समाचारं

ब्रिटेनस्य "असन्तुष्टेः ग्रीष्मकालः" इति कार्यक्रमे विशालाः दङ्गाः कीदृशाः महतीः समस्याः प्रकाशिताः?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दीर्घकालं यावत् कष्टस्य अनन्तरं ब्रिटिशपुलिसः सौम्यः नासीत् ।

पाठ |

जलसन्धिस्य एकस्मिन् अन्ते फ्रान्सदेशः ओलम्पिकक्रीडां आयोजयति, यत् अत्यन्तं सजीवम् अस्ति ।

जलसन्धिस्य परे पार्श्वे अस्मिन् गतसप्ताहस्य समाप्तेः यूके-देशस्य अनेकस्थानेषु बृहत्-प्रमाणेन दङ्गाः अभवन्!

अस्य घटनायाः उत्पत्तिः, उपरिष्टात्, आसीत् यत् वायव्ये इङ्ग्लैण्डस्य साउथ्पोर्ट्-नगरे स्थानीयसमये २९ जुलै दिनाङ्के एकः १७ वर्षीयः पुरुषः छूरेण बालनृत्यवर्गे प्रवेशं कृत्वा हत्यां कृतवान् .

यद्यपि ब्रिटिशपुलिसः अवदत् यत् शङ्किते हत्यासहितं दशाधिकानाम् अपराधानां आरोपः भविष्यति, तथा च आक्रमणस्य आतङ्कवादेन सह किमपि सम्बन्धः नास्ति, तथापि एषा घटना ब्रिटिशसमाजं स्तब्धं कृतवती, शीघ्रमेव बृहत्प्रमाणेन दङ्गानां कारणं च अभवत्!

1

३१ जुलै दिनाङ्के सायं सहस्राणि आन्दोलनकारिणः लण्डन्-नगरस्य १० क्रमाङ्कस्य डाउनिङ्ग्-स्ट्रीट्-द्वारं प्रति धावित्वा पुलिसैः सह हिंसकरूपेण संघर्षं कृतवन्तः । तस्मिन् समये पुलिसैः न्यूनातिन्यूनं शतशः आन्दोलनकारिणः गृहीताः ।

अगस्तमासस्य ३ दिनाङ्के यदा सामाजिकमाध्यमेषु तथाकथिताः वार्ता प्रसृताः यत् त्रयः बालकाः मारितवान् सः १७ वर्षीयः पुरुषः कट्टरपंथी मुस्लिमः अस्ति तदा आप्रवासविरोधी मनोवृत्तियुक्ताः बहवः ब्रिटिशजनाः वीथिषु प्रविष्टाः।

यद्यपि पुलिसैः प्रमाणं दर्शितं यत् १७ वर्षीयः पुरुषः——

एक्सेल् रुडाकुबाना इति शङ्कितः यूनाइटेड् किङ्ग्डम्-देशे जन्म प्राप्नोत् । परन्तु क्रुद्धः जनसमूहः तत् न क्रीणाति स्म।

सन्दर्भवार्ता रायटर्-पत्रिकायाः ​​प्रतिवेदनस्य उद्धृत्य अवदत् यत्, “यूके-देशस्य विभिन्नेषु भागेषु चतुर्षु नगरेषु हिंसकाः दङ्गाः अभवन्: लिवरपूल्, ब्रिस्टल्, हल्, बेल्फास्ट् च, आप्रवासनविरोधिनः, जातिवादविरोधिसमूहाः च झगडं कृतवन्तः , इष्टकाः, बोतलानि च क्षिप्तवन्तः परस्पर।"

मर्सीसाइड् पुलिस इत्यनेन अपि उक्तं यत् न्यूनातिन्यूनं द्वौ पुलिस-अधिकारिणः मुखस्य भङ्गस्य शङ्कायाः ​​कारणात् चिकित्सालये निक्षिप्तौ, एकः अधिकारी च मोटरसाइकिलात् धक्कायितवान्!

अग्निदाहः, अग्निदाहः, २.

चोरीं कृत्वा चोरी ।

अवश्यं साउथपोर्ट्-नगरस्य मस्जिदस्य उपरि आक्रमणम् अनिवार्यम् अस्ति! एक्सेल रुडाकुबाना कथितरूपेण मुस्लिमः कः अस्ति?

