समाचारं

ट्रम्पः - मस्कः इदानीं मम पृष्ठतः दृढतया अस्ति, अतः अहं केवलं विद्युत्कारानाम् एव समर्थनं कर्तुं शक्नोमि

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अमेरिकी "व्यापार अन्तःस्थ" वेबसाइट् अगस्त ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पूर्वराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः तृतीये दिनाङ्के जॉर्जियादेशे आयोजिते प्रचारसभायां अवदत् यत् टेस्ला-सीईओ एलोन मस्कस्य कारणात् विद्युत्वाहनानां अपि समर्थनस्य कट्टरसमर्थकः अभवत् ।

"अहं विद्युत्कारानाम् समर्थनं करोमि, मया कर्तव्यं यतोहि एलोन् मम एतावत् समर्थकः अस्ति, अतः मम विकल्पः नास्ति" इति ट्रम्पः सभायां अवदत्।

परन्तु ट्रम्पः पश्चात् अवदत् यत् सः सर्वेभ्यः विद्युत्कारानाम् उपयोगं कर्तुं न समर्थयति, "भवन्तः सर्वप्रकारस्य काराः इच्छन्ति, भवन्तः गैसकाराः इच्छन्ति, भवन्तः संकरकाराः इच्छन्ति, परन्तु ते केवलं सर्वेषां कृते विद्युत्काराः इच्छन्ति। सः अपि दावान् अकरोत् यत् निर्माणस्य व्ययः विद्युत्वाहनस्य चार्जिंगस्थानकानि अतीव उच्चानि सन्ति, तथा च अमेरिकादेशस्य मध्यपश्चिमे चार्जिंगस्थानकनिर्माणार्थं "$९ खरब" व्ययः भविष्यति इति ।

परन्तु "Business Insider" इति जालपुटे चार्जिंग्-पिल्स्-निर्माणस्य व्ययस्य विषये ट्रम्पस्य वचनं अशुद्धम् इति सूचितम् । अमेरिकादेशे द्वयोः पक्षयोः पारितस्य आधारभूतसंरचनानिवेशनौकरीकानूनस्य योजना अस्ति यत् अमेरिकादेशे सहस्राणि चार्जिंगस्थानकनिर्माणार्थं ७.५ अरब अमेरिकीडॉलर् विनियोजितुं शक्यते

ट्रम्पः अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य विद्युत्वाहननीतीनां बहुवारं आलोचनां कृतवान् अस्ति । गतमासे रिपब्लिकन-राष्ट्रिय-सम्मेलने ट्रम्पः बाइडेन्-प्रशासनस्य उपरि आरोपं कृतवान् यत् अमेरिकनजनाः विद्युत्वाहनानि क्रेतुं बाध्यं कर्तुं "विद्युत्वाहनस्य जनादेशः" निर्गतवान् इति। सः दावान् अकरोत् यत् यदि सः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः पदं स्वीकृत्य बाइडेन् प्रशासनस्य विद्युत्वाहननीतिं तत्क्षणमेव रद्दं करिष्यति इति।

परन्तु अमेरिकादेशस्य ब्लूमबर्ग् न्यूज् इति पत्रिकायाः ​​कथनमस्ति यत् बाइडेन् प्रशासनेन कदापि तथाकथितं "बाध्यकारीनीतिः" न निर्गतवती । ट्रम्पः यस्य "जनादेशस्य" उल्लेखं करोति सः अमेरिकीपर्यावरणसंरक्षणसंस्थायाः (EPA) मार्चमासे जारीकृतः वाहनस्य उत्सर्जनस्य नियमः अस्ति । नियमने लघु-मध्यम-शुल्क-वाहनानां कृते कठोर-उत्सर्जन-मानकाः निर्धारिताः सन्ति, येन वाहन-निर्मातृभ्यः अधिकानि विद्युत्-संकर-वाहनानि विक्रेतुं बाध्यन्ते ।

ईपीए इत्यस्य अनुमानं यत् २०३२ तमे वर्षे यावत् कारकम्पनयः विद्युत्वाहनानां विक्रयं कुलविक्रयस्य ५६% यावत् वर्धयित्वा, प्लग-इन् संकरवाहनानां कुलविक्रयस्य १३% यावत् वर्धयित्वा नियमानाम् पूर्तये कर्तुं शक्नुवन्ति अनुमानं भवति यत् २०३० तः २०३२ पर्यन्तं अमेरिकीविद्युत्वाहनविक्रयः कुलविक्रयस्य ३५% तः ५६% पर्यन्तं भविष्यति । ईपीए प्रशासकः माइकल रेगनः नूतनविनियमाः "विद्युत्वाहनानां प्रचारं सर्वथा न आज्ञापयन्ति" इति बोधयति स्म ।

मस्कः विद्युत्वाहनेषु संक्रमणस्य पक्षधरः अस्ति, तस्य टेस्ला इन्क विद्युत्वाहन-उद्योगे अग्रणी अस्ति, परन्तु सः अधुना अमेरिकन-रूढिवादीनां समर्थनं कर्तुं चितवान् "Business Insider" इति जालपुटे उक्तं यत् यतः गतमासे ट्रम्पः "हत्यायाः प्रयासः" अभवत्, तस्मात् मस्कः सार्वजनिकरूपेण ट्रम्पस्य समर्थनं घोषितवान्।

परन्तु मस्कः अद्यतनं अफवाः अङ्गीकृतवान् यत् सः प्रतिमासं ट्रम्पाय ४५ मिलियन डॉलरं दानं करोति इति । जुलै-मासस्य २३ दिनाङ्के मस्कः अमेरिकी-माध्यमेभ्यः अवदत् यत् सः ट्रम्प-समर्थन-समित्याः सुपर-राजनैतिक-एक्शन-समित्याः कृते दानं करिष्यति, परन्तु तत् धनं बहु अल्पं भविष्यति । ट्रम्पः अपि पूर्वं मिशिगन-नगरे प्रचारसभायां मस्कस्य दानस्य विषये अनभिज्ञः इति उक्तवान् ।

यद्यपि ट्रम्पस्य दावाः टेस्ला इत्यस्य कृते हानिकारकाः भवितुम् अर्हन्ति तथापि न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् मस्कः तस्य चिन्तां न करोति इति दृश्यते । यदा पृष्टः यत् ट्रम्पस्य विद्युत्वाहननीतेः विषये किं मन्यते तदा मस्कः सामाजिकमाध्यमेषु प्रतिक्रियाम् अददात् यत् "सर्वं सम्यक् भविष्यति" इति ।

रूढिवादी विश्लेषकाः मन्यन्ते यत् ट्रम्पः स्वस्य विद्युत्वाहननीतिं कथं समायोजयितुं योजनां करोति चेदपि मस्कः टेस्ला च दुःखं प्राप्नुवन्तौ इति संभावना नास्ति।

टेक्सास्-नगरे स्थितस्य रूढिवादी-चिन्तन-समूहस्य अमेरिकन-एण्टरप्राइज-पब्लिक-पॉलिसी-संस्थायाः वरिष्ठः सहकर्मी जेम्स् पेटोकुकिस् अवदत् यत्, "किं ट्रम्पस्य कार्याणि अमेरिका-देशस्य एकमात्रं सफलां विद्युत्-कार-कम्पनीं क्षतिं जनयितुं शक्नुवन्ति .

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।