समाचारं

मस्कः ओपनएआइ, अल्ट्रामैन् इत्येतयोः विरुद्धं पुनः मुकदमान् उद्घाटयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent Technology News, अगस्त ५, विदेशीयमाध्यमानां समाचारानुसारं सोमवासरे, अमेरिकादेशे स्थानीयसमये, एलोन् मस्कः पुनः उत्तरकैलिफोर्नियासङ्घीयन्यायालये कम्पनीं चुनौतीं दत्तवान्।OpenAIतथा तस्य सहसंस्थापकौ सैम आल्ट्मैन्, ग्रेग् ब्रॉक्मैन् च मुकदमान् अङ्गीकृतवन्तौ ।

अस्मिन् मुकदमे मस्कः पुनः स्वस्य पूर्वारोपं पुनः अकरोत् यत् ओपनएआइ-इत्यस्य प्रबन्धनेन च कम्पनीयाः मूल-आशयस्य सम्झौतेः च उल्लङ्घनं कृत्वा व्यावसायिकहितं जनहितात् उपरि स्थापितं

मुकदमा ओपनएआइ इत्यस्य वर्षाणां यावत् चलितस्य कानूनीविवादस्य अन्यः वर्धनः अस्ति तथा च मस्क-ओपनएआइ-योः मध्ये गहनं मतभेदं, प्रचलति तनावं च प्रकाशयति । मस्कः ओपनएइ इत्यस्य उपरि आरोपं कृतवान् यत् सः अलाभकारीसंस्थारूपेण स्वप्रतिबद्धतां पूर्णं कर्तुं असफलः अस्ति, विशेषतः मुक्तस्रोतप्रौद्योगिक्याः दृष्ट्या सर्वेषां मानवजातेः लाभाय च सः OpenAI इत्यस्य व्यवहारः तस्य संस्थापकप्रयोजनस्य विरुद्धं गच्छति इति बोधयति स्म, यत् व्यावसायिकलाभस्य अपेक्षया जनहिताय कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगः भवति ।

सप्तसप्ताहपूर्वं मस्कः अप्रत्याशितरूपेण ओपनएआइ-विरुद्धं प्रथमं मुकदमान् किमपि व्याख्यानं न दत्तवान् । न्यायाधीशः मुकदमा निरस्तं कर्तव्यः वा इति निर्णयं दातुं निश्चितस्य एकदिनपूर्वमेव एतत् कदमः आगतः।

नूतनमुकदमे विवरणं भवति यत् आल्टमैन् ब्रॉकमैन् च २०१५ तमे वर्षे मस्क इत्यनेन सह ओपनएआइ इत्यस्य सह-स्थापनं कृतवन्तौ, यदा ते संयुक्तरूपेण कृत्रिमबुद्धेः विकासं मानवतायाः लाभाय मार्गं प्रति प्रेषयितुं प्रस्थितौ परन्तु पश्चात् ते अस्मात् मूल अभिप्रायात् व्यभिचार्य तस्य स्थाने माइक्रोसॉफ्ट् इत्यनेन सह १० अरब अमेरिकी डॉलरात् अधिकं मूल्यस्य साझेदारीम् अस्थापयत् ।

अभियोगपत्रे मस्कः "आल्टमैन् इत्यनेन तस्य दलेन च द्रोहः कृतः" इति स्पष्टतया उक्तवान्, अस्य विश्वासघातस्य वर्णनं च "शेक्सपियरेन लिखितस्य त्रासदी इव" इति कृतवान् अधुना यावत् OpenAI इत्यनेन Musk इत्यस्य नवीनतमस्य मुकदमेन तत्कालं प्रतिक्रिया न दत्ता ।

ज्ञातव्यं यत् मस्केन प्रथमवारं मुकदमा दाखिलस्य अनन्तरं आल्टमैन् इत्यादयः ओपनएआइ-सदस्याः एकस्मिन् ब्लॉग्-पोस्ट्-मध्ये उक्तवन्तः यत् ते न्यायालयं आरोपं निरस्तं कर्तुं वक्तुं योजनां कृतवन्तः तथा च पुनः उक्तवन्तः यत् कम्पनीयाः मिशनं सामान्यकृत्रिमबुद्धिः (AGI) मार्गेण विकसितुं वर्तते कृत्रिमबुद्धेः विकासः , अर्थात् समाजस्य जनहितस्य सेवायै मानवमस्तिष्कं यत्किमपि कार्यं कर्तुं शक्नोति तत् सर्वं कर्तुं शक्नुवन्ति यन्त्राणि।

