समाचारं

जापानस्य शेयरबजारः निरुद्धः, किं जातम् ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य जापानी-शेयर-बजारस्य क्षयः अभवत्, निक्केई २२५ सूचकाङ्कः, टोपिक्स-सूचकाङ्कः च सर्वाणि उद्घाटनानन्तरं पतितानि । तेषु निक्केई सूचकाङ्कः उद्घाटनानन्तरं ७% अधिकं पतितः, २५०० तः अधिकानि अंकाः हानिम् अकरोत् । जापानदेशस्य Topix index circuit breaker तन्त्रं प्रवर्तितम् । जापानीसरकारस्य बन्धकवायदा अपि सर्किट् ब्रेकर-तन्त्रस्य आरम्भं कृतवान् ।

तस्य विपरीतम्, तुल्यकालिकरूपेण सशक्तः ए-शेयर-बाजारः मार्केट्-निधिनां कृते अस्थायी "सुरक्षित-स्थानम्" अभवत्

किमाभवत्‌?

अस्मिन् वर्षे आरम्भात् जापानी-शेयर-बजारः कदाचित् विश्वस्य सर्वाधिकं लोकप्रियः पूंजी-बाजारः आसीत्, अन्तर्राष्ट्रीय-पुञ्जस्य बृहत् परिमाणं प्रवाहितम्, येन निक्केई २२५ सूचकाङ्केन प्रतिनिधित्वं कृतं पूंजी-बाजारं वर्धितम् अधुना जुलाईमासस्य उच्चतमस्थानात् २०% न्यूनः अस्ति सूचकाङ्कः ।

तीव्रपरिवर्तनमालायां सम्यक् किं कारणम् ? समस्यायाः मूलं जापानस्य बैंकस्य व्याजदरवृद्धिनीतिं दर्शयति । अतः पूर्वं जापानस्य बैंकेन ३१ जुलै दिनाङ्के समाप्तस्य मौद्रिकनीतिसभायां नीतिव्याजदरं ०% तः ०.१% यावत् प्रायः ०.२५% यावत् वर्धयितुं निर्णयः कृतः अस्मिन् वर्षे मार्चमासे जापानस्य बैंकेन नकारात्मकव्याजदरनीतिः समाप्तवती ततः परं एषा प्रथमा व्याजदरवृद्धिः अस्ति। सत्रे क्रमेण केन्द्रीयबैङ्कस्य सर्वकारीयबाण्ड्क्रयणं वर्तमानमासिकस्तरात् प्रायः ६ खरब येन् (१५२.७ येन् इत्यस्य बराबरम् १ अमेरिकीडॉलर्) जनवरीतः मार्च २०२६ पर्यन्तं प्रतिमासं ३ खरब येन् यावत् न्यूनीकर्तुं अपि निर्णयः कृतः।

यथा वयं सर्वे जानीमः, जापानस्य बैंकः सर्वदा जापानी-सरकारी-बाण्ड्-विपण्यस्य, जापानी-शेयर-बाजारस्य च बृहत्तमः क्रेता आसीत्, एतस्य व्याज-दर-वृद्धेः अनन्तरं पूंजी-निवृत्तिः, मन्दता च अनेकेषां अन्तर्राष्ट्रीय-निवेशकानां संवेदनशील-नसः अपि उत्तेजितवती अस्ति | , निवेशकाः च जोखिमं विक्रीतवन्तः, येन विनिमयदरः तीव्ररूपेण वर्धितः। बीओजे बोर्ड सदस्याः अवदन् यत् यदि एप्रिलमासे उल्लिखितानां आर्थिकक्रियाकलापस्य मूल्यानां च दृष्टिकोणं मूर्तरूपं प्राप्नोति तथा च अन्तर्निहितमहङ्गानि वर्धते तर्हि जापानस्य बैंकः नीतिदराणि वर्धयिष्यति।

इदानीं निवेशकाः अद्यापि दावान् कुर्वन्ति यत् जापानस्य बैंकः व्याजदराणि निरन्तरं वर्धयिष्यति इति। जापानबैङ्कस्य नवीनतमसमागमस्य कार्यवृत्तेषु ज्ञातं यत् एकः सदस्यः अवदत् यत् "जापानबैङ्केन विलम्बं विना समुचितसमये व्याजदराणि वर्धयितव्यानि" इति

