्रयपूर्वं प्रायः १६२ विनिमयदरेण दूरं न्यूनम् आसीत्, येन निवेशकाः स्वस्य लघु-येन्-स्थानानि निरन्तरं कवरं कर्तुं प्रेरिताः

अस्मिन् विषये .उबीएसधनप्रबन्धनस्य मुख्यनिवेशपदाधिकारिणः (CIO) कार्यालयेन एकं विश्लेषणं प्रकाशितम् यत् -यस्मिन् परिदृश्ये USD/JPY 150 अथवा ततः अधिकं तिष्ठति, तस्मिन् परिदृश्ये वयं जापानी स्टॉक्स् अल्पकालीनरूपेण पुनः उत्थापनं द्रष्टुं शक्नुमः, यदि USD/JPY 150 इत्यस्मात् बहु न्यूनं भवति तर्हि निवेशकानां विश्वासः अधिकः भवितुम् अर्हति पुनः प्राप्तुं ।

पृष्ठभूमिः का अस्ति ?

३१ जुलै दिनाङ्के अमेरिकी-शेयर-बजारः पुनः उत्थापितः, कृत्रिम-बुद्धि-विषये (AI) उत्साहः उदयमानानाम् अग्रणी-प्रौद्योगिकी-कम्पनीनां च पूंजी-व्ययः वर्धितः, येन एस एण्ड पी ५०० सूचकाङ्कः १.६% अधिकः अभवत्, परन्तु जापानी-बाजारः तस्य अनुसरणं कर्तुं असफलः अभवत् फेड इत्यनेन इदमपि संकेतं दत्तं यत् महङ्गानां पतनेन, कार्यबाजारस्य वर्धमानजोखिमानां च कारणेन सेप्टेम्बरमासस्य पूर्वमेव व्याजदरेषु कटौतीं कर्तुं शक्नोति।

जापानीयानां स्टॉक्स्-निवेशकानां कृते जापान-बैङ्केन नीतेः अप्रत्याशित-कठिनीकरणं, येन्-विरुद्धं डॉलर-मूल्ये तीव्र-क्षयः, जापान-निर्यातकानां कृते अर्जनं क्षतिं कर्तुं शक्नोति, अमेरिका-देशः मन्दगति-मध्ये स्खलितः इति चिन्ता-नवीन-चिन्ता च सह संघर्षं कर्तुं प्रवृत्ताः सन्ति

जापानीनिवेशकानां कृते एतस्य किं अर्थः ?

अल्पकालीनरूपेण यूबीएस इत्यस्य मतं यत् वर्तमानः टोपिक्सस्तरः १५० तः न्यूनस्य USD/JPY विनिमयदरस्य बराबरः अस्ति, परन्तु अल्पकालीनबाजारस्य अस्थिरता तावत्पर्यन्तं निरन्तरं भवितुमर्हति यावत् USD/JPY विनिमयदरः स्थिरः न भवति।

USD/JPY इत्यस्य 150 अथवा ततः अधिकस्य धारणा अस्ति, अतः जापानी-समूहेषु निकटकालीन-पुनरुत्थानं वयं द्रष्टुं शक्नुमः | अन्यस्मिन् परिदृश्ये यदि USD/JPY 150 इत्यस्मात् बहु न्यूनं व्यापारं करोति तर्हि UBS इत्यस्य मतं यत् निवेशकानां विश्वासः पुनः प्राप्तुं अधिकं समयः भवितुं शक्नोति।जापानीकम्पनयः अक्टोबर्मासे प्रथमार्धस्य परिणामान् प्रतिवेदितवन्तः अथवा नवम्बरमासे अमेरिकीनिर्वाचनानन्तरं अपि पुनर्प्राप्तेः किमपि लक्षणं उद्भवितुं शक्नोति।

यूबीएस इत्यनेन उक्तं यत् यदि USD/JPY १४५-१५० मध्ये तिष्ठति तर्हि जापानी लाभस्य पूर्वानुमानं दबावे एव तिष्ठति। जापानीकम्पनी स्वस्य वित्तवर्षस्य २०२४ मार्गदर्शने औसतं USD/JPY दरं १४४ इति गृहीतवती ।

अमेरिकी आर्थिकदत्तांशस्य दुर्बलतायाः कारणेन निवेशकाः चिन्तिताः अभवन्, फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं बहु विलम्बं कर्तुं शक्नोति इति चिन्ता च वर्धिता, येन अमेरिकी मन्दतायाः आरम्भः अभवत्

