समाचारं

सप्ताहद्वये आरएमबी १५०० अंकैः उच्छ्रितः, अपतटीय-तटीय-मूल्यानि च उल्टानि अभवन् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना आरएमबी-संस्थायाः अपेक्षायाः परं तीक्ष्णतया प्रशंसा अभवत् । अगस्तमासस्य ५ दिनाङ्के १७:३० वादनपर्यन्तं बीजिंगसमये USD/CNY ७.१२४०, USD/CNH च ७.११५५ आसीत् । एकदा न बहुकालपूर्वं ७.३ तः अधः पतितम् ।

५ तमे दिनाङ्के आरएमबी-विरुद्धं अमेरिकी-डॉलरस्य केन्द्रीय-समता-दरः ७.१३४५ इति ज्ञातः, यस्य अर्थः अस्ति यत् केन्द्रीय-समता-दरः स्पॉट्-विनिमय-दरात् दुर्बलः नास्ति, यत् एकवर्षे दुर्लभम् अस्ति स्थलीयमूल्येन सह विपर्यस्तं भवति, अवमूल्यनस्य अपेक्षा च विपर्ययः आरब्धः अस्ति । विगतवर्षे विनिमयदरस्य स्थिरीकरणार्थं अमेरिकीडॉलरस्य आरएमबी-योः केन्द्रीयसमतादरः प्रायः स्पॉट्-मूल्यात् प्रायः १,००० बिन्दुभिः अधिकः अभवत्, येन स्थिरतायाः संकेतः प्राप्यते अधुना व्यापारिणः वदन्ति यत् अन्ततः “एकस्मिन् त्रीणि मूल्यानि” (तटीय, अपतटीय-केन्द्रीय-दराः) इति दिवसः आगतः ।

"जापानी येन् कैरी व्यापारस्य परिसमापनेन जापानी येन् इत्यस्य उल्लासः कृतः। अमेरिकी डॉलरस्य विरुद्धं जापानी येन इत्यस्य अधिकतमवृद्धिः १४% इत्यस्य समीपे अभवत्, येन आरएमबी चालिता, या अपि न्यूनव्याजमुद्रा अस्ति। अतः अधिकं महत्त्वपूर्णम् , अमेरिकी-डॉलर-सूचकाङ्कः विगतसप्ताहद्वये विदेशीयव्यापारिणः अहं स्वयमेव निरोधयितुं न शक्नोमि तथा च विदेशीयविनिमयस्य (अमेरिका-डॉलर-आयस्य आरएमबी-रूपेण परिवर्तनं) निपटनं आरब्धवान्, यत् लाभस्य एतां तरङ्गं तीव्रं कर्तुं शक्नोति, ” इति विदेशीयबैङ्कस्य विदेशीयविनिमयव्यापारी चीन बिजनेस न्यूज इत्यस्मै अवदत्।

"एकस्मिन् त्रीणि मूल्यानि" इति आरएमबी-प्रशंसया

बार्क्लेजः पत्रकारैः सह उक्तवान् यत् ब्यान्क् आफ् जापानस्य व्याजदराणि वर्धयितुं कठोरदृष्टिकोणस्य कारणेन तथा च फेडरल् रिजर्वस्य स्पष्टव्याजदरे कटौतीसंकेतस्य कारणेन च युआन् इत्यस्य समर्थनं कृतम् अस्ति तथा च सेप्टेम्बरमासे अमेरिकीव्याजदरे कटौतीयाः अपेक्षाः मार्केट् पूर्णतया पचितवान्। USD/CNY केन्द्रीयसमतादरे परिवर्तनं सूचयति यत् चीनस्य केन्द्रीयबैङ्कस्य केन्द्रीयसमतादरं दुर्बलं भवितुं अनुमतिं दातुं अधिकविश्वासः अस्ति (पूर्वं केन्द्रीयसमतादराः प्रायः अपेक्षितापेक्षया अधिकं सशक्ताः निर्धारिताः आसन् तथा च अवमूल्यनप्रत्याशानां निवारणाय आदर्शाः), परन्तु निरन्तरं वहनव्यापाराः स्थितिः unwinding तथा चीनीयनिर्यातारः विदेशीयविनिमयस्य निपटनं आरब्धवन्तः इति युआनस्य पुनर्उत्थानस्य अधिकं ईंधनम् अभवत् ।