2

ब्रिटिशप्रधानमन्त्री स्टारमरः घोषितवान् यत् "गुण्डाः सर्वथा न्यायालये आनयिष्यन्ते" इति । तात्पर्यम् अस्ति यत् एक्सेल् रुडाकुबाना न्यायालये आनयः स्यात्। तथा च ब्रिटिशपुलिसस्य मते गुण्डाः मुख्यतया "सुदूरदक्षिणपक्षीयतत्त्वानि" आसन् । एतेन जनाः चिन्तयन्ति यत् किमपि चिन्तनीयम् अस्ति इति।

स्टारमरः लेबरपार्टी इत्यस्य नेता अस्ति । अद्यतनकाले ब्रिटिशसामान्यनिर्वाचने प्रारम्भिके लेबरपार्टी कन्जर्वटिवपक्षं पराजय्य भारतीयमूलभ्रातरं ऋषिसुनकं पदं त्यक्तुं बाध्यं कृतवान् ।

अर्थात् ब्रिटिशसामान्यनिर्वाचनसमये यूरोपीयसङ्घस्य अन्तः यूरोपीयसंसदनिर्वाचनमपि अभवत् । समग्रतया यूरोपीयसंसदनिर्वाचने सुदूरदक्षिणपक्षीयशक्तयः लाभं प्राप्तवन्तः, यत्र केषुचित् यूरोपीयदेशेषु अद्यतननिर्वाचनं अपि अस्ति । परन्तु यूके-देशे स्थितिः सर्वथा भिन्ना अस्ति ।

न केवलं यतोहि यूके-देशः स्वस्य "ब्रेक्जिट्" सम्पन्नवान्, अर्थात् यूरोपीयसंसदनिर्वाचने भागं न गृह्णीयात् । अपितु यूके-देशे सुदूरदक्षिणपक्षीयदलानि नास्ति । इदं यावान् कन्जर्वटिव पार्टी अथवा लेबर पार्टी अस्ति सामान्यतया जनसमूहः एतयोः दलयोः कृते भावनाः अन्वेष्टुं शक्नोति।

वस्तुतः यावत् वर्तमानस्य यूरोपीयमहाद्वीपस्य विषयः अस्ति, यत्र सुदूरदक्षिणपक्षाः सन्ति, ते सुदूरदक्षिणपक्षिणः किमपि असाधारणं न कुर्वन्ति स्यात् यथा हङ्गरी-इटली-आदिषु देशेषु सम्प्रति सुदूरदक्षिणपक्षस्य दलाः सत्तां प्राप्नुवन्ति । किं न एतयोः देशयोः जनाः सुजीवनं यापयन्ति ?

परन्तु यूके-देशे यस्मिन् देशे समाजे बृहत्-प्रमाणेन सुदूरदक्षिणपक्षः नास्ति, यदा दङ्गाः भवन्ति तदा ते सुदूरदक्षिणपक्षस्य दोषं ददति।

प्रश्नः अस्ति यत् ये वीथिषु उपद्रवं कुर्वन्ति ते अत्यन्तं दक्षिणपक्षः वा? अथवा राजनैतिकवर्णक्रमस्य दृष्ट्या अवश्यमेव द्रष्टव्यं न भवति?

मस्कः किं उक्तवान् इति अवलोकयामः । सः अवदत् यत् - "ब्रिटिशगृहयुद्धं आरब्धम् अस्ति" इति ।

3

लण्डन्-नगरस्य वीथिषु कीदृशाः जनाः परिभ्रमन्ति इति किमर्थं न अवलोकयन्तु ?

अवश्यं पारम्परिकाः तथाकथिताः आङ्ग्ल-सैक्सन-श्वेतवर्णीयाः जनाः सन्ति, परन्तु अन्तिमेषु वर्षेषु, अधिकाधिकाः आफ्रिका-देशिनः, भारतीयाः, पाकिस्तानी-जनाः, एशिया-देशिनः इत्यादयः अपि सन्ति, येन लण्डन्-देशः, यूके-देशस्य च बहवः स्थानानि अपि इव दृश्यन्ते आप्रवासीनां देशः !