यूबीएस इत्यस्य मतं यत् एताः चिन्ताः अकालाः एव सन्ति। यद्यपि जुलैमासस्य नौकरी-रिपोर्ट् पूर्वापेक्षां पूरयितुं असफलः अभवत् तथापि अकृषि-वेतनसूची केवलं ११४,००० इत्येव वर्धिता तथा च बेरोजगारी-दरः ४.३% यावत् वर्धितः, गतमासे ४.१% तः अधिकः, मे २०२३ तमस्य वर्षस्य निम्नतमस्य ३.४% तः न्यूनः च औसतघण्टायाः आयस्य मासे मासे ०.२% वृद्धिः अभवत् तथा च प्रतिसप्ताहं कार्यं कृतानां घण्टानां संख्यायां न्यूनता अभवत्, यत् गृहेषु आयस्य उपरि नकारात्मकं प्रभावं सूचयति परन्तु एकस्यैव प्रतिवेदनस्य अतिव्याख्या अविवेकी भविष्यति इति यूबीएस-संस्थायाः मतम् । अद्यतनश्रमबलस्य आँकडा टेक्सास्-देशे तूफानानां प्रभावेण प्रभाविताः भवितुम् अर्हन्ति, येन संख्याः यथार्थतः अपेक्षया अधिकाः दृश्यन्ते ।

अद्यतनदत्तांशैः ज्ञायते यत् अमेरिकी अर्थव्यवस्था अद्यापि वर्धमाना अस्ति, अटलाण्टा फेड् जीडीपी ट्रैकरः २.५% दरेन विस्तारं दर्शयति । आवश्यकतानुसारं अर्थव्यवस्थायाः समर्थनं कर्तुं लचीला भविष्यति इति फेडः अपि अवदत्।

अमेरिकी अर्थव्यवस्था मृदु-अवरोहणं प्रति गच्छति, न तु संकोचनं प्रति गच्छति इति यूबीएस-संस्थायाः मतम् । अमेरिकी आर्थिकमन्दतां परिहरितुं, विकासं २% प्रवृत्तिस्तरस्य समीपे एव स्थापयितुं च फेडरल् रिजर्व् अस्मिन् वर्षे १०० आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति, अधिकांशतः सितम्बरमासे ५० आधारबिन्दुभिः कटौतीं करिष्यति।

जापानीनिवेशकाः स्वस्य पोर्टफोलियो कथं समायोजयितुं शक्नुवन्ति?

अमेरिकी-शेयर-बजारस्य अस्थिरता जुलै-मासस्य मध्यभागपर्यन्तं निरन्तरं वर्धमानस्य अनन्तरं तीव्रताम् अवाप्नोति ।आगामिनि फेड-दर-कटाह-चक्रं, कृत्रिम-बुद्धेः विकासे निरन्तरं ध्यानं दत्तं, नवम्बर-मासस्य अमेरिकी-राष्ट्रपति-निर्वाचनात् पूर्वं वर्धमान-राजनैतिक-अनिश्चितता च तस्य अर्थः अस्तिजापानीनिवेशकाः अस्थिरतायाः नूतनचक्रस्य सज्जतां कुर्वन्तु परन्तु अल्पकालीनविपण्यपरिवर्तनेषु अतिप्रतिक्रियां परिहरन्तु।

एतस्याः पृष्ठभूमितः यूबीएस-संस्थायाः अनुशंसा अस्ति यत् जापानीनिवेशकाः निम्नलिखितरणनीतिषु विचारं कुर्वन्तु ।

गुणवत्तावृद्धिं अन्विष्य

दृढप्रतिस्पर्धात्मकलाभयुक्तेषु, निरन्तरवृद्धियुक्तेषु कम्पनीषु निवेशं कर्तुं ध्यानं दत्तव्यम्। अनेकाः जापानीकम्पनयः एतान् गुणान् तेषु क्षेत्रेषु साझां कुर्वन्ति यत्र जापानदेशः विशेषतया प्रतिस्पर्धां करोति ।

यूबीएस इत्यस्य मतं यत् एताः कम्पनयः निरन्तरं उत्तमं प्रदर्शनं कर्तुं शक्नुवन्ति, विशेषतः निगमशासनपरिवर्तनं, स्थायिमहङ्गानि प्रति पुनरागमनं, उत्तमवास्तविकवेतनप्रवृत्तिः इत्यादीनां दीर्घकालीनसंरचनात्मकसुधारानाम् लाभार्थिनः इति रूपेण।