येन्-विनिमय-दरः तीव्ररूपेण वर्धितः

शेयर-बजारे विशाल-प्रभावस्य अतिरिक्तं जापान-बैङ्कस्य व्याज-दर-वृद्धि-नीत्या जापानी-येन्-रूप्यकाणां महती उन्नतिः अपि अभवत् । अस्मिन् वर्षे फेब्रुवरीमासात् परं प्रथमवारं येन्-विरुद्धं अमेरिकी-डॉलर्-रूप्यकाणां मूल्यं १४६-अङ्कात् अधः पतितम्, एकदा च अन्तर्दिवसस्य क्षयः ०.३९% यावत् विस्तारितः

तस्मिन् समये व्याजदरवृद्धेः घोषणायाः अनन्तरं जापानी-शेयर-बजारः पुनः उत्थितः अभवत्, तस्मिन् दिने निक्केई २२५ सूचकाङ्कः, टोपिक्स-सूचकाङ्कः च क्रमशः १.४९%, १.४५% च बन्दः अभवत् परन्तु गतव्यापारदिने एव गुरुवासरे शुक्रवासरे च द्वयोः प्रमुखसूचकाङ्कयोः तीव्रः पतनं जातम्।

चीनीसामाजिकविज्ञान-अकादमीयाः वित्तसंस्थायाः उपनिदेशकः झाङ्ग मिङ्ग् इत्यादयः अवदन् यत् विगतकाले जापानी-शेयर-बजार-सूचकाङ्कस्य उदयस्य जापानस्य विनिमयस्य अवमूल्यनस्य च मध्ये तुल्यकालिकः स्पष्टः सहसम्बन्धः अस्ति अमेरिकी-डॉलरस्य विरुद्धं दरः । अस्य द्वौ सम्भाव्यव्याख्यानौ भवितुमर्हति । प्रथमं येनस्य मूल्यक्षयः जापानीकम्पनीनां निर्यातस्य उन्नयनार्थं साहाय्यं करिष्यति, तस्मात् केषाञ्चन जापानीसूचीकृतकम्पनीनां मौलिकतां वर्धयिष्यति । द्वितीयं, येनस्य अवमूल्यनं जापानीबहुराष्ट्रीयकम्पनीनां वैश्विकसञ्चालननिवेशप्रदर्शने सुधारं कर्तुं साहाय्यं करिष्यति।

"अन्यशब्देषु, यदि भविष्ये जापानस्य मौद्रिकनीतिं समायोजयति चेत् अमेरिकी-डॉलरस्य विरुद्धं येन-विनिमय-दरः अवमूल्यनात् मूल्यवृद्धिं प्रति परिवर्तते तर्हि येन-मूल्यानां अवमूल्यनेन चालितः जापानी-शेयर-बजार-सूचकाङ्कस्य वृद्धिः अस्थायित्वं भवितुम् अर्हति मिंग् इत्यादयः अवदन् ।

फेडस्य मौद्रिकनीतिः अमेरिकी-समूहान् अधः कर्षति

विभिन्नानां केन्द्रीयबैङ्कानां अद्यतनमौद्रिकनीतिभिः पूंजीविपण्यस्य कार्यप्रदर्शनं बहुधा बाधितं इति ज्ञातुं शक्यते । गतसप्ताहस्य मध्यभागे फेडरल् रिजर्व् इत्यनेन घोषितं यत् सः विद्यमानव्याजदराणि निर्वाहयिष्यति तदनन्तरं जुलैमासे अमेरिकी-गैर-कृषि-वेतनसूची-दत्तांशः अपेक्षितापेक्षया दूरं दुष्टः आसीत्, येन निवेशकाः आर्थिकमन्दतायाः विषये आतङ्किताः अभवन्