तेषां कृते बोधः आसीत् यत् “OpenAI इत्यस्य मूलं मिशनं अस्ति यत् कृत्रिमबुद्धिप्रौद्योगिक्याः सकारात्मकप्रभावः सर्वेषां मानवजातेः लाभं दातुं शक्नोति एतेन न केवलं अस्माकं कृते कृत्रिमबुद्धिप्रणालीनां विकासः आवश्यकः यत् सुरक्षिताः व्यावहारिकमूल्याः च सन्ति, अपितु तस्य लाभस्य प्रचारार्थं प्रतिबद्धाः सन्ति व्यापकसामाजिकस्तरस्य उचितं आवंटनं प्राप्नुवन्तु।”

OpenAI निर्मातुं हस्तं संयोजयन्तु

ओपनएआइ इत्यस्य स्थापनायाः आरम्भे मस्कः, आल्टमैन्, ब्रॉकमैन्, अनेके युवानः कृत्रिमबुद्धिसंशोधकाः च संयुक्तरूपेण एकस्याः शोधप्रयोगशालायाः परिकल्पनां कृतवन्तः यस्य उद्देश्यं कृत्रिमबुद्धेः क्षेत्रे गूगल इत्यादीनां दिग्गजानां शोधक्रियाकलापानाम् आवश्यकपरीक्षायाः संतुलनस्य च कार्यं कर्तुं भवति बलः। गूगलः तस्य संस्थापकः लैरी पेजः च कृत्रिमबुद्धेः सम्भाव्यजोखिमेषु पर्याप्तं ध्यानं न ददति इति मस्कः अतीव चिन्तितः अस्ति ।

कृत्रिमबुद्धिक्षेत्रे अन्येषां दूरदर्शिनां इव मस्कः अपि चेतवति स्म यत् कृत्रिमबुद्धिप्रौद्योगिक्याः भविष्ये विकासेन मानवजातेः कृते खतरा भवितुम् अर्हति, मानवजातेः विनाशः अपि भवितुम् अर्हति इति एषा चिन्ता आल्टमैन् तथा ओपनएआइ इत्यस्य अन्येषु संस्थापकेषु अपि विद्यते अतः ते ओपनएआइ इत्यस्य स्थापनां अलाभकारीसंस्थारूपेण कृतवन्तः तथा च कृत्रिमबुद्धिप्रौद्योगिक्याः अत्यधिकं एकाग्रतां परिहरितुं प्रतिज्ञातवन्तः भवतः हस्तेषु संकटाः। तेषां मतं यत् कृत्रिमबुद्धेः शक्तिः अतिशक्तिशाली अज्ञातैः पूर्णा च अस्ति, बहुपक्षस्य सहभागितायाः पर्यवेक्षणस्य च अन्तर्गतं तस्याः विकासः भवतु इति सुनिश्चितं कर्तुं आवश्यकम्

२०१८ तमे वर्षे मस्कः ओपनएआइ-संस्थायाः विच्छेदं कृत्वा कटुशक्तिविवादस्य अनन्तरं स्वस्य आर्थिकसमर्थनं निवृत्तवान् । आर्थिककठिनतानां सम्मुखीभूय आल्ट्मैन् ओपनएआइ-इत्येतत् लाभार्थं उद्यमरूपेण परिणतुं निश्चयं कृतवान्, माइक्रोसॉफ्ट-संस्थायाः १३ अरब-अमेरिकन-डॉलर्-पर्यन्तं पूंजी-इञ्जेक्शन्-इत्येतत् सफलतया प्राप्तवान्

२०२२ तमे वर्षे ओपनएआइ इत्यस्य प्रारम्भः अभवत्ChatGPT , अयं क्रान्तिकारी चॅटबॉट् पाठं जनयितुं मानवभाषासञ्चारस्य अनुकरणं च कर्तुं क्षमतया सम्पूर्णं उद्योगं स्तब्धं कृतवान्, येन गूगल-माइक्रोसॉफ्ट-सहित-प्रौद्योगिकी-दिग्गजानां, तथैव उदयमान-स्टार्ट-अप-संस्थानां च भयंकर-प्रतिस्पर्धा उत्पन्ना तस्मिन् एव काले मस्कः न स्थगितवान् सः xAI इति संस्थाप्य कृत्रिमबुद्धिप्रौद्योगिक्याः सम्भाव्यजोखिमानां विषये चेतावनीम् अददात् ।

गतवर्षस्य नवम्बरमासे ओपनएआइ इत्यस्य अन्तः एकः उल्लेखनीयः कार्मिकपरिवर्तनः अभवत् यत् कम्पनीयाः संचालकमण्डलेन अचानकं आल्ट्मैन् इत्यस्य निष्कासनस्य घोषणा कृता यत् सः ओपनएआइ इत्यस्य मानवजातेः हिताय कृत्रिमबुद्धिविकासस्य मिशनं पूर्णं कर्तुं विश्वासं प्राप्तुं न शक्नोति। परन्तु पञ्चदिनानन्तरं एव एषः निर्णयः नाटकीयरूपेण विपर्यस्तः अभवत्, ततः आल्ट्मैन् पुनः ओपनएआइ इत्यस्य मुख्यकार्यकारीरूपेण नियुक्तः ।

