समाचारं

मनुष्यः ताप-आघातेन वनस्पति-स्थितौ पतति : ताप-आघातस्य गम्भीरताम् उपेक्षितुं न शक्यते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

अधुना एव एकस्य पुरुषस्य विषये एकः वार्ता यः उष्णतायाः आघातेन वनस्पतिस्थितौ पतितः इति विषये व्यापकं ध्यानं आकृष्टम् अस्ति । समाचारानुसारं सः पुरुषः उष्णवातावरणे दीर्घकालं यावत् बहिः वातावरणस्य सम्पर्कं कृत्वा समये एव प्रभावी तापघातनिवारणं शीतलीकरणं च कर्तुं असफलः अभवत् अन्ततः सः गम्भीररूपेण रोगी अभवत्, तस्मात् सः त्वरितरूपेण चिकित्सालयस्य गहनचिकित्साके (ICU) प्रेषितः। उपचारार्थम् । तस्य परिवारेण ज्ञातं यत् तस्य पुरुषस्य रक्तवमनस्य, मूत्रस्य, मलस्य च असंयमस्य लक्षणं पूर्वमेव विकसितम् अस्ति, वनस्पतिस्थितिः च पतितः अस्ति

ताप-आघातः (HS) तीव्र-ताप-आघातः भवति, उच्चतापमानस्य उच्च-आर्द्रता-वातावरणस्य च संपर्कात् अस्य कारणं भवति, येन शरीरस्य कोर-तापमानं तीव्रगत्या वर्धते, 40°C-तः अधिकं, त्वचा-दाहस्य सह, ।चैतन्यस्य विकारः(यथा प्रलापः, २.आक्षेपाः , कोमा) तथा अन्ये गम्भीराः नैदानिकलक्षणाः येषु बहुअङ्गतन्त्रस्य चोटः भवति । कारणानुसारं तापघातः शास्त्रीय (अप्रयत्नात्मकः) प्रकारः अथवा श्रमप्रकारः इति विभक्तुं शक्यते ।

02

श्रमसाध्यतापघातः नैमित्तिकः चिकित्सा आपत्कालः अस्ति यः प्रत्यक्षतया श्रमसाध्यशारीरिकक्रियाकलापेन सह सम्बद्धः अस्ति । मुख्यतया एषः रोगः क्रीडकाः, हस्तकर्मचारिणः (अग्निशामकाः, निर्माणकर्मचारिणः च), सैन्यसेवायां सैनिकाः च प्रभाविताः भवन्ति । शारीरिकक्रियाकलापस्य ६० निमेषेषु अपि च परिवेशस्य न्यूनतापमानस्य अपि श्रमसाध्यतापप्रहारः भवितुम् अर्हति ।

उच्च-तीव्रता-प्रशिक्षणं कृत्वा अथवा उच्च-तापमान-उच्च-आर्द्रता-वातावरणे किञ्चित्कालं यावत् भारी-शारीरिक-श्रमं कृत्वा रोगिणः सामान्य-असुविधां, ज्वरः, शिरोवेदना, चक्करः, प्रतिक्रियाहीनता, अथवा आकस्मिकं मूर्च्छा-भ्रमं, सहितं, अनुभवितुं शक्नुवन्ति उदरेण वमनं श्वासस्य ह्रस्वता इत्यादयः । तदनन्तरं शरीरस्य तापमानं द्रुतगत्या ४० डिग्री सेल्सियसतः अधिकं भवति, प्रलापः, निद्रा, कोमा च भवन्ति । त्वक् शुष्कं उष्णं च भवति, वर्णः रक्तः वा विवर्णः वा भवति, स्वेदः वा शीतः स्वेदः आरभ्यते, ततः स्वेदः, क्षिप्रहृदयः, आघातः इत्यादयः न भवन्ति ।

श्रमसाध्यतापप्रहारस्य अङ्गकार्यस्य बिगडितस्य अभिव्यक्तयः मध्ये आन्दोलनम्, प्रलापः, कोमा च इति लक्षणेन गम्भीरस्य तंत्रिकाविकारस्य प्रारम्भिकप्रारम्भः अन्तर्भवति:

