समाचारं

Nvidia इत्यस्य नूतनं चिप् "विलम्बितम्"?मा आतङ्किताः भवन्तु, प्रभावः तावत् महत् न भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : झाङ्ग यिफान्

सम्पादक : शेन सिकी

स्रोतः - हार्ड ए.आइ

एनवीडिया इत्यस्य नूतनपीढीयाः चिप् ब्ल्याक्वेल् इत्यस्याः केषुचित् लघुक्लेशेषु धावति इव दृश्यते ।

अगस्तमासस्य प्रथमदिनाङ्के ALETHEIA इति शोधसङ्गठनेन Nvidia इत्यस्य Blackwell चिप् विलम्बः भवितुम् अर्हति इति ज्ञापितम् । तदनन्तरं अगस्तमासस्य २ दिनाङ्के मोर्गन स्टैन्ले, मोर्गन स्टैन्ले च प्रत्येकं विश्लेषणप्रतिवेदनं प्रकाशितवन्तौ । समग्रतया ब्लैकवेल् चिप् लेटेन्स् इत्यस्य प्रभावः तावत् दुष्टः नास्ति ।

1. जिओमो इत्यस्य दृष्टिकोणः

• विलम्बस्य कारणम् : १.जिओमो इत्यस्य मतं यत् मुख्यकारणानि त्रीणि सन्ति, येषु चिप् डिजाइन-विषयाणि मूलकारणानि सन्ति ।
क. B100/B200 चिप डिजाइन मुद्दे;
ख. CoWoS-L पैकेजिंग् उपजसमस्या: केवलं 60%, CoWoS-S इत्यस्य 90% अधिकस्य स्तरात् दूरं न्यूनम्;
ग. प्रणालीस्तरस्य समस्याः : यथा तापनं द्रवस्य लीकेजः च;
• आपूर्ति श्रृङ्खला प्रभावः : १.बी१०० इत्यस्य विलम्बः एकचतुर्थांशं यावत् भवितुं शक्नोति, परन्तु जीबी२०० इत्यस्य प्रेषणसमयः बहुधा अपरिवर्तितः एव अस्ति ।
2. मोर्गन स्टैन्ले इत्यस्य दृष्टिकोणः
• विलम्बस्य कारणम् : १. दामो इत्यस्य मतं यत् एषः विलम्बः न, अपितु सुधारः एव । एनवीडिया "पुनर्निर्माणस्य" माध्यमेन ब्लैकवेल् इत्यस्य स्थिरतां अधिकं सुधारयितुम् आशास्ति ।
• विविधता:CoWoS-L पैकेजिंग् उपजस्य समस्यायाः कारणात् B200A CoWoS-S पैकेजिंग् प्रति स्विच् करिष्यति ।
• आपूर्ति श्रृङ्खला प्रभावः : १.यद्यपि टीएसएमसी इत्यत्र ब्लैकवेल्-उत्पादनं सप्ताहद्वयं यावत् स्थगितम् आसीत् तथापि चतुर्थे त्रैमासिके क्षमताविस्तारस्य अनन्तरं विलम्बः पुनः प्राप्तुं शक्यते तथा च ब्लैकवेल् इत्यस्य समयसमये वितरणं कर्तुं शक्यते

समग्रतया एनवीडिया इत्यस्य चिप् विलम्बः मुख्यतया...चिप् डिजाइन-समस्याः, न्यून-CoWoS-L-पैकेजिंग-उपजः तथा च सिस्टम्-स्तरीय-समस्याः (यथा तापनं, द्रव-रिसावः इत्यादयः)

3. विशेषज्ञव्याख्या

सप्ताहान्ते Ronghe Semiconductor CEO Wu Zihao इत्यनेन स्वस्य अनेकवर्षीयस्य Fab अनुभवस्य आपूर्तिश्रृङ्खलासमाचारस्य च संयोजनेन "A Complete Record of NVIDIA's New Generation Chip Blackwell Rollover Process" इति लेखः लिखितः, यत्र विलम्बस्य कारणानि विस्तरेण व्याख्यातानि, तस्य प्रभावः च आपूर्तिशृङ्खला ।

