समाचारं

डॉल्फिन्, पाण्डा च, बैटरी आयुः उपलब्धिदरस्य दृष्ट्या कः विजयते?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बैटरी-जीवनं महत्त्वपूर्णं कारकं यत् उपभोक्तृभिः नूतन-ऊर्जा-माडलस्य क्रयणकाले विचारणीयम्, परन्तु वयं नूतन-ऊर्जा-माडलस्य यथार्थं बैटरी-जीवन-प्रदर्शनं कथं ज्ञातुं शक्नुमः?

यथा वयं सर्वे जानीमः, मॉडलस्य आधिकारिकं बैटरी-जीवनं वास्तविक-बैटरी-जीवनस्य तुल्यम् नास्ति, व्यावसायिकपरीक्षणस्य अपि कतिपयानि सीमानि सन्ति । यथा, अन्तिमेषु वर्षेषु अनेके मञ्चाः संस्थाः च विभिन्नप्रकारस्य नूतन ऊर्जावाहनानां बैटरीजीवनस्य विषये “शीतकालीनपरीक्षाः” “ग्रीष्मकालीनपरीक्षाः” च कृतवन्तः तथापि चरमवातावरणेषु एते परीक्षणाः प्रायः उपभोक्तृणां वास्तविककारप्रयोगात् सर्वथा भिन्नाः भवन्ति परिवेशाः । व्यावसायिकपरीक्षणस्य अधिकं महत्त्वं अधिकांशग्राहकानाम् दैनिकवाहनपरिधिं दर्शयितुं न अपितु वाहनस्य अन्तिमप्रदर्शनं दर्शयितुं भवति

यदि कारक्रयणपूर्वं उपभोक्तारः स्वनगरस्य तापमानक्षेत्रस्य आधारेण वर्षस्य सर्वेषु ऋतुषु चयनितस्य मॉडलस्य वास्तविकं बैटरीजीवनप्रदर्शनं ज्ञातुं शक्नुवन्ति तर्हि आधिकारिकबैटरीजीवनं, अत्यन्तं शीतं वा अत्यन्तं वा अवगन्तुं अपेक्षया अधिकं व्यावहारिकं भवितुम् अर्हति ताप परीक्षण बैटरी जीवन। ऑटोहोम इत्यनेन अस्य मार्केट्-वेदना-बिन्दुस्य लक्ष्यं कृत्वा नूतन-ऊर्जा-वाहनानां मुख-मुख-सामग्रीविषये तापमान-क्षेत्रस्य बैटरी-जीवन-संशोधनं कृतम् ।

तापमानक्षेत्रस्य बैटरीजीवनसाधनायाः दरः किमर्थं महत्त्वपूर्णः अस्ति ?

नूतन ऊर्जा-प्रतिरूपस्य आधिकारिकं बैटरी-जीवनं उपभोक्तृणां कृते सर्वाधिकं सुलभं भवति ।

सामान्यतया अधिकारिणः प्रायः द्वौ प्रकारौ क्रूजिंग् रेन्ज-दत्तांशं प्रदास्यन्ति: एकः कार्यस्थितेः क्रूजिंग् रेन्जः अथवा एनईडीसी क्रूजिंग् रेन्जः, अपरः च अधिकतमं क्रूजिंग् रेन्जः सामान्यपरिस्थितौ नूतनानां ऊर्जावाहनानां वास्तविकं क्रूजिंग्-परिधिः आधिकारिकप्रकाशितमूल्यात् न्यूना भविष्यति ।

कारणं यत् अधिकतमसहिष्णुता ६०कि.मी./घण्टायाः नित्यवेगेन ऋजुरेखायां चालनसमये न्यूनतम ऊर्जा-उपभोगेन प्राप्तं सैद्धान्तिकं अधिकतमं मूल्यं निर्दिशति, परन्तु वास्तविकवाहनचालने तत् प्राप्तुं कठिनम् अस्ति परिचालनपरिधिः अनुकरणीयमार्गस्थितीनां आधारेण मापितानां आँकडानां आधारेण भवति यत् वास्तविकतायाः समीपे एव भवति, यद्यपि वास्तविकप्रयोगस्य समीपे एव अस्ति तथापि बैटरी-उपरि बहिः तापमानस्य प्रभावः सामान्यतया न विचार्यते, अतः वास्तविकस्थितीनां भिन्नम् अस्ति अद्यापि प्रयोगे अन्तरम् अस्ति ।