यूबीएस कथयति यत् सः बङ्केषु, रियल एस्टेट् स्टॉक्स् इत्यत्र वृषभं वर्तते , तथा च यन्-विरुद्धं अमेरिकी-डॉलरस्य अस्थिरता अधिका भवति इति कारणतः केचन जापानी-निर्यातारः अस्थिराः एव तिष्ठन्ति । संरचितरणनीतयः ये पूंजीसंरक्षणं प्रदास्यन्ति, ते निवेशकानां इक्विटीबाजारस्य जोखिमं धारयितुं सम्भाव्यमानेषु भागं ग्रहीतुं च सहायतां कर्तुं शक्नुवन्ति तथा च अग्रे समेकनस्य जोखिमं न्यूनीकर्तुं शक्नुवन्ति।

कृत्रिमबुद्धेः अवसरं गृह्यताम्

कृत्रिमबुद्धेः वृद्धिविषये यूबीएस आशावादी अस्ति एव । मौलिकाः ठोसरूपेण एव तिष्ठन्ति, वैश्विकप्रौद्योगिकीकम्पनीनां द्वितीयत्रिमासे २४% वर्षे वर्षे अर्जनस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति । पूर्वमार्गदर्शने अतिरिक्तं ९ अरब डॉलरं दर्शितस्य अनन्तरं २०२४ तमे वर्षे बृहत्प्रौद्योगिकीकम्पनीनां समग्रपूञ्जीव्ययस्य वृद्धिः वर्षे वर्षे ४३% भविष्यति इति अपेक्षा अस्ति, तथा च एआइ-मुद्रीकरणं त्वरितम् अस्ति इति अधिकानि आख्यानात्मकानि प्रमाणानि सन्ति

नवीनतमपरिणामाः, सद्यः एव आपूर्तिशृङ्खलापरीक्षाः अपि आगामिवर्षे एआइ चिप्स् इत्यस्य प्रबलमागधां दर्शयन्ति ।यूबीएस इत्यस्य मतं यत् अद्यतनेन स्टॉकमूल्यसुधारेन मूल्याङ्कनं अधिकं युक्तियुक्तं जातम्, यत् अर्धचालक, सॉफ्टवेयर, अन्तर्जालस्य च कृत्रिमबुद्धेः प्रमुखलाभार्थिषु योजयितुं उत्तमः अवसरः अस्ति।अमेरिकीनिर्वाचनात् पूर्वं अस्थिरतायाः अधिकं रक्षात्मकं संपर्कं प्राप्तुं निवेशकाः संरचितरणनीतयः अपि विचारयितुं शक्नुवन्ति ।

वैकल्पिकसम्पत्त्या सह विविधतां कुर्वन्तु

दीर्घकालीननिवेशकाः हेजफण्ड्-निजी-इक्विटी-मध्ये निवेशं कर्तुं विचारयितुं शक्नुवन्ति यत् ते नूतन-प्रतिफल-स्रोतान् अन्वेष्टुं शक्नुवन्ति तथा च सम्भाव्यतया पोर्टफोलियो-मूल्ये अस्थिरतां न्यूनीकर्तुं शक्नुवन्ति केचन हेज फण्ड् रणनीतयः, यथा बहु-रणनीतिः, स्थूल-निधिः च, विभिन्नप्रकारस्य प्रबन्धकानां, रणनीतीनां, सम्पत्तिवर्गाणां च निवेशानां विविधतां कृत्वा अस्थिरबाजारेषु अपि निवेशस्य अवसरान् प्राप्नुवन्ति परन्तु मनसि धारयतु यत् वैकल्पिकसम्पत्तौ निवेशः जोखिमैः सह आगच्छति, यत्र अतरलता, न्यूनपारदर्शिता च सन्ति ।

एतासां रणनीतयः अनुसृत्य यूबीएस इत्यनेन उक्तं यत् तस्य विश्वासः अस्ति यत् जापानीनिवेशकाः वर्तमानबाजारस्य अस्थिरतां नेविगेट् कर्तुं शक्नुवन्ति तथा च सम्भाव्यभविष्यस्य अवसरानां कृते स्वस्थानं स्थापयितुं शक्नुवन्ति।