चाइना बिजनेस न्यूज इत्यनेन अद्यैव निरन्तरं ज्ञापितं यत् २०२२ तमस्य वर्षस्य मार्चमासे फेडरल् रिजर्व् इत्यनेन व्याजदरवृद्धिचक्रस्य आरम्भात् जापानी येन् इत्यस्य उपरि दबावः अस्ति, येन अमेरिकी-जापानी-विपण्ययोः वास्तविकव्याजदरेषु अन्तरं विस्तारितम् व्याजदरभेदेन निवेशकाः येन् इत्यस्य उपयोगं वित्तपोषणमुद्रारूपेण कृतवन्तः यत् ते मेक्सिकोदेशस्य बिस्साऊ, ब्राजीलस्य रियल्, अद्यतनतया तुर्कीलीरा इत्यादिषु उच्च-उत्पादकमुद्रासु दीर्घकालं यावत् गन्तुं शक्नुवन्ति, मध्यस्थतां प्राप्तुं विगतवर्षद्वये एषा वित्तपोषणरणनीतिः उत्तमं प्रदर्शनं कृतवती, यस्य परिणामेण स्थितिनिर्धारणे महती वृद्धिः अभवत् । परन्तु अधिकानि अस्थिरमुद्रायुग्मानि (मुद्राखूंटाः) कैरीव्यापाराणां विच्छेदनसमये तीक्ष्णविपर्ययः दृष्टवन्तः ।

यथा, जुलैमासे जापानी-येन्-विरुद्धं आस्ट्रेलिया-डॉलर्, जापानी-येन्-विरुद्धं मेक्सिको-पेसो च द्वयोः अपि प्रायः १०% न्यूनता अभवत् । अस्मिन् काले अस्थिरता VIX (भयसूचकाङ्कः) १२% तः २०% यावत् तीव्ररूपेण वर्धितः, अस्थिरतां न्यूनीकर्तुं पोर्टफोलियोनां आवश्यकता च कैरीव्यापारस्य अधिकं विपर्ययः अपि प्रेरितवती तदपेक्षया सम्पूर्णे जुलैमासे जापानीयेन्-विरुद्धं आरएमबी-रूप्यकाणां न्यूनता (६%) अभवत्, अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-रूप्यकाणां तु २% पुनः उत्थानम् अभवत् ।

"कैरी-व्यापारस्य आकर्षणं बहुधा न्यूनीकृतम् अस्ति, तथा च विगतसप्ताहे यूरो/जेपीवाई, जीबीपी/जेपीवाई, एयूडी/जेपीवाई च तीव्रविक्रयणस्य अनुभवं कृतवन्तः, गेन् कैपिटल ग्रुप् इत्यस्य वरिष्ठरणनीतिज्ञः जेरी चेन् पत्रकारैः सह अवदत् यत्, "एषा प्रक्रिया निरन्तरं भविष्यति। विपण्यं प्रभावितं कृत्वा, यथा यथा मूल्यानि अधिकं पतन्ति, पूर्वदीर्घस्थानेषु परिसमापनार्थं अधिकाधिकं प्रोत्साहनं भविष्यति, तस्मात् पूर्वं साक्षात्कृतं प्लवमानलाभं ताडयति निराकरणीयं विघटितं न किमपि” इति ।

अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये १५:३२ वादनपर्यन्तं USD/JPY इत्यस्य व्यापारः १४२.०२ इति भवति स्म, यत् पूर्वस्य ऐतिहासिकस्य उच्चतमस्य १६२ तः १२% अधिकं न्यूनम् आसीत् ।

तत्सह जापानबैङ्कस्य "हॉकिंग्" इत्यस्य प्रभावः न्यूनीकर्तुं न शक्यते ।उबीएसनिवेशबैङ्कस्य मुख्यः जापान अर्थशास्त्री मासामिची अदाची पत्रकारैः सह अवदत् यत्, "जापानबैङ्केन नीतिव्याजदरं ०.०% तः ०.१% तः ०.२५% यावत् वर्धितम्, अधिकांशविपण्यप्रतिभागिनां अपेक्षां अतिक्रान्तवान्, परिमाणात्मककठिनीकरणस्य विवरणं अपि कृतवान् निर्धारितः अस्ति।

यूबीएस इत्यस्य अपि अपेक्षा अस्ति यत् जापानस्य बैंकः आगामिवर्षे दिसम्बरमासे जनवरीमासे च स्थगितः भविष्यति यत् २०२५ तमे वर्षे वेतनवार्तालापेन वसन्तवार्तायां पुनः उच्चवेतनवृद्धिः प्राप्तुं शक्यते, तदनन्तरं मार्चमासे नीतिव्याजदरं ०.७५%, १.०% च यावत् वर्धयितुं शक्यते । जूनमासे %. "अस्माकं नूतनं नीतिदरवृद्धिः पूर्वानुमानं मार्केटमूल्यनिर्धारणस्य अन्येषां बीओजे-निरीक्षकाणां च तुलने अधिकं द्रुततरं च (हॉकिश) अस्ति।"

