समाचारं

पेलोसी - बाइडेन् जानाति यत् अहं तं बहु प्रेम करोमि तथा च अहं मन्ये सः राष्ट्रपतिपर्वते योजितुं शक्यते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन जुलैमासे घोषितं यत् सः २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिपदस्य दौडतः निवृत्तः भविष्यति

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये पेलोसी इत्यनेन सीबीएस-सञ्चारमाध्यमेन सह साक्षात्कारे एतस्य प्रतिक्रिया दत्ता यत् "सः जानाति यत् अहं तं बहु प्रेम करोमि" तथा च बाइडेन् इत्यस्य प्रशंसाम् अकरोत् यत् "अमेरिकादेशस्य अतीव महत्त्वपूर्णः राष्ट्रपतिः ”, भवान् बाइडेन् इत्येतां योजयितुं शक्नोति to Mount Rushmore (अमेरिकादेशस्य राष्ट्रपतिस्य पर्वतः) ।

साक्षात्कारे सीबीएस-सञ्चारमाध्यमेन पेलोसी इत्यस्याः आरोपस्य उल्लेखः कृतः यत् सा बाइडेन्-इत्येतत् राष्ट्रपति-अभियानात् निवृत्तुं दबावं कृतवती इति । "भवतः दबाव-अभियानस्य नेता इति बहवः समाचाराः सन्ति" इति संवाददाता अवदत् । "कथितं यत् सः (बाइडेन्) भवतः उपरि क्रुद्धः आसीत्, किम्?"

पेलोसी प्रतिवदति स्म: "सः जानाति यत् अहं तं बहु प्रेम करोमि इति सा अवदत् यत् सा कस्यापि दबाव-अभियानस्य नेता नास्ति। अहं यत् वदामि तत् अस्ति, अहं विश्वसिमि यत् राष्ट्रपतिः... अस्माकं देशस्य कृते सम्यक् विकल्पः, यत् किमपि अस्ति, तथा च यथा मया पूर्वं उक्तं यत् 'यत्किमपि तत् वयं स्वीकुर्मः' इति।"

संवाददाता पृष्टवान् यत् - "किं भवता बाइडेनस्य क्षयः दृष्टः? किं भवन्तः मन्यन्ते यत् तस्य पार्श्वे गन्तुं आवश्यकता अस्ति?"

"न, मम अभिप्रायः अस्ति यत् सः किमपि निर्णयं करोति चेदपि अस्माभिः अधिकं आक्रामकं अभियानं चालितव्यम्" इति पेलोसी अवदत् ।

पेलोसी इत्यनेन साक्षात्कारे बाइडेन् इत्यस्य अनेकानां उपलब्धीनां उल्लेखः कृतः इति कथ्यते, सः "माउण्ट् रशमोर् इत्यत्र राष्ट्रपतिः इव अमेरिकादेशस्य अतीव महत्त्वपूर्णः राष्ट्रपतिः" इति उक्तवान्

संवाददाता पृष्टवान् - "किं भवन्तः वास्तवमेव वदन्ति यत् सः माउण्ट् रशमोर् इत्यत्र अस्ति? लिङ्कन् बाइडेन् च एकत्र स्थापयित्वा?"

"तत्र रूजवेल्ट् अस्ति, सः महान् अस्ति। अहं न वदामि यत् तं अवतारयतु, परन्तु भवन्तः तस्मिन् बाइडेन् योजयितुं शक्नुवन्ति" इति पेलोसी अवदत्।

सार्वजनिकसूचनाः दर्शयन्ति यत् माउण्ट् रशमोर् राष्ट्रियस्मारकनिकुञ्जे, यः संयुक्तराज्यस्य राष्ट्रपतिपर्वतः इति अपि ज्ञायते, अमेरिकी-इतिहासस्य प्रसिद्धानां पूर्वराष्ट्रपतिनां चत्वारि ६० पाद-उच्चाः (प्रायः १८ मीटर्) शिरः सन्ति, यथा जार्ज वाशिङ्गटन, थॉमस जेफरसन, थिओडोर रूजवेल्ट्, अब्राहम लिङ्कन् च ।

वाशिंगटन पोस्ट् इत्यस्य पूर्वप्रतिवेदनानुसारं पेलोसी इत्यस्य निजवार्तालापस्य ज्ञानं विद्यमानाः त्रयः डेमोक्रेटिक-अधिकारिणः अवदन् यत् प्रथम-विमर्शात् आरभ्य पेलोसी पर्दापृष्ठे “शक्तिशाली भूमिकां” निर्वहति, डेमोक्रेट्-दलस्य व्हाइट हाउस्-योः मध्ये संवादं कुर्वन् अस्ति एतस्य राजनैतिकसंकटस्य समाधानं कुर्वन्तु। प्रतिवेदनानुसारं पेलोसी, यस्याः "अद्यापि महत् प्रभावः अस्ति", सा केभ्यः हाउस् डेमोक्रेट्-दलेभ्यः अवदत् यत् सा "दृढतया विश्वसिति यत् बाइडेन् शीघ्रमेव राष्ट्रपतिपदस्य दौडतः निवृत्तः भविष्यति" इति

राष्ट्रियप्रसारणनिगमेन (एनबीसी) अपि त्रयः स्रोताः उद्धृत्य ज्ञापितं यत् यदा यदा डेमोक्रेटिकपक्षस्य अन्तः बाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः आह्वानं कुर्वन्तः स्वराः शान्ताः भवितुम् आरभन्ते तदा तेषां मतं यत् पेलोसी ज्वालाः प्रज्वलितः अस्ति, बाइडेन् इत्यस्य उपरि पुनः दबावं स्थापयति इति।

एनबीसी-अनुसारं डेमोक्रेटिक-विधायकान् दातृन् च पर्दापृष्ठे बाइडेन्-इत्यस्य उपरि दबावं स्थापयितुं धक्कायितुं अतिरिक्तं पेलोसी-महोदयेन बाइडेन्-सहितं स्वस्य व्यक्तिगतसम्बन्धस्य उपयोगेन २०२४ तमे वर्षे निर्वाचनस्य वास्तविकतायाः विषये बाइडेन्-इत्यस्य निजीरूपेण "चेतावनी" कृता: सः तेषां साधारण-राजनैतिक-क्रीडायाः कृते हारितुं शक्नोति शत्रुः, रिपब्लिकन् डोनाल्ड ट्रम्पः, सः च मतपत्रे डेमोक्रेट्-दलस्य आहतं अपि कर्तुं शक्नोति, सम्भवतः तेषां सदनस्य, सिनेट्-समितेः च नियन्त्रणं व्ययितवान् ।

पेलोसी, अमेरिकीपूर्वराष्ट्रपतिः ओबामा इत्यादयः डेमोक्रेटिकनेतारः तस्य समर्थनं कर्तुं न अस्वीकृतवन्तः इति ज्ञात्वा बाइडेन् क्रुद्धः इति अपि प्रतिवेदने उक्तम्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।