मुकदमेन प्रथमः रहस्यपूर्णः निवृत्तिः

प्रायः मासद्वयानन्तरं मस्कः सैन्फ्रांसिस्को-राज्यस्य न्यायालये ओपनएआइ-विरुद्धं मुकदमान् अङ्गीकृतवान् । संघीयन्यायालये दाखिला नूतना शिकायतया आल्टमैन्, ब्रॉकमैन् च ओपनएआइ इत्यस्य सहस्थापने इच्छया भ्रमितवन्तौ इति आरोपः अस्ति ।

मुकदमे पठ्यते यत् "मस्क विरुद्ध आल्टमैन् तथा ओपनएइ इत्येतयोः प्रकरणं परोपकारस्य लोभस्य च संघर्षे जीवितं पाठ्यपुस्तकं वक्तुं शक्यते। आल्टमैन् अन्यैः प्रतिवादीभिः सह मिलित्वा कृत्रिमबुद्धिविषये तस्य रुचिः लाभं गृहीत्वा मस्कस्य जानी-बुझकर पूर्तिं वञ्चनं च कृतवान् .

तदतिरिक्तं, मुकदमे उक्तं यत् आल्ट्मैन्, ब्रॉकमैन् च कम्पनीयाः प्रौद्योगिकीं स्वतन्त्रतया साझां कर्तुं वा मुक्तस्रोतरूपेण वा पूर्वप्रतिबद्धतां उल्लङ्घितवन्तौ, तस्य स्थाने माइक्रोसॉफ्ट् इत्यस्मै प्रौद्योगिक्याः उपयोगस्य अनन्यअधिकारं प्रदत्तवन्तौ

मस्कस्य कानूनीपरामर्शदाता मार्क टोबेरोफ् एकस्मिन् साक्षात्कारे प्रकटितवान् यत् मस्कः संघीयन्यायालये नूतनं मुकदमा दाखिलीकरणस्य निर्णयं कृतवान् यतः न्यायालयेन प्रारम्भे निर्धारितं यत् ओपनएआइ इत्यस्य मस्कस्य धोखाधड़ीयाः षड्यंत्रस्य शङ्का अस्ति, यत् संघीयरैकेटरीङ्गकानूनानां उल्लङ्घनं कृतवान् "पूर्वस्य मुकदमे पर्याप्तसाक्ष्यस्य अभावः आसीत्। अस्मिन् समये वयं दृढतरं कानूनी कार्रवाईं करिष्यामः" इति टोबोलोवः अवदत्।

नूतनमुकदमे एकः मूलतर्कः अस्ति यत् ओपनएआइ-माइक्रोसॉफ्ट-योः मध्ये अनुबन्धे स्पष्टतया निर्धारितं यत् एकदा प्रयोगशालायाः सफलतया कृत्रिमबुद्धेः विकासः जातः चेत् माइक्रोसॉफ्ट्-संस्थायाः ओपनएआइ-प्रौद्योगिक्याः अनन्य-अधिकारः न भविष्यति अतः मुकदमे न्यायालयं पृच्छति यत् OpenAI इत्यस्य नवीनतमः प्रणाली कृत्रिमबुद्धेः मानकं प्राप्तवान् वा इति निर्धारयतु, एतस्य आधारेण च Microsoft इत्यनेन सह तस्य अनुबन्धः अमान्यः इति गणनीयः वा इति।

परन्तु अधिकांशविशेषज्ञानाम् अस्मिन् विषये आरक्षणं वर्तते तेषां मतं यत् OpenAI इत्यस्य वर्तमानप्रौद्योगिकी अद्यापि सत्याम् कृत्रिमबुद्धेः स्तरं न प्राप्तवती, वैज्ञानिकसमुदायः अद्यापि एतादृशी प्रणालीं कथं निर्मातव्या इति अन्वेषणं कुर्वन् अस्ति

ज्ञातव्यं यत् मे-मासस्य अन्ते OpenAI इत्यनेन घोषितं यत् सः कृत्रिमबुद्धि-माडलस्य नूतन-पीढीं विकसयति, यस्य उद्देश्यं वर्तमानकाले ChatGPT चालयति GPT-4 प्रौद्योगिकीम् अतिक्रमितुं भवति, तथा च अपेक्षा अस्ति यत् नूतनं मॉडलं "उच्चस्तरीयकार्यं" आनयिष्यति इति ."

वित्तपोषणस्य नवीनतमस्य दौरस्य अनन्तरं ओपनएआइ इत्यस्य मूल्याङ्कनं ८० अरब डॉलरात् अधिकं यावत् उच्छ्रितम् अस्ति, यदा तु मस्कस्य xAI इत्यस्य मूल्यं २४ अरब डॉलरं यावत् अस्ति । (संकलित/सुवर्णमृग) २.