वस्तुतः यदि वयं अधिकं सावधानतया गणयामः——

यथा, लण्डन्-नगरस्य मेयरः मुस्लिमः अस्ति,

अधुना एव राजीनामा दत्तः पूर्वः ब्रिटिशप्रधानमन्त्री सुनकः भारतीयमूलस्य अस्ति ।

केचन भाष्यकाराः मन्यन्ते यत् "बहुजातीयबहुजातीयसमायोजनेन परस्परं उपलब्धयः भवन्ति, परन्तु विशेषतः धार्मिकप्रत्ययानां, रीतिरिवाजानां च विषये घर्षणं अपरिहार्यम्" इति तथाकथितानां सुदूरदक्षिणबलानाम् उदयः केषाञ्चन आङ्ग्ल-सैक्सन-जनानाम् अपेक्षया अधिकं नास्ति ये मूलतः इङ्ग्लैण्ड्-देशे निवसन्ति स्म, तेषां मतं यत् विदेशीयाः प्रवासिनः मूलतः आङ्ग्लानां भूमिं गृहीतवन्तः

एकं वस्तु अपि अवश्यं वक्तव्यम्। ब्रिटेनदेशः कदाचित् "साम्राज्यं यस्मिन् सूर्यः कदापि न अस्तं गच्छति" आसीत् । अन्येषु शब्देषु, एकदा विश्वस्य अनेकभागेषु उपनिवेशं कृतवान् । यद्यपि एतत् औपनिवेशिकयुगं नास्ति तथापि येषु स्थानेषु एकदा आङ्ग्लध्वजाः रोपिताः आसन्, ते चिरकालात् ब्रिटिश-उपनिवेशशासनात् मुक्ताः सन्ति । परन्तु आङ्ग्लाः अद्यापि एतावन्तः नासिकायुक्ताः सन्ति। तस्य कुटुम्बस्य व्यापारः न भवेत्, परन्तु सः अस्य विषये अत्यन्तं चिन्तितः इव दृश्यते। एतेन बहवः तथाकथिताः "शरणार्थिनः" नूतनाः प्रवासिनः आकर्षिताः ।

यदा कन्जर्वटिव-पक्षः सत्तां प्राप्तवान् तदा आप्रवासीभ्यः अपि विविधानि प्रतिज्ञानि अकरोत् । इदानीं स्टारमरस्य सत्तां प्राप्ते नूतनाः प्रवासिनः आविष्कृतवन्तः यत् यूके-देशे जीवनयापनं जॉन्सन्-सुनक्-योः प्रतिज्ञातः सिद्धतायाः दूरम् अस्ति । कार्याणि प्राप्तुं असमर्थता, जीवनस्य गुणवत्तायाः तीव्रगत्या न्यूनता च नूतनान् आप्रवासिनः विषादं अनुभवन्ति ।

स्वमातृदेशात् इङ्ग्लैण्डदेशम् आगमनात् पूर्वं ते इङ्ग्लैण्डस्य विषये बहु सम्यक् चिन्तयन्ति स्म! तथा च यदि भवान् यूके-देशे जन्म प्राप्य द्वितीय-पीढीयाः प्रवासी अस्ति चेदपि, किं भवान् वास्तवमेव मन्यते यत् सर्वे सुनकं भवितुम् अर्हन्ति इति? एक्सेल रुडाकुबाना इत्यादयः जनाः अद्यापि वीथिषु विरोधं कुर्वन्तः आङ्ग्लाः प्रवासीरूपेण गण्यन्ते इति कारणं अस्ति यत् एतेषां प्रवासीनां द्वितीयतृतीयपीढी अपि स्थानीयसंस्कृतौ समावेशं कर्तुं न शक्नुवन्ति।

एतादृशेषु परिस्थितिषु यदा ते चरमपर्यन्तं गच्छन्ति तदा तेषां सांस्कृतिकं छापं प्रकाशितं भवति, तत् च स्थानीयजनानाम् उपद्रवस्य कारणेषु अन्यतमं भवति!

प्रश्नः अस्ति यत् आङ्ग्लसर्वकारः एतान् गुण्डान् कथं पश्यति। ग्लोबल टाइम्स् इति पत्रिकायाः ​​ब्रिटिशप्रसारणनिगमस्य (बीबीसी) प्रतिवेदनस्य उद्धृत्य उक्तं यत् ब्रिटिशसर्वकारेण हिंसकदङ्गानां निवारणाय राष्ट्रव्यापीपुलिसकार्यदलस्य स्थापनायाः अनुमोदनं कृतम् अस्ति। "देशे सर्वत्र पुलिसबलाः गुप्तचरसूचनाः साझां कर्तुं, हिंसानिवारणाय दङ्गानां पहिचानाय एआइ-मुखपरिचयप्रौद्योगिक्याः उपयोगं कर्तुं च आवश्यकाः सन्ति।"

दीर्घकालं यावत् कष्टस्य अनन्तरं ब्रिटिशपुलिसः सौम्यः नासीत् । एतत् एव ब्रिटेनस्य “असन्तुष्टेः ग्रीष्मकाले” स्पष्टं जातम् ।