बैटरी कार्यक्षमतां प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु तापमानम् अन्यतमम् अस्ति । अन्तिमेषु वर्षेषु अनेके संस्थाः नूतनानां ऊर्जावाहनानां कृते "शीतकालीनपरीक्षणं" "ग्रीष्मकालीनपरीक्षणं" च आरब्धवन्तः । उदाहरणार्थं, नवीन ऊर्जा शीतकालीनपरीक्षणं मुख्यतया उच्च-अक्षांश-अत्यन्त-शीत-क्षेत्रेषु केन्द्रीकृतं भवति, परन्तु वास्तविक-बाजार-संशोधन-आँकडाः दर्शयन्ति यत् -17°C~-30°C शीतकालीनतापमानयुक्तेषु अत्यन्तं शीतक्षेत्रेषु नवीन-ऊर्जा-वाहनानां विक्रयः केवलं तस्य कारणं भवति नवीन ऊर्जावाहनानां कुलविक्रयस्य ५.७% भागः साधारणनिम्नतापमानस्य, सामान्यतापमानस्य वा उच्चतापमानस्य वा वातावरणेषु केन्द्रितः अस्ति तेषु बीजिंगद्वारा प्रतिनिधित्वं कृत्वा न्यूनतापमानक्षेत्रेषु विक्रयः, तियानजिन्, हेबेइ च ३९.९%, जियांग्सु, झेजियांग, शङ्घाई च प्रतिनिधित्वं कृत्वा सामान्यतापमानक्षेत्रेषु ३२.९%, हैनान् इत्यादिषु क्षेत्रेषु ३२.९% भागः आसीत्

अतः, यस्मिन् वाहनचालनवातावरणे तस्य उपयोगः भवति तस्मिन् मॉडलस्य यथार्थतमं वास्तविकं परिधिप्रदर्शनं कथं ज्ञातुं शक्नुमः?

अस्माकं देशस्य विशालः क्षेत्रः अस्ति तथा च जलवायुस्य पर्यावरणस्य च विशालः अन्तरः अस्ति यदा उपभोक्तारः नूतनानि ऊर्जावाहनानि क्रियन्ते तदा तेषां सन्दर्भः आवश्यकः जलवायुपर्यावरणः केवलं "दक्षिण" "उत्तर" इत्येतयोः सरलविभागः एव नास्ति। कारं चयनं कुर्वन् उपभोक्तृणां कृते वेदनाबिन्दून् समाधानार्थं ऑटोहोम् इत्यस्य मुखवाणीचैनलः तापमानक्षेत्रेषु नूतनानां ऊर्जावाहनानां श्रेणीप्राप्तिदरस्य विषये शोधं कर्तुं विशालकारस्वामिदत्तांशस्य उपरि अवलम्बितवान्

ऑटोहोम इत्यनेन ४०० घरेलुनगराणि चयनं कृत्वा १२ तापमानक्षेत्रेषु विभक्ताः, तस्य विशालकारस्वामिनः आँकडानां आधारेण उपभोक्तारः स्वस्य चयनितमाडलस्य प्रदर्शनं स्वस्य तापमानक्षेत्रे सहजतया पुनः प्राप्तुं शक्नुवन्ति बैटरी आयुः। आँकडा दर्शयति यत् ऑटोहोम् इत्यत्र एककोटिभ्यः अधिकाः प्रमाणितकारस्वामिनः सन्ति २०२४ तमस्य वर्षस्य प्रथमार्धे कौबेई इत्यनेन कारस्य उपयोगानन्तरं ९०,००० तः अधिकाः वास्तविकबैटरीजीवनस्य आँकडानां संग्रहः कृतः बृहत् आँकडा नमूना शोधपरिणामानां प्रामाणिकताम् विश्वसनीयतां च सुनिश्चितं करोति .



चित्रम् : १२ तापमानक्षेत्राणि प्रतिनिधिनगराणि च

उदाहरणार्थं बीजिंग, तियानजिन्, शिजियाझुआङ्ग इत्यादिषु ९३ नगरेषु उष्णं समशीतोष्णं महाद्वीपीयं मानसूनजलवायुः अस्ति; मानसूनजलवायुः शेन्याङ्ग्, चाङ्गचुन्, हार्बिन् सहितं २५ नगरेषु मध्यसमशीतोष्णं मानसूनजलवायुः अस्ति, यदा तु क्षिशुआङ्गबन्ना, सान्या, हैकोउ इत्यादिषु २३ नगरेषु उष्णकटिबंधीयमानसूनजलवायुः अस्ति;

नवीन ऊर्जामाडलस्य क्रयणपूर्वं विभिन्ननगरेषु उपभोक्तृणां कृते चतुर्षु ऋतुषु मॉडलानां वास्तविकपरिधिप्राप्तिदरं तेषां तापमानक्षेत्रस्य अनुसारं सन्दर्भयितुं अधिकं वैज्ञानिकं भवति

नूतन ऊर्जावाहनानां चालनार्थं के तापमानक्षेत्राणि सर्वाधिकं "शीतलाः" सन्ति?

