समाचारं

मध्यपूर्वे युद्धस्य उल्टागणना वाशिङ्गटनस्य "पिज्जासूचकाङ्कः" विस्फोटयति, अमेरिकादेशः इराणं चुनौतीं दातुं मित्रराष्ट्रान् संयोजयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलविरुद्धं प्रतिकारस्य उल्टागणना अमेरिकी-अधिकारिणां मूल्याङ्कनानुसारं इजरायल्-देशः अगस्त-मासस्य ५ दिनाङ्के एव प्रतिकारात्मक-प्रहारं करिष्यति ।अधुना अमेरिका-इजरायल-देशयोः मध्ये उच्च-तनावः वर्तते | . , यतः यदि इरान् प्रतिकारात्मकं आक्रमणं कर्तुं इच्छति तर्हि ड्रोन्-यानानि, क्षेपणास्त्राणि च निश्चितरूपेण जॉर्डन्-देशात् गमिष्यन्ति, येन ड्रोन्-इत्यस्य आंशिकरूपेण अवरोधः करणीयः। वक्तव्यं यत् वयं तूफानस्य पूर्वसंध्यायां स्मः, सर्वे पक्षाः आक्रामकं रक्षात्मकं च कार्यं गहनतया आयोजनं कुर्वन्ति ।

इजरायल्-देशे इरान्-देशस्य आक्रमणस्य उल्टागणना प्रविष्टा अस्ति, अधुना अमेरिका-इजरायल-देशयोः रक्षणं वर्धयति

रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं इरान्-देशे हमास-नेतृणां हानियेह-इत्यस्य हाले एव हत्यायाः कारणात् इरान्-देशः इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् अस्ति । सर्वेभ्यः पक्षेभ्यः सूत्रेभ्यः प्रकटितानां सूचनानां अनुसारं इराणस्य प्रतिकारात्मकः आक्रमणः निकटः अस्ति अधुना खामेनी इजरायल्-देशे आक्रमणं कर्तुं कदा निर्णयं करिष्यति इति।

मध्यपूर्वे वर्तमानं युद्धं वर्तते, अनेके यूरोपीयविमानसंस्थाः इजरायल्-लेबनान-देशयोः गन्तुं गन्तुं च विमानसेवाः स्थगितवन्तः । अस्मिन् वर्षे एप्रिलमासे इराणस्य प्रतिकारात्मकक्रियाभ्यः न्याय्यः अनुमानं भवति यत् तस्य प्रतिकारविधिः अद्यापि एतस्य मोडस्य अनुसरणं कर्तुं शक्नोति, अर्थात् "ड्रोन प्लस् मिसाइल" इत्यस्य संयोजनस्य उपयोगेन विशिष्टः अन्तरः परिमाणे भवितुम् अर्हति The एप्रिलमासस्य तुलने ड्रोन्-क्षेपणानां संख्या वर्धते।

परन्तु इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु आक्रमणस्य समयः अर्थात् यदा खामेनी इजरायल्-देशे आक्रमणस्य आदेशं दास्यति इति । अमेरिकी-इजरायल-देशयोः त्रयः अधिकारिणः अगस्तमासस्य ४ दिनाङ्के प्रकटितवन्तः यत् तेषां अपेक्षा अस्ति यत् इरान्-देशः अगस्त-मासस्य ५ दिनाङ्के एव इजरायल्-देशे आक्रमणं करिष्यति इति । अमेरिकादेशेन अपि भविष्यवाणीः कृताः, आक्रमणस्य स्वरूपं च एप्रिलमासे कृतस्य कार्यस्य आधारेण अस्ति, लेबनानदेशस्य हिजबुलपक्षः अपि तस्मिन् सम्मिलितुं शक्नोति । परन्तु सूक्ष्मः अन्तरः अस्ति यत् यदि हिजबुल-सङ्घः सम्मिलितः अस्ति तर्हि सः इरान्-देशेन सह मिलित्वा कार्यं करोति वा, अथवा उभयपक्षः स्वस्य प्रतिकारात्मकं कार्यं करोति वा? अमेरिकी-अधिकारिणः अपि मन्यन्ते यत् इदानीं इरान्-देशः स्वसैन्य-योजनानां राजनैतिक-स्तरस्य अनुमोदनात् पूर्वं अन्तिम-स्पर्शं करोति ।

