समाचारं

माइक्रोसॉफ्टस्य एआइ निवेशस्य रक्तस्रावस्य कारणेन स्टॉकस्य मूल्यं पतति, वालस्ट्रीट् एआइ "शस्त्रदौडात्" निवृत्तः भवितुम् अर्हति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादकः किआओ यांग

[नव प्रज्ञायाः परिचयः] ।GenAI उन्मादः यथार्थतया “शस्त्रदौडः” इति रूपेण विकसितः अस्ति ।

Microsoft इत्यस्य अद्यैव प्रकाशितेन वित्तीयप्रतिवेदनेन पुनः GenAI इत्यस्य व्ययस्य विषये सत्यं प्रकाशितम् ।

प्रतिवेदने दर्शितं यत् माइक्रोसॉफ्ट् इत्यनेन अस्मिन् त्रैमासिके नगदपूञ्जीव्ययेषु उपकरणक्रयणेषु च पूर्णं १९ अरब डॉलरं व्ययितम्, यत् वर्षे वर्षे ७८% वृद्धिः अभवत्, यत् पञ्चवर्षपूर्वं सम्पूर्णवर्षस्य कुलव्ययस्य बराबरम् अस्ति


न आश्चर्यं यत् एतत् प्रायः सर्वं १९ अरब डॉलरं क्लाउड् एआइ च सम्बद्धम् अस्ति, तस्य प्रायः अर्धं भागं दत्तांशकेन्द्रनिर्माणं पट्टे च गच्छति ।

२०२४ वित्तवर्षे माइक्रोसॉफ्टस्य कुलपूञ्जीव्ययः पूर्णवर्षस्य राजस्वस्य प्रायः २३% भागं भविष्यति, यदा तु विगतपञ्चवर्षेषु औसतेन केवलं १४% भवति

जेनएआइ क्षेत्रे दग्धधनेन समग्रव्ययस्य अपि शीघ्रं वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य वित्तवर्षे माइक्रोसॉफ्ट्-संस्थायाः कुलम् ५५.७ अब्ज-डॉलर्-रूप्यकाणां व्ययः अभवत्, यत् पूर्ववर्षस्य अपेक्षया ७५% अधिकम् ।


परन्तु माइक्रोसॉफ्ट-संस्थायाः चयनितमार्गे अधिकं विश्वासः दृश्यते यत् मुख्यकार्यकारी नाडेला मंगलवासरे सम्मेलन-कौले उक्तवान् यत् ते एतेषां निवेशानां औचित्यं दर्शयितुं "माङ्ग-संकेताः" गृहीतवन्तः।

तथा च यदि ते संकेताः अप्रत्याशितरूपेण परिवर्तन्ते चेदपि ते सर्वदा स्वयोजनानि समायोजयितुं, व्ययस्य कटौतीं कर्तुं, विलासिनी-एन्विडिया-चिप्स्-इत्यस्य स्थाने साधारण-सर्वर्-इत्यनेन स्व-दत्तांश-केन्द्राणि सुसज्जयितुं च शक्नुवन्ति

मुख्यवित्तीयपदाधिकारिणः एमी हुड् इत्यस्याः मते वित्तवर्षे २०२५ तमे वर्षे अपि एषा संख्या वर्धते, एआइ-सेवानां समर्थनाय च एते निवेशाः आवश्यकाः सन्ति ।

न केवलं व्ययः उड्डीयते, माइक्रोसॉफ्टस्य Azure cloud service अपि दुर्बलतां दर्शयति।

यथा एन्विडिया इत्यनेन "फाल्तुविक्रयणेन" बहु धनं प्राप्तम्, तथैव Azure इत्येतत् Microsoft इत्यस्य मुख्यं वृद्धि-इञ्जिनं अन्तिमेषु वर्षेषु अभवत्, परन्तु अस्मिन् त्रैमासिके तस्य राजस्वं विश्लेषकाणां अपेक्षां पूरयितुं असफलम् अभवत्