ऋतुषु नूतनानां ऊर्जायानानां वसन्तऋतौ, शरदऋतौ च सर्वोत्तमः औसतपरिधिप्रदर्शनं भवति, तदनन्तरं ग्रीष्मकालः, शिशिरे च दुर्बलप्रदर्शनं भवति

अतः भिन्न-भिन्न-ऋतुषु भिन्न-भिन्न-तापमान-क्षेत्रेषु नूतनानां ऊर्जा-वाहनानां लक्षणं कानि सन्ति ?



चित्रम् : विक्रये शीर्षपञ्चनवीन ऊर्जाप्रतिमानानाम् तापमानक्षेत्रस्य प्रदर्शनम्

वर्तमानकाले बाजारे सर्वाधिकं विक्रयणं कृत्वा पञ्च नवीन ऊर्जा मॉडल् इत्यस्य वास्तविकं प्रदर्शनं उदाहरणरूपेण गृह्यताम् (डिसेम्बर् २०२३ तः मे २०१४ पर्यन्तं विक्रयणं कृत्वा शीर्ष पञ्च नवीन ऊर्जा मॉडल् मध्ये आँकडा नमूनाः चयनिताः सन्ति, येषु मॉडल वाई, सीगल, किन् PLUS इत्यादयः सन्ति , and Xiaomi SU7 , yuan UP), वसन्तऋतौ शरदऋतौ च एतेषां पञ्चानां मॉडलानां वास्तविकं औसतबैटरीजीवनसाधनादरः ८२.२६% यावत् प्राप्तुं शक्नोति ।

एकत्र गृहीत्वा उत्तर-उपोष्णकटिबंधीय-मानसून-जलवायुस्य वसन्त-शरद-कालयोः एतेषां पञ्चानां मॉडल्-मध्ये सर्वोत्तम-बैटरी-जीवन-प्रदर्शनं प्राप्तम्, यत् ८४.३४% आसीत् उत्तर-उपोष्णकटिबंधीय-मानसून-जलवायुस्य वसन्त-शरद-ऋतौ वास्तविकं बैटरी-आयुः ४५० किलोमीटर्-पर्यन्तं भवति, तथा च वास्तविक-बैटरी-आयुः ८५.७१% यावत् भवति

मध्य-उपोष्णकटिबंधीय-मानसून-जलवायुः दक्षिण-उपोष्णकटिबंधीय-मानसून-जलवायुः च वसन्त-शरद-ऋतौ बैटरी-जीवन-प्राप्तेः दरस्य दृष्ट्या अपि अग्रणीः सन्ति, यत्र क्रमशः ८३.९७%, ८३.३७% च भवन्ति उष्णकटिबंधीयमानसूनजलवायुक्षेत्रे अपि यत्र बैटरीजीवनसिद्धेः दरः अन्तिमस्थाने भवति, तत्र बैटरीजीवनसाधनायाः औसतदरः ७४.४६% यावत् भवति ।

ग्रीष्मकाले एतेषां पञ्चानां मॉडलानां वास्तविकं औसतं बैटरी-आयुः उपलब्धिः ८०.९०% यावत् भवितुम् अर्हति, यत् वसन्त-शरदयोः अपेक्षया किञ्चित् न्यूनम् अस्ति

ज्ञातव्यं यत् ग्रीष्मकाले समशीतोष्णशुष्कमहाद्वीपीयजलवायुषु वाहनानां औसतपरिधिप्राप्तिदरः ९०.९०% यावत् भवति, उपोष्णकटिबंधीयपठारपर्वतजलवायुषु अपि औसतपरिधिप्राप्तिदरः ८८.०५% यावत् अभवत् एतयोः तापमानक्षेत्रयोः नूतनानां ऊर्जायानानां कृते वसन्तस्य शरदस्य च परं अधिकांशजनानां पारम्परिकबोधात् एतत् भिन्नम् अस्ति ।

तदतिरिक्तं उष्णकटिबंधीयमानसूनजलवायुः अद्यापि अन्तिमस्थाने अस्ति, यत्र बैटरीजीवनस्य औसतं ७३.५१% भवति ।



चित्रम् : भिन्न-भिन्न-तापमानक्षेत्रेषु ऋतुषु च शीर्ष-पञ्च-नवीन-ऊर्जा-वाहनानां औसत-बैटरी-जीवन-प्रदर्शनम् ।