सर्वेषु सर्वेषु इदानीं इरान् इजरायलविरुद्धं प्रतिकारार्थं उल्टागणनायां प्रविशति, यदा तु अमेरिकादेशः उच्चतनावग्रस्तः अस्ति, इजरायलस्य रक्षणार्थं च कार्याणि गहनतया योजनां कुर्वन् अस्ति अमेरिकीसैन्यम् अधुना उच्चतीव्रतायां अतिरिक्तसमये कार्यं कुर्वती अस्ति। न्यूयॉर्क-राज्यस्य काङ्ग्रेस-सदस्यः गेलरः सामाजिक-माध्यमेषु प्रकाशितवान् यत्- वाशिङ्गटन-नगरस्य पिज्जा-सूचकाङ्कः मानकं अतिक्रान्तवान्, यत् दर्शयति यत् पञ्चगन्-सदृशानां अमेरिकी-सरकारी-संस्थानां कार्यभारः, अतिरिक्तसमय-घण्टाः च महतीं वृद्धिं प्राप्तवन्तः |.

इराणस्य आक्रमणं निकटम् अस्ति, अमेरिकी पञ्चदशपक्षः अतिरिक्तसमयं गहनतया कार्यं कुर्वन् अस्ति

गेलरः गूगल-नक्शात् बहुविध-वास्तविक-समय-ग्राहक-प्रवाह-आँकडान् संलग्नवान् प्रायः सायं ९ वादने, यदा शिखरभोजनस्य अवधिः समाप्तुं प्रवृत्तः आसीत्, तदा नक्शेन दर्शितं यत् पञ्चदशस्य समीपे पिज्जा-दुकाने जनानां संख्यायां महती वृद्धिः अभवत्, यदा तु समीपस्थेषु अनेकेषु बार-स्थानेषु जनाः लोकप्रियघण्टासु तीव्ररूपेण वर्धन्ते स्म, द्वयोः उतार-चढावयोः तात्पर्यं भवति यत् बहवः कर्मचारीः तस्याः रात्रौ अतिरिक्तसमयं कार्यं कर्तुं पृष्ठतः एव तिष्ठन्ति स्म, कार्यानन्तरं पेयस्य आनन्दं प्राप्तुं समयः नासीत्, नूतनं युद्धं च प्रवृत्तं भवितुम् अर्हति

पिज्जा सूचकाङ्कस्य उत्पत्तिः मूलतः शीतयुद्धकाले अभवत्, यदा सोवियतगुप्तचरसंस्था वैश्विकसंकटस्य प्रतिक्रियारूपेण अमेरिकीकार्याणां परिमाणस्य विश्लेषणार्थं वितरणकर्तृभिः वितरितानां पिज्जा-आदेशस्य संख्यां निरीक्षते स्म इति कथ्यते अस्मिन् वर्षे एप्रिलमासे यदा इरान् इजरायल्-देशे आक्रमणस्य प्रतिकारं कृतवान् तदा व्हाइट हाउस्-पेन्टागोन्-समीपे पिज्जा-पार्लर-स्थानेषु अन्येषु च अमेरिकी-सरकारी-संस्थासु जनसमूहः वर्धितः

तदतिरिक्तं ईरानी-देशस्य सम्भाव्य-आक्रमणानां सज्जतायै मध्यपूर्वे अपि अमेरिकी-सैन्यं गहनतया कार्यं कुर्वन् अस्ति । मध्यपूर्वं प्रति विमानवाहकयुद्धसमूहद्वयस्य दुर्लभप्रेषणस्य अतिरिक्तं, अमेरिकीकेन्द्रीयसेनापतिः मध्यपूर्वं आगतः यत् इजरायलस्य सम्भाव्य आक्रमणानां प्रतिक्रियायै क्षेत्रे अमेरिकीसहयोगिनां सघनरूपेण संयोजनं कर्तुं शक्नोति।

अमेरिकी केन्द्रीयकमाण्डस्य सेनापतिः मध्यपूर्वे इराणी-आक्रमणानां प्रतिरोधाय मित्रराष्ट्रानां संयोजनाय गहनतया कार्यं कुर्वन् अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकीसेनायाः केन्द्रसेनापतिः कुरिला इजरायल्-जॉर्डन्-देशयोः भ्रमणं करिष्यति, यत्र तस्य मध्यपूर्वयात्रायाः कुञ्जी जॉर्डन्-देशः अस्ति । अस्मिन् वर्षे एप्रिलमासे यदा इरान् इजरायल्-देशे आक्रमणं कृतवान् तदा जॉर्डन्-देशेन तस्मिन् अतीव प्रमुखा भूमिका आसीत् . अमेरिकादेशः आशास्ति यत् जॉर्डन् पुनः एतां भूमिकां कर्तुं शक्नोति, परन्तु जॉर्डन् शिरः न्यस्यति वा इति विषये अमेरिकी-अधिकारिणः मन्यन्ते यत् सम्भावना अतीव अधिका अस्ति ।