कारणं यत् एजन्सी मन्यते यत् जापानी अर्थव्यवस्था सामान्यीकृता भविष्यति (अर्थात् वास्तविकजीडीपी वृद्धिः १%, सीपीआई महङ्गानि २%, नाममात्रवेतनवृद्धिः तथा नाममात्रं सकलराष्ट्रीयउत्पादवृद्धिः ३%) तथा च "नाममात्रवृद्धिपुनरुत्थानं" प्राप्स्यति एतत् मतं जापानस्य बैंकस्य मुख्यदृष्टिकोणस्य, सर्वकारस्य "वृद्धिसंक्रमणस्य" च समीपे भवितुमर्हति । निगममूल्यनिर्धारणव्यवहारे परिवर्तनं (अर्थात् महङ्गानि वर्धमानाः अपेक्षाः) तथा च अपेक्षितापेक्षया उत्तमवेतनवृद्धेः क्रमशः वर्षद्वयेन "नाममात्रवृद्धिपुनरुत्थाने" अस्माकं विश्वासः वर्धते

परन्तु पूर्वं बहवः संस्थाः मन्यन्ते यत् जापानस्य बैंकः एतावत् आक्रामकः न भवेत् यतोहि सर्वे सर्वदा मन्द-उपभोगस्य चिन्ताम् अनुभवन्ति प्रयोज्य-आयस्य वर्धमानस्य अभावेऽपि अस्य वर्षस्य प्रथमत्रिमासिकपर्यन्तं वास्तविक-उपभोगस्य न्यूनता अभवत् । यदि २०१५ तः २०१९ पर्यन्तं बचतदरेषु ऊर्ध्वगामिनी प्रवृत्तिः (अथवा उपभोगप्रवृत्तौ अधोगतिप्रवृत्तिः) पुनरावृत्तिः भवति तर्हि उपभोगवृद्धिः आयवृद्धिः इव शीघ्रं न भविष्यति

निर्यातकानां तत्काल विदेशी मुद्रा निपटान

येन कारकस्य अतिरिक्तं रेन्मिन्बी इत्यस्य मूल्यवृद्धेः अन्ये द्वे प्रमुखे कारणे निःसंदेहं अमेरिकी-डॉलरस्य दुर्बलता, तदनन्तरं चीनीयनिर्यातकैः विदेशीयविनिमयस्य निपटनं च अस्ति

"सप्ताहद्वयं पूर्वं आरएमबी-मूल्यं अमेरिकी-डॉलरस्य विरुद्धं ७.२६ तः ७.२ इत्येव यावत् शीघ्रमेव वर्धितम्। तस्मिन् समये निर्यातकाः विदेशीयविनिमयस्य निपटनं कर्तुं आरब्धवन्तः। 'उदयस्य अनुसरणं कृत्वा पतनं मारयितुं' इति एषा मानसिकता निर्यातकानां मध्ये सर्वदा अतीव सामान्या आसीत्, तथा च अयं समयः अपवादः नास्ति "विदेशीयबैङ्कस्य उपरि उल्लिखितः व्यापारी पत्रकारैः अवदत् यत् एतेन आरएमबी अपि उच्चतरः अभवत्।"

विगतवर्षद्वये निर्यातकाः स्वस्य विदेशीयविनिमयस्य अर्जनं आरएमबी-रूपेण पुनः निवेशयितुं न अपितु अमेरिकी-डॉलर-निक्षेपरूपेण स्थापयितुं प्रवृत्ताः यतः चीन-अमेरिका-देशयोः मध्ये व्याजदरेण अन्तरं ऐतिहासिकरूपेण उच्चस्तरस्य आसीत्, अमेरिकी डॉलर-निक्षेपाः न केवलं अमेरिकी-डॉलरस्य मूल्याङ्कनात् विनिमयदरवृद्धिं प्राप्तुं शक्नुवन्ति, अपितु प्रायः ५% वार्षिकं प्रतिफलं अपि प्राप्नुवन्ति । परन्तु एताः अपेक्षाः इदानीं शिथिलाः भवन्ति।

गतशुक्रवासरे अमेरिकी-डॉलर-सूचकाङ्कः १०३-समीपे पञ्चमासस्य न्यूनतम-स्तरं यावत् तीव्ररूपेण पतितः ।एतत् न केवलं अमेरिकी-व्याज-दर-कटाहस्य अपेक्षाभिः चालितम्, अपितु जापान-बैङ्कस्य “दर-वृद्ध्या + तुलनपत्र-कमीकरणेन” अपि प्रभावितम् यत् अस्य कारणम् अभवत् the unwinding of the U.S. dollar/yen arbitrage trade , अमेरिकी स्टॉक्स् इत्यस्य तीव्रपतनेन येन इत्यस्य पुनरागमनं त्वरितम् अभवत् ।

जेरी चेन् पत्रकारैः उक्तवान् यत् गतसप्ताहस्य "सुपर सप्ताहस्य" समाप्तिः अभवत्, परन्तु विपण्यस्य अशान्तिः शीघ्रमेव न समाप्तः भवेत्, तथा च "मन्दीव्यापारः" "दरकटनव्यापारस्य" स्थाने विपण्यस्य मुख्यतर्करूपेण स्थातुं शक्नोति।