अधिकांशस्य नूतनशक्तिवाहनानां कृते शिशिरः "कठिनतमः" समयः अस्ति ।

परन्तु नवीन ऊर्जायानानि अद्यापि शिशिरे उपोष्णकटिबंधीयपठारपर्वतजलवायुषु ८६.७७% औसतपरिधिं प्राप्तुं शक्नुवन्ति, यत् उत्तर उपोष्णकटिबंधीयमानसूनजलवायुतः अपि अधिकं भवति यत् वसन्तऋतौ प्रथमस्थाने भवति

नवीन ऊर्जायानानां शिशिरे मध्यसमशीतोष्णमानसूनजलवायुषु सर्वाधिकं दुर्बलं सहनशक्तिप्रदर्शनं भवति, यत्र केवलं ५६.३८% सहनशक्तिसाधना भवति यथा, ६८८ किलोमीटर् आधिकारिकपरिधियुक्तस्य मॉडल वाई मॉडलस्य वास्तविकपरिधिः मध्यसमशीतोष्णमानसूनजलवायुस्य शिशिरे केवलं ३१४ किलोमीटर् भवति, तथा च वास्तविकपरिधिप्राप्तेः दरः केवलं ४५.६४% भवति

तदतिरिक्तं, उष्णसमशीतोष्णसमुद्रीमानसूनजलवायुषु तथा समशीतोष्णअर्धशुष्क-अर्ध-आर्द्रमहाद्वीपीयजलवायुषु च शिशिरे नवीन ऊर्जावाहनानां परिधिप्राप्तिदराः अपि तुल्यकालिकरूपेण न्यूनाः सन्ति, यत्र ६५.१८%, ६६.४७% च भवति

बैटरीजीवनस्य दृष्ट्या शीर्षत्रयस्य मॉडलस्य तापमानक्षेत्रस्य लक्षणं कानि सन्ति?

ऑटोहोमस्य विशालकारस्वामिदत्तांशस्य आधारेण, ये मॉडल् त्रयः ऋतुभ्यः अधिकं यावत् विपण्यां सन्ति, तेषां कृते २०० तः अधिकाः आँकडानमूनानि सन्ति, तेषां चयनं अन्तिमसांख्यिकीयवस्तुरूपेण भवति, येन औसतबैटरीजीवनसाधनादरस्य गणना भवति अन्ते डॉल्फिन्, पाण्डा, डेन्जा एन७ इत्येतयोः औसतबैटरीजीवनं शीर्षत्रयेषु स्थानं प्राप्तवान् अपि च, सर्वेषु तापमानक्षेत्रेषु एतेषां त्रयाणां मॉडलानां प्रदर्शनं वसन्तऋतौ, शरदऋतौ च सर्वोत्तमम्, ग्रीष्मकाले मध्यं, दुष्टतमं च आसीत् शिशिरे ।



चित्रम् : औसतबैटरीजीवनप्राप्तिदरेण सह शीर्षत्रयमाडलम्

सूचीयां प्रथमस्थाने BYD Dolphin इति अस्य मॉडलस्य औसतं बैटरी आयुः ८७.२९% यावत् भवितुम् अर्हति । उल्लेखनीयं यत् अस्मिन् दत्तांशनमूने डॉल्फिन् अपि एकमात्रं प्रतिरूपम् अस्ति यस्य औसतसह्यताप्रदर्शनं सर्वेषु तापमानक्षेत्रेषु ८०% अधिकं भवति

विशेषतः मध्यसमशीतोष्णमानसूनजलवायुक्षेत्रे डॉल्फिनस्य औसतसह्यतायाः दरः सर्वोत्तमः भवति, उष्णकटिबंधीयमानसूनजलवायुषु अपि ९०.८७% यावत् भवति उष्णसमशीतोष्णसमुद्रीमानसूनजलवायुक्षेत्रे औसतसह्यतायाः दरः ८३.८% यावत् अभवत् ।

सूचीयां द्वितीयस्थाने जीली इत्यस्य लघुकारः पाण्डा अस्ति, यस्य बैटरीजीवनस्य औसतं ८४.६०% उपलब्धिः अस्ति । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जीली पाण्डा-कम्पनी घरेलु-मिनीकार-विपण्ये तृतीयस्थानं प्राप्तवान्, यत्र वर्षस्य प्रथमार्धे ४९,४९१ यूनिट्-विक्रय-मात्रायां सञ्चित-विक्रय-मात्रायां वर्षे वर्षे १७.१ इत्येव वृद्धिः अभवत् % । विक्रयणार्थं स्थापितानां मॉडल्-परिधितः न्याय्यं चेत्, जीली पाण्डा मुख्यतया २०० किलोमीटर्-परिधि-युक्तेषु मॉडल्-मध्ये वितरितः अस्ति, यस्य गाइड-मूल्यं ३९,९०० युआन्-तः आरभ्यते, यदा तु केवलं १२० किलोमीटर्-परिधियुक्तौ मॉडल्-द्वयम् अस्ति, यस्य गाइड-मूल्यं २९,९०० युआन्-पर्यन्तं भवति तथा ४२,९०० युआन् ।