वू जिहाओ इत्यनेन उक्तं यत् "पुनर्निर्मितं" चिप् अस्तिb102, b102 च सर्वेषां ब्लैकवेल् चिप्स् इत्यस्य आधारः अस्ति ।

- b102: एकं GPU मृतं + 4 HBM3e युक्तम्;
- ख१००: द्वयोः रचितः ख१०२;
- GB200 मदरबोर्ड: द्वयोः b100 + एकेन Grace CPU इत्यनेन निर्मितः;
- सर्वरः : मदरबोर्डेन तथा विभिन्नैः प्रणालीस्तरीयैः सहायकसामग्रीभिः (तरलशीतलन, ताम्रकेबल् इत्यादिभिः) निर्मितः;

अन्तर्निहितस्य मूलभूतस्य चिपस्य (b102 चिप्) पुनर्निर्माणं भविष्यतितदनन्तरं मदरबोर्ड्, सर्वर्स् अपि च सम्पूर्णं आपूर्तिसूचीं अपि प्रभावितं कर्तुं शक्नोति ।

4. ब्लैकवेल् विलम्बस्य अपेक्षाः

पूर्वं विपणेन अपेक्षा आसीत् यत् ब्लैकवेल् तृतीयत्रिमासे उत्पादनं आरभेत, चतुर्थे त्रैमासिके बैचरूपेण निर्यातयिष्यति, २०२५ तमस्य वर्षस्य प्रथमत्रिमासे आधिकारिकतया सर्वरं बृहत्मात्रायां निर्यातयिष्यति इति

Xiaomo तथा Wu Zihao इत्येतयोः मतं यत् चिप् समस्या तृतीयत्रिमासे मूलतः योजनाकृतं उत्पादनकार्यक्रमं प्रभावितं कर्तुं शक्नोति, परन्तु यथा यथा TSMC चतुर्थे त्रैमासिके स्वस्य उत्पादनक्षमतां विस्तारयति तथा तथा तृतीयत्रिमासे विलम्बः पुनः प्राप्तुं शक्यते। समग्रतया यद्यपि अस्मिन् वर्षे ब्ल्याक्वेल् इत्यस्य मालवाहनानि न्यूनीभवन्ति तथापि तस्य बहु न्यूनता न भविष्यति, २०२५ तमस्य वर्षस्य प्रथमत्रिमासे सर्वर प्रेषणयोः अल्पः प्रभावः अपि भविष्यति

ज्ञातव्यं यत् एतत् विपण्य-अपेक्षाभ्यः भिन्नम् अस्ति । एनवीडिया इत्यनेन प्रथमत्रिमासे परिणामसम्मेलने प्रकाशितं यत् ब्लैकवेल् चिप्स् द्वितीयत्रिमासे उत्पादनं आरभेत, तृतीयत्रिमासे क्रमेण शिपमेण्ट् वर्धयिष्यन्ति च अस्मिन् वर्षे महत्त्वपूर्णं ब्लैकवेल् राजस्वं जनयिष्यति इति अपेक्षा अस्ति। मोर्गन स्टैन्ले इत्यस्य प्रतिवेदने अपि सूचितं यत् एतत् "पुनर्निर्माणम्" वस्तुतः विलम्बस्य अपेक्षया चिप् इत्यस्य सुधारः एव ।

अतः वर्तमानकाले TSMC इत्यस्य विशिष्टस्य उत्पादननिर्धारणयोजनायाः भिन्नाः व्याख्याः विपण्यां सन्ति । यदि द्वितीयत्रिमासे उत्पादनं आरभ्य तृतीयत्रिमासे क्रमेण वर्धते तर्हि एतस्य विलम्बस्य आपूर्तिशृङ्खलायां किञ्चित् प्रभावः खलु भवितुम् अर्हति ।

