समाचारं

फॉर्च्यून ग्लोबल ५०० विमोचितम् : सूचीयां १३३ चीनीयकम्पनयः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्तदिनाङ्के फॉर्च्यून ग्लोबल ५०० सूची प्रकाशिता उद्यमानाम् कुलसञ्चालनआयः प्रायः ४१ खरब अमेरिकीडॉलर् आसीत्, यत् वैश्विक सकलराष्ट्रीयउत्पादस्य एकतृतीयभागस्य बराबरम् आसीत्, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% मामूली वृद्धिः अभवत् list अस्मिन् समये (न्यूनतमविक्रयराजस्वम्) ३०.९ अरब डॉलरतः ३२.१ अरब डॉलरपर्यन्तं वर्धितम् । सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् ।

सूचीयां दृश्यते यत् अमेरिकादेशस्य १३९ कम्पनीनां पश्चात् द्वितीयस्थाने कुलम् १३३ चीनदेशस्य कम्पनयः सन्ति । तेषु मुख्यभूमिचीनदेशस्य १२८ कम्पनयः (हाङ्गकाङ्गसहितः) सूचीयां सन्ति, ताइवानदेशस्य ५ कम्पनयः च अस्मिन् सूचौ सन्ति । चीनस्य राज्यजालनिगमः, चीनस्य पेट्रोलियम-रसायननिगमः, चीन-राष्ट्रीय-पेट्रोलियमनिगमः च चीनस्य औद्योगिक-वाणिज्यिकबैङ्कस्य शीर्षदशसु स्थानं निरन्तरं धारयन्ति तथा च चीननिर्माणबैङ्कः लाभसूचौ शीर्षदशसु स्थानं निरन्तरं धारयति

ज्ञातव्यं यत् २०२४ तमे वर्षे चीनदेशस्य कुलम् १० वाहन-वाहन-भाग-कम्पनयः फॉर्च्यून-ग्लोबल-५००-इत्यत्र प्रवेशं कृतवन्तः ।

तस्मिन् एव काले अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रवृद्धिः वर्धिता अस्ति । पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-नगरं विहाय, यः द्वौ स्थानौ पतितः, JD.com, Tencent, Meituan च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तः, Pinduoduo प्रथमवारं सूचीं कृतवान् (शंघाई प्रतिभूति समाचार)