तस्मिन् दिने अमेरिकीश्रमविभागेन प्रकाशितदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे जुलैमासे अमेरिकी-अकृषिक्षेत्रे नूतनानां कार्याणां संख्या केवलं ११४,००० एव आसीत्, बेरोजगारी-दरः च मासे मासे ०.२ प्रतिशताङ्केन ४.३% यावत् वर्धितः । , अक्टोबर् २०२१ तः नूतनः उच्चतमः । प्रासंगिकदत्तांशैः मन्दतासूचकं "सैमस्य नियमः" प्रेरितवान्, यत् परिभाषयति यत् यदा बेरोजगारीदरस्य त्रिमासिकं चलसरासरी विगत १२ मासानां न्यूनतमात् ०.५ प्रतिशताङ्कात् अधिकं भवति तदा अर्थव्यवस्था प्रारम्भिके प्रविष्टा इति अर्थः मन्दतायाः चरणः ।

एतेन प्रभाविताः त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण तीव्ररूपेण पतिताः ।एस एण्ड पी ५०० सूचकाङ्कः १.८४%, डाउ जोन्स औद्योगिक औसतं १.५१%, नास्डैक कम्पोजिट् सूचकाङ्कः २.४% न्यूनः अभवत् ।इन्टेल्रात्रौ एव अस्य शेयरस्य मूल्यं २६% न्यूनीकृतम् ।

तदतिरिक्तं “स्टॉक् गॉड” बफेट् इत्यस्य स्वामित्वे स्थापिताः कम्पनयः, येषु निवेशकानां बहु ध्यानं आकृष्टम् अस्ति,बर्कशायरद्वितीयत्रिमासे हैथवे इत्यनेन स्वस्य धारणानां वन्यरूपेण न्यूनीकरणं कृतम्सेवफल, धारितानां भागानां संख्या ७९ कोटिभागेभ्यः ४० कोटिभागेभ्यः न्यूनीभूता, यत् प्रायः ४९% न्यूनता अभवत् ।

अस्मात् पूर्वं फेडरल् रिजर्वस्य अध्यक्षः पावेल् अद्यापि निवेशकानां भावनां सान्त्वयितुं प्रयतते स्म, "नीतिनिर्मातारः व्याजदरेषु कटौतीं कर्तुं अधिकं समीपे सन्ति। यदि शर्ताः पूर्यन्ते तर्हि सितम्बरमासस्य बैठक्याः पूर्वमेव व्याजदरेषु कटौती भवितुम् अर्हति तथापि व्याजदरस्य विस्तारस्य विषये cuts, Powell appeared very conservative staying on hold at this meeting." यतः महङ्गानि अपेक्षितरूपेण शीघ्रं न न्यूनीभवन्ति, अतः द फेड् इत्यनेन गतवर्षस्य जुलैमासस्य अन्ते ५.२५% तः ५.५% यावत् व्याजदरस्य लक्ष्यपरिधिः स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति

बीओसी प्रतिभूति मुख्यवैश्विक-अर्थशास्त्री गुआन् ताओ इत्यनेन उक्तं यत् यद्यपि फेडरल् रिजर्व् इत्यनेन पुष्टिः कृता यत् अमेरिकी-महङ्गा-क्षयस्य कारणेन अन्तिमेषु मासेषु अधिका प्रगतिः अभवत्, तथा च पूर्वं महङ्गा-जोखिमेषु अधिकं ध्यानं दत्तुं महङ्गानि, रोजगारस्य च विषये अधिकं ध्यानं दत्तुं प्रवृत्तम् अस्ति , giving the market a relatively positive signal, it cannot यत् उपेक्षितं भवति तत् अस्ति यत् फेडः अद्यापि अपर्याप्तकठिनतायाः अथवा अत्यधिककठोरीकरणस्य जोखिमस्य सामनां कुर्वन् अस्ति न केवलं चिन्ता अस्ति यत् व्याजदरेषु अतिशीघ्रं कटनेन महङ्गानि पुनः उच्छ्रितानि भविष्यन्ति, अपितु अपि च चिन्ता आसीत् यत् उच्चव्याजदराणि अतिदीर्घकालं यावत् स्थास्यन्ति, येन रोजगारस्य आकस्मिकं तीक्ष्णं च क्षयः भविष्यति अतः ३१ जुलैदिनाङ्के सायं " दो ताई ची" इति सभा आसीत् । अमेरिकी अर्थव्यवस्थायां उच्चव्याजदराणां निरन्तरप्रभावं दृष्ट्वा सेप्टेम्बरमासे फेडरल् रिजर्व् इत्यनेन दरकटाहः उच्चसंभाव्यघटना अस्ति ।