चतुर्थे त्रैमासिके Azure इत्यस्य राजस्वस्य वृद्धिः २९% अभवत्, यत् पूर्ववित्तत्रिमासे ३१% वृद्धिः आसीत्, ३०.६% इत्यस्य अपेक्षायाः अधः च । तेषु एआइ-सम्बद्धानां सेवानां योगदानं ८ प्रतिशताङ्कः अभवत् ।

२०२४ तमस्य वर्षस्य सम्पूर्णवित्तवर्षस्य कृते Azure इत्यस्य कुलराजस्वं ३६.८ बिलियन डॉलर आसीत्, यत् अपेक्षाभ्यः प्रायः २% न्यूनम् आसीत् ।

अस्मिन् एव दत्तांशकेन्द्रे एनवीडिया अत्यन्तं समृद्धा अस्ति ।

Azure इत्यस्य तुलने Microsoft इत्यस्य अन्येषां व्यापारिक-एककानां प्रदर्शनं विश्लेषकाणां अपेक्षां अतिक्रान्तवान्, तस्य वार्षिकं परिचालनराजस्वं च अभिलेखात्मकं $109 अरबं प्राप्तवान्, यत्र 44.6% लाभान्तरं प्राप्तम्, यत् स्तरं विगतदशकद्वये कदापि न प्राप्तम्

आन्तरिक माइक्रोसॉफ्ट विश्लेषणस्य अनुसारं, अद्यतनं मेघराजस्वस्य अभावः मुख्यतया अनेकेषु यूरोपीयक्षेत्रेषु दुर्बलतायाः कारणेन अस्ति Azure वृद्धिः डिसेम्बरमासे वर्धते, आगामिवर्षे पुनः द्वि-अङ्कीय-सञ्चालन-आय-वृद्धिः प्राप्तुं योजना अस्ति

Azure इत्यस्य क्षमायोग्यं अपेक्षां पूरयितुं असफलतां विहाय, सम्पूर्णे वित्तवर्षे Microsoft इत्यस्य प्रदर्शनं उल्लेखनीयम् इति वक्तुं शक्यते, परन्तु तस्य दोषाः गोपयितुं न शक्यन्ते

परन्तु वालस्ट्रीट्-निवेशकानां तत् धैर्यं नास्ति । अर्जनप्रतिवेदनस्य प्रकाशनानन्तरं माइक्रोसॉफ्टस्य शेयरमूल्यं ७.८% न्यूनीकृतम् ।


प्रौद्योगिकी-दिग्गजाः सर्वेऽपि जुलै-मासस्य अन्ते भिन्न-भिन्न-अवस्थायां शेयर-मूल्ये न्यूनतां अनुभवन्ति स्म

"वालस्ट्रीट् इत्यत्र बहु ​​धैर्यं नास्ति" इति सिनोवस् ट्रस्ट् इत्यस्य वरिष्ठनिवेशप्रबन्धकः डैनियल मोर्गनः अवदत् "ते पश्यन्ति यत् भवान् अरबौ डॉलरं व्यययति तथा च ते तदनुरूपं राजस्ववृद्धिं द्रष्टुम् इच्छन्ति।

तस्य विपरीतम् मुख्यवित्तीयपदाधिकारी एमी हुड् इत्यस्याः मतं यत् वर्तमानकाले माइक्रोसॉफ्ट् यस्मिन् सम्पत्तिषु निवेशं करोति तत् आगामिषु १५ वर्षेषु वा अधिकेषु लाभप्रदं भविष्यति।

एआइ कियत् महत् अस्ति ?

माइक्रोसॉफ्ट एकः एव नास्ति अन्ये प्रौद्योगिकी दिग्गजाः अपि नगदं दहन्ति, निवेशस्य दीर्घचक्रं च प्रत्याशितवन्तः।

एकदा कर्मचारीलाभानां कृते प्रसिद्धः गूगलः अपि विगतवर्षद्वये व्ययस्य भृशं कटौतीं कर्तुं आरब्धवान्, केवलं GenAI इत्यस्मिन