नैदानिकरूपेण त्वक्-एकिमोसिस्, पंचर-बिन्दु-रक्तस्रावः तथा एक्हिमोसिस्, नेत्रपटलस्य रक्तस्रावः, मेलेना, रक्तस्रावः, रक्तस्रावः, रक्तस्रावः, हृदयस्नायुः रक्तस्रावः, कपाल-अन्तर्गत-रक्तस्रावः इत्यादयः जठर-विकाराः सन्ति AST), alanine aminotransferase (ALT), lactate dehydrogenase (LDH) च रोगस्य आरम्भस्य अनन्तरं तीव्रगत्या वर्धन्ते, तृतीयतः चतुर्थदिनपर्यन्तं शिखरं प्राप्नुवन्ति, ततः क्रमेण न्यूनाः भवन्ति, यदा तु बिलीरुबिनस्य वृद्धिः उच्चसापेक्षिकविलम्बः, प्रायः आरभ्यते तापघातस्य आरम्भात् २४ तः ७२ घण्टापर्यन्तं वृद्धिः;

मूत्रपिण्डस्य कार्यक्षतिः अधिकतया रबडोमायोलिसिस इत्यनेन सह सम्बद्धा, यत् ओलिगुरिया, अणुरिया, गहरे मूत्रं, प्रबलचायवर्णः अथवा सोयासॉसवर्णीयमूत्रेण प्रकटितः भवतिसायनोसिसइत्यादिषु श्वसनस्य अपर्याप्तता यत् तीव्रश्वसनदुःखलक्षणं (ARDS) इति विकसितुं शक्नोति;

हाइपोवोलेमिक आघातस्य लक्षणं हृदयस्य अपर्याप्तता यथा हाइपोटेंशन, टैचीकार्डिया (हृदयस्पन्दनं १३० धड़कन/निमेषात् अधिकं), अतालता इत्यादयः; परवर्ती चरणेषु मांसपेशीनां सूजनं, डिब्बे-लक्षणं, रबडोमायोलाइसिसः च भवितुम् अर्हन्ति ।

03

उच्चतापमानस्य उच्चार्द्रतायुक्तस्य च वातावरणस्य संपर्कः, उच्च-तीव्रतायुक्तः व्यायामः, तथा च गम्भीरः केन्द्रीयतंत्रिकातन्त्रस्य विकारः (यथा कोमा, आक्षेपः, मानसिकभ्रमः), 40°C तः अधिकं कोर-तापमानः, त्वचायाः तापमानस्य उन्नतिः, तथा/वा निरन्तरं पसीना , यकृत् transaminases महत्त्वपूर्णतया उन्नताः भवन्ति, प्लेटलेट् महत्त्वपूर्णतया न्यूनाः भवन्ति, तथा च DIC, मांसपेशीनां दुर्बलता, माइल्जिया, चायवर्णीयं मूत्रं, सामान्यमूल्यात् ५ गुणाधिकं CK इत्यादीनि नैदानिकप्रकटयः शीघ्रमेव विकसिताः भवन्ति, येषां निदानं ताप-आघातः इति कर्तुं शक्यते

प्रारम्भिकं प्रभावी च चिकित्सा पूर्वानुमानस्य निर्धारणस्य कुञ्जी अस्ति । प्रभावीचिकित्सायाः प्रमुखबिन्दवः मुख्यतया कोरतापमानस्य द्रुतगतिना न्यूनीकरणं, रक्तशुद्धिः, डीआईसी-रोगस्य निवारणं चिकित्सा च अन्तर्भवति ।

तापघातस्य विषये ज्ञानं लोकप्रियं कृत्वा अधिकाः जनाः तस्य गम्भीरताम् अवगन्तुं शक्नुवन्ति, दुःखदघटनानां परिहाराय निवारकपरिहारं च कर्तुं शक्नुवन्ति ।