अमेरिकी-अकृषि-वेतनसूची जुलैमासे केवलं ११४,००० इत्येव वर्धिता (अस्मिन् वर्षे द्वितीयः न्यूनतमः) तथा च पूर्वमूल्यं १७५,००० इत्येव न्यूनीकृत्य बेरोजगारी-दरः अप्रत्याशितरूपेण ४.१% तः ४.३% (अक्टोबर् २०२१ तः सर्वोच्चस्तरः) यावत् वर्धितः, तथा च घण्टावेतनस्य वर्षे वर्षे वृद्धिः ३.६% यावत् न्यूनीभूता, सर्वे आँकडा: अपेक्षितापेक्षया दुर्बलाः आसन् । गतसप्ताहे अन्येषां आर्थिकदत्तांशस्य दुर्बलप्रदर्शनेन सह मिलित्वा कार्यबाजारस्य द्रुतगतिना शीतलीकरणेन अमेरिकी आर्थिकमन्दतायाः सम्भावनायाः विषये, फेडरल रिजर्वस्य निर्णयदोषस्य (अतिदीर्घकालं यावत् उच्चव्याजदराणां निर्वाहः) इति विषये च विपण्यं अधिकाधिकं चिन्तितं जातम्, तथा विपण्यां आतङ्कः तीव्रगत्या प्रसृतः। अतः फेडरल् रिजर्व इत्यनेन गतसप्ताहे सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं हरितप्रकाशः दत्तः इति आधारेण व्याजदरबाजारेण सितम्बरमासे ५० आधारबिन्दुस्य (बीपी) प्रत्यक्षव्याजदरे कटौतीयाः सम्भावनायाः अपि दावः कृतः, तथा च... वर्षे पूर्णे अपेक्षितव्याजदरे कटौतीनां संख्या २ तः ४ गुणान् यावत् वर्धिता अस्ति ।

गोल्डमैन सच्स अगस्तमासस्य रोजगारप्रतिवेदनं दुर्बलं भवति चेत् सितम्बरमासस्य सत्रे ५०बीपी इत्यस्य आपत्कालीनव्याजदरे कटौती भवितुं शक्नोति इति विश्वासः अस्ति। एजन्सी अद्यापि भविष्यवाणीं करोति यत् अन्तिमव्याजदरः ३.२५%~३.५% (वर्तमानं ५.२५%~५.५%) भविष्यति, तथा च २०२५ तमे वर्षे २०२६ तमे वर्षे च प्रत्येकं अन्येषु सभायां २५बीपी व्याजदरकटनस्य पूर्वानुमानं न परिवर्तयति, आंशिकरूपेण यतोहि तस्याः मतं यत्... निर्वाचनानन्तरं अर्थव्यवस्था नीति अनिश्चितता अधिका भवति।

भविष्ये आरएमबी-विनिमयदरस्य प्रवृत्तिं प्रभावितं कुर्वन्तः कारकाः अधिकजटिलाः भविष्यन्ति, यत्र वैश्विक-अर्थव्यवस्था, फेडरल् रिजर्व-बैङ्क-ऑफ्-जापानयोः मध्ये भेदः, अमेरिकी-निर्वाचनम् इत्यादयः सन्ति तथापि सामान्यतया व्यापारिणः मन्यन्ते यत् अनेके प्रमुखाः सन्ति प्रवृत्तिः तुल्यकालिकरूपेण स्पष्टा अस्ति - आरएमबी विनिमयदरस्य लचीलापनं वर्धते, तथा च भविष्यति इदं मध्यस्थताव्यवहारं दमनं कर्तुं सहायकं भविष्यति तथा च स्पॉटविनिमयदरः अधिकं अभिसरणं करिष्यति, यत् तः बाजारविनियमनप्रभावं अधिकं प्रयोक्तुं साहाय्यं करिष्यति प्रतिवर्षं जूनमासतः अगस्तमासपर्यन्तं लाभांशं वितरितं भविष्यति यदा चीनीयवित्तपोषिताः उद्यमाः विदेशेषु सूचीकृताः भविष्यन्ति, विदेशीयवित्तपोषिताः उद्यमाः लाभं प्रेषयिष्यन्ति, निवासिनः च ग्रीष्मकाले विदेशं गमिष्यन्ति पर्यटनादिविदेशीयविनिमयक्रयणानां ऋतुकाले माङ्गल्या चालितः आरएमबी प्रायः आवधिक अवमूल्यनं अनुभवति। ऋतुकाले विदेशीयविनिमयक्रयणस्य समाप्तेः अनन्तरं विनिमयदरस्य दबावः अधिकं न्यूनीभवति ।