समाचारं

गणितस्य कृत्रिमबुद्धेः च अयं अद्भुतः सङ्घर्षः हाङ्गकोउ-नगरे प्रज्ञायाः स्फुलिङ्गं प्रज्वलितवान्!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के अपराह्णे शान्तिकलासङ्ग्रहालये हाङ्गकोउ जिला विज्ञानप्रौद्योगिकीसङ्घेन आयोजितः "गणितस्य सौन्दर्यम्" कृत्रिमबुद्धिविषयकं पठनसलूनम् अभवत् अस्याः क्रियाकलापस्य उद्देश्यं बालानाम् विज्ञानं प्रौद्योगिक्यां च रुचिः बाल्यकालात् एव उत्तेजितुं भवति, येन नागरिकाः क्रियाकलापस्य माध्यमेन विज्ञानस्य पोषकद्रव्याणि अवशोषयितुं शक्नुवन्ति, पुस्तकेभ्यः ज्ञानं प्राप्तुं च सुखस्य स्रोतः साझां कुर्वन्ति वैज्ञानिकभावनायाः वैज्ञानिकज्ञानस्य च लोकप्रियीकरणं सुदृढं कुर्वन्तु।


गणितस्य अनन्तसंभावनानां अन्वेषणं कुरुत

कृत्रिमबुद्धेः अत्याधुनिकं आकर्षणं अनुभवन्तु

अस्मिन् पठनकार्यक्रमे टोङ्गजीविश्वविद्यालयस्य प्राध्यापकः १३ तमे लोकप्रियविज्ञानपुरस्कारस्य नामाङ्कनपुरस्कारस्य विजेता च प्रोफेसरः लिआङ्ग जिनः, शङ्घाई कृत्रिमबुद्धिप्रयोगशाला बुद्धिमान् शिक्षाकेन्द्रे एआइ शिक्षासंशोधकः शिक्षकः वाङ्ग हैताओ च बहुआयामीसमाधानस्य विषये चर्चां कर्तुं आमन्त्रितवान् गणितीयसमस्याः तेषां व्यक्तिगतपठनस्य अन्वेषणस्य च आधारेण एआइ-क्षेत्रे गणितीयचिन्तनं कथं प्रकाशते, गणितीयचिन्तनस्य लचीलतां नवीनतां च प्रदर्शयति, गणितस्य एआइ-महत्त्वस्य विषये जनजागरूकतां च वर्धयति। एषः न केवलं मस्तिष्कस्य अभ्यासः, अपितु एआइ-एल्गोरिदम्-अवगमनस्य विकासस्य च आधारशिला अपि अस्ति ।


"यतोहि एआइ-इत्यस्य शिक्षणस्य क्षमता अस्ति, अतः किं तत् अन्ततः स्वायत्तचिन्तनस्य विकासं कृत्वा मानवीयनियन्त्रणं न श्रुत्वा यत् इच्छति तत् करिष्यति?" explained: "AI इत्यस्य शिक्षणक्षमता खलु निरन्तरं सुधरति, परन्तु अद्यापि मनुष्यैः एल्गोरिदम्-दत्तांश-समूहस्य आधारेण शिक्षते, कार्यं च करोति । वर्तमान-तकनीकी-स्तरस्य AI-इत्यस्य स्वायत्त-चेतनाः भावाः च नास्ति । अस्य व्यवहारः पूर्णतया प्रक्रियाभिः नियमैः च नियन्त्रितः भवति .



बुद्धि स्पार्क टकराव क्षेत्र

गणितीय चिन्तन कार्यशाला एवं कृत्रिम बुद्धि का अनुभव

मैच-चलन-प्रहेलिका-क्रीडायां प्रतिभागिनः न केवलं चिन्तनस्य आनन्दं आनन्दितवन्तः, अपितु समस्यायाः समाधानप्रक्रियायां रोमाञ्चं, सिद्धि-भावं च अनुभवन्ति स्म कृत्रिमबुद्धि-अनुभव-विभागे - 'ए.आइ. शिक्षक वाङ्ग हैताओ इत्यस्य व्याख्यानस्य माध्यमेन प्रतिभागिभिः न केवलं एआइ इत्यस्य कार्यसिद्धान्तस्य सहजबोधः प्राप्तः, अपितु प्रौद्योगिकी मानवसृजनशीलतायाः अनुकरणं विस्तारं च कथं कर्तुं शक्नोति इति गहनबोधः अपि अभवत्, आधुनिकप्रौद्योगिक्याः अद्वितीयं आकर्षणं च पूर्णतया प्रशंसितवन्तः



"गणितस्य सौन्दर्यम्" कृत्रिमबुद्धिविषयकपठनसलूनस्य सफलसमाप्त्या वयं गभीरं अवगच्छामः यत् कृत्रिमबुद्धेः विशालजगति गणितस्य विविधसमाधानस्य महत्त्वपूर्णा भूमिका भवति। यथा एआइ-प्रणाल्याः बहुकोणात् आँकडानां परीक्षणं, तस्य पृष्ठतः प्रतिमानानां नियमानाञ्च अन्वेषणं प्राप्तुं, समीचीननिर्णयनिर्माणं च परिचयं प्राप्तुं च आवश्यकं भवति, तथैव अस्माकं सैलून-क्रियाकलापैः अपि गणितीयचिन्तनस्य क्षेत्रे अनन्तं आकर्षणं व्यापकं च अनुप्रयोगं सजीवरूपेण प्रदर्शितम् ऐ.


जिलाविज्ञानप्रौद्योगिकीसङ्घः अवदत् यत् एषः कार्यक्रमः न केवलं ज्ञानस्य भोजः, अपितु विचाराणां टकरावः, प्रेरणाविस्फोटः च आसीत्। वयं मिलित्वा गणितस्य कृत्रिमबुद्धेः च सम्यक् एकीकरणस्य साक्षिणः अभवम, तथा च प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धने भविष्य-विकासस्य नेतृत्वे च गणितीय-चिन्तनस्य महत्त्वपूर्णां भूमिकां अनुभवामः |. वयं साकं हस्तेन गत्वा गणितस्य तेजसा चतुरतरं नवीनतरं च भविष्यं प्रति गच्छामः। वयं दृढतया विश्वसामः यत् निरन्तरं अन्वेषणेन अभ्यासेन च अधिकानि अज्ञातरहस्यानि उद्घाटयितुं कृत्रिमबुद्धेः नूतनयुगं निर्मातुं शक्नुमः।

योगदानकर्ता: Hongkou जिला विज्ञान एवं प्रौद्योगिकी संघ