तापमानक्षेत्रे पाण्डायाः सहनशक्तिप्रदर्शनात् न्याय्यं चेत् उष्णकटिबंधीयमानसूनजलवायुक्षेत्रे तस्य सहनशक्तिप्रदर्शनं ९३.२५% भवति, मध्यसमशीतोष्णमानसूनजलवायुक्षेत्रे च ९१% भवति अस्य सर्वाधिकं दुष्टं प्रदर्शनं कुर्वन् तापमानक्षेत्रं समशीतोष्णं अर्धशुष्कं अर्ध-आर्द्रं च महाद्वीपीयजलवायुः अस्ति, यस्य औसतसह्यतासिद्धिः ७९.१७% अस्ति

सूचीयां तृतीयस्थाने अस्ति Denza N7 इति मध्यमाकारस्य SUV मॉडलस्य औसतं बैटरी आयुः 81.41% अस्ति ।

विशेषतः, डेन्जा एन ७ इत्यस्य औसतबैटरीजीवनं मध्यसमशीतोष्णमानसूनजलवायुषु सर्वोत्तमम् अस्ति, यत् ९३.६५% यावत् भवति, तदनन्तरं उष्णसमशीतोष्णसमुद्रीमानसूनजलवायुः ९१.३२% यावत् भवति; उष्णसमशीतोष्णमहाद्वीपीयमानसूनजलवायुषु प्रदर्शनं सर्वाधिकं दुष्टं भवति, यत्र औसतसह्यतासिद्धिः ७७.४९% भवति ।

निगमन

अन्तिमेषु वर्षेषु नूतनानां ऊर्जावाहनानां विपण्यप्रवेशस्य दरः वर्षे वर्षे वर्धितः अस्ति चीन-आटोमोबाइल-सङ्घस्य आँकडानुसारं २०२१ तः २०२३ पर्यन्तं नूतन-ऊर्जा-वाहनानां विक्रयः क्रमशः ३.५२१ मिलियन, ६.८८७ मिलियन, ९.४९५ मिलियन-वाहनानां च अभवत् विपण्यप्रवेशस्य दरं क्रमशः १३.४% तथा २५.६% यावत् भवति । अधुना एव गतस्य वर्षस्य प्रथमार्धे नूतनानां ऊर्जावाहनानां विक्रयः ४.९४४ मिलियन यूनिट् यावत् अभवत्, यत्र प्रवेशस्य दरः ३५.२% अभवत्, यस्मिन् जूनमासे प्रवेशस्य दरः ४८.८% अभवत्

नवीन ऊर्जावाहनउत्पादानाम् चकाचौंधपूर्णसङ्ग्रहेण सह, तथा च विभिन्नकारकम्पनीनां प्रचारस्य मध्ये यत् ते “अग्रे” सन्ति इति, उपभोक्तारः कारक्रयणकाले विकल्पाय अवश्यमेव दूषिताः भविष्यन्ति नवीन ऊर्जावाहनविपण्यस्य विस्तारेण सह बैटरीजीवनस्य विषयाः उपभोक्तृणां नूतन ऊर्जावाहनानां चयनं प्रभावितं कुर्वन्तः बृहत्तमाः बाधकाः न भवेयुः, परन्तु उपभोक्तृणां स्ववाहनानां यथार्थतमं बैटरीजीवनं ज्ञातुं इच्छायाः अवहेलना न कर्तव्या

ऑटोहोमस्य तापमान-क्षेत्रस्य वास्तविक-बैटरी-जीवन-उपाधि-दर-दत्तांशः व्यावसायिक-परीक्षणानां इव चरमः न भवेत्, परन्तु सः वास्तविक-कार-उपयोग-परिदृश्यानां विस्तृततम-परिधिषु केन्द्रितः अस्ति, दैनिक-कार-उपयोगस्य च निकटतमः अस्ति अतः कारचयनकाले अधिकांशग्राहकानाम् आवश्यकतानां पूर्तये अस्य अधिकं सन्दर्भमूल्यं भवति ।



पोस्टर डिजाइनः DiDiDi

लेखकः ली यी