5. अन्ये प्रश्नाः

• CoWoS-L पैकेजिंग उपज मुद्दे: 1.1. जिओमो इत्यनेन उक्तं यत् CoWoS-L इत्यस्य उपजस्य दरः केवलं ६०% एव आसीत्, परन्तु वू जिहाओ इत्यनेन नोमुरा शोधदलेन च पुष्टिः कृत्वा वास्तविकः उपजस्य दरः ९०% अधिकः आसीत् तदतिरिक्तं Nvidia इत्यादीनां Fabless निर्मातृणां प्रायः Plan B भवति यथा डेमनः उक्तवान्, ते CoWoS-L इत्यस्य स्थाने CoWoS-S पैकेजिंग् (वर्तमानं उपजदरः ९९%) इत्यस्य उपयोगं करिष्यन्ति, येन सर्वरस्य प्रेषणं न प्रभावितं भविष्यति
• ज्वरस्य विषयाः : १.मोर्गन स्टैन्ले इत्यस्य मतं यत् नूतनानां उत्पादानाम् आरम्भकाले तापस्य अपव्ययः, उच्चवोल्टेजः इत्यादयः विषयाः सामान्याः सन्ति, तेषां सामूहिकनिर्माणयोजनासु पर्याप्तः प्रभावः न भविष्यति, तथा च सामूहिकं उत्पादनं व्यवस्थितरूपेण भविष्यति
• द्रव लीकेज समस्या : १.जलशीतलतापविसर्जनस्य मुख्यभागेषु, यथा जलशीतलप्लेट्, शाखापाइप्स्, सीडीयू तथा द्रुतसंयोजकाः (QCD) द्रुतसंयोजकेषु लीकेजस्य सम्भावना अधिका भवति, तथा च वास्तविकपरिचयानन्तरं विशिष्टा स्थितिः स्पष्टा भविष्यति .
6. आपूर्ति श्रृङ्खला प्रभाव
• एनवीडिया : १. एच्-श्रृङ्खलासर्वरस्य प्रेषणशिखरं २०२४ तमस्य वर्षस्य उत्तरार्धे प्रविशति ।एच्-श्रृङ्खलाचिपैः सुसज्जिताः सर्वराः अस्मिन् वर्षे एनवीडिया-संस्थायाः मुख्यः कार्यप्रदर्शनस्य स्रोतः सन्ति अस्मिन् वर्षे तृतीयत्रिमासे ब्ल्याक्वेल्-संस्थायाः राजस्वस्य पूर्वानुमानं नासीत्, चतुर्थे त्रैमासिके ब्ल्याक्वेल्-सर्वर्-शिपमेण्ट्-इत्येतत् अधिकं नासीत् । सर्वर-शिपमेण्ट् मूलतः २०२५ तमे वर्षे निर्धारितम् आसीत्, अतः एनवीडिया-प्रदर्शने समग्रः प्रभावः अल्पः भविष्यति ।
• टीएसएमसी : १.CoWoS-L, यस्य मूलतः अस्मिन् वर्षे सामूहिकनिर्माणस्य योजना आसीत्, तस्य संशोधनं २०,००० खण्डैः (४०,००० तः अधिकेभ्यः खण्डेभ्यः २०,००० खण्डेभ्यः) न्यूनीकृतं भविष्यति, यत् TSMC इत्यस्य चतुर्थे त्रैमासिके अथवा प्रथमत्रिमासे आगामिवर्षस्य प्रदर्शने प्रतिबिम्बितं भविष्यति
• ऑप्टिकल मॉड्यूल : १.B100 मानकरूपेण 800G ऑप्टिकल् मॉड्यूल् इत्यनेन सुसज्जितम् अस्ति, परन्तु सर्वरं समर्थयन्तः ऑप्टिकल मॉड्यूल् इत्यस्य प्रेषणेन 2024/2025 तमे वर्षे 800G इत्यस्य माङ्गल्याः कोऽपि प्रभावः न भविष्यति

समग्रतया एनविडिया ब्लैकवेल् चिप् विलम्बः मुख्यतया चिप् डिजाइन-समस्यानां कारणेन भवति, तथा च प्रभावः प्रारम्भे कल्पितः इव गम्भीरः नास्ति । न तु कतिपयानां मासानां आपूर्तिशृङ्खलाविलम्बः भविष्यति, तथा च CoWoS-L-पैकेजिंग्-उत्पादनं विपण्य-अफवाः इव न्यूनं नास्ति । यथा एन्विडिया इत्यनेन साक्षात्कारे उक्तं यत् "ब्लैक्वेल् इत्यस्य नमूनापरीक्षाः बहुधा आरब्धाः, वर्षस्य उत्तरार्धे उत्पादनं वर्धते इति अपेक्षा अस्ति।"