समाचारं

एताः परिवहनसम्बद्धाः कम्पनयः फॉर्च्यून ग्लोबल ५०० इत्यस्य कृते शॉर्टलिस्ट् कृताः, परन्तु चीनीयविमानसेवाः अद्यापि सूचीं न कृतवन्तः ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० अद्य विमोचनं जातम्, यत् विमाननिर्माणकम्पनयः अद्यापि विमानपरिवहनकम्पनीभ्यः अग्रे सन्ति, येन विमाननउद्योगशृङ्खलायां विभिन्नश्रमविभागानाम् कार्यप्रदर्शनस्य भेदः प्रतिबिम्बितः अस्ति

तेषु चीनस्य विमानन-उद्योगनिगमः ८६.२५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वेन सह १४७ तमे स्थाने अस्ति, तदनन्तरं बोइङ्ग्, एयरबस् च विश्वस्य शीर्ष ५०० कम्पनीषु क्रमशः १५९ तमे, १८३ तमे च स्थाने अस्ति

विमाननिर्माणकम्पनीनां त्रयाणां मध्ये सर्वाधिकं लाभप्रदं एयरबस् इति कम्पनी अस्ति, यस्य लाभः २०२३ तमे वर्षे ४.०९६ अब्ज अमेरिकीडॉलर् यावत् अभवत् ।चीनस्य विमानन उद्योगनिगमस्य लाभः एयरबस् इत्यस्य आर्धेभ्यः न्यूनः अस्ति, केवलं १.६४४ अब्ज अमेरिकी डॉलरः, यदा तु बोइङ्ग् इत्यस्य २.२२२ अब्ज अमेरिकी डॉलरस्य हानिः अभवत्

विमानपरिवहनकम्पनीषु सर्वाधिकं राजस्वस्थानं अमेरिकादेशस्य डेल्टा एयरलाइन्स् इति ५८.०५ अब्ज अमेरिकीडॉलर् यावत् भवति, तदनन्तरं संयुक्तराज्यस्य अन्यौ विमानसेवा युनाइटेड् एयरलाइन्स्, अमेरिकन एयरलाइन्स् च अस्ति

लुफ्थान्सा ग्रुप्, एयर फ्रांस्-केएलएम ग्रुप् इति यूरोपीयविमानसेवाद्वयं अमेरिकादेशस्य त्रयाणां प्रमुखविमानसेवानां पृष्ठतः अस्ति तेषु एयर फ्रांस्-केएलएम ग्रुप् २०२० तमस्य वर्षस्य अनन्तरं पुनः फॉर्च्यून ५०० कम्पनीषु अन्यतमः अस्ति २०१९ तमस्य वर्षस्य अनन्तरं ५०० कम्पनयः सन्ति ।अत्र मध्यपूर्वस्य "विलासिता विमानसेवा" अमीरात् एयरलाइन्स् समूहः अस्ति, यः एयर फ्रांस्-केएलएम समूहं अतिक्रान्तवान् अस्ति तथा च लुफ्थान्सा समूहस्य पृष्ठतः अस्ति तस्य लाभः अपि लुफ्थान्सा समूहस्य अपेक्षया अधिकः अस्ति, यः ४.६९२ अरब अमेरिकी डॉलरं यावत् अस्ति

तस्य विपरीतम् चीनस्य त्रयः प्रमुखाः राज्यस्वामित्वयुक्ताः विमानसेवाः एयर चाइना (601111.SH), चाइना ईस्टर्न् एयरलाइन्स् (600115.SH), चाइना साउथर्न् एयरलाइन्स् (600029.SH) च अद्यापि फॉर्च्यून ग्लोबल ५०० इत्यस्मात् बहिः सन्ति, अद्यापि तेषां लाभः न प्राप्तः २०२३ तमे वर्षे ।

२०२३ तमे वर्षे चीनदेशस्य महामारीस्थितिः शिथिलतां प्राप्तवती अस्ति, तस्मिन् वर्षे त्रयाणां प्रमुखानां राज्यस्वामित्वयुक्तानां विमानसेवानां कृते अद्यापि १० अरबं अधिकं हानिः अभवत्, यदा तु प्रमुखाः यूरोपीय-अमेरिकन-विमानसेवाः सकारात्मकं लाभं प्राप्तवन्तः

यथा, अमेरिकादेशस्य त्रयाणां प्रमुखविमानसेवानां मध्ये डेल्टा एयरलाइन्स् इत्यस्य लाभः ४.६०९ अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे २४९.७% वृद्धिः अभवत् तथा च अमेरिकन एयरलाइन्स् इत्यस्य शुद्धलाभः अपि २.६१८ अब्ज अमेरिकीडॉलर्, ८२२ अमेरिकीडॉलर् यावत् अभवत् क्रमशः कोटिः ।

यूरोपस्य त्रयाणां प्रमुखविमानसेवानां मध्ये २०२३ तमे वर्षे लुफ्थान्सा-संस्थायाः शुद्धलाभः १.६७३ अरब यूरो आसीत्, यत् वर्षे वर्षे ११२% वृद्धिः अभवत् तथा क्रमशः २.६५५ अरब यूरो ।

त्रयाणां प्रमुखानां राज्यस्वामित्वयुक्तानां विमानसेवानां तुलने चीनस्य बृहत्तमः जहाजयानसमूहः चाइना ओशन शिपिङ्ग् ग्रुप् अस्मिन् वर्षे फॉर्च्यून ५०० इत्यस्य कृते शॉर्टलिस्ट् कृतः अस्ति यद्यपि तस्य क्रमाङ्कनं गतवर्षात् न्यूनीकृतम् अस्ति तथापि अन्तर्राष्ट्रीयनौकायानविशालकायस्य मर्स्क् ग्रुप् इत्यस्मात् अग्रे अस्ति। परन्तु कोस्को शिपिङ्गस्य लाभः (३.५८४ अब्ज अमेरिकीडॉलर्) Maersk Group इत्यस्य ३.८२२ अब्ज अमेरिकीडॉलर् इव उत्तमः नास्ति ।

रेलयानयानस्य दृष्ट्या फॉर्च्यून ५०० इत्यस्मिन् शॉर्टलिस्ट् कृताः कम्पनयः ड्यूचे बान्, एसएनसीएफ च सन्ति । चीनस्य शॉर्टलिस्ट्-कृताः रेलवे-सम्बद्धाः कम्पनयः मुख्यतया विनिर्माणकम्पनयः सन्ति, येषु चीनरेलवे-इञ्जिनीयरिङ्ग-समूहः, चीन-रेलवे-निर्माण-कम्पनी, चीन-सञ्चार-निर्माण-समूह-कम्पनी, लिमिटेड् च सन्ति, ते च सर्वे शीर्ष-१०० मध्ये स्थापिताः सन्ति एतेषु अधिकांशः रेलमार्गसम्बद्धानां कम्पनीनां लाभः अभवत्, २०२३ तमे वर्षे केवलं ड्यूचे बान्-कम्पनीयाः २.५६६ अब्ज-डॉलर्-रूप्यकाणां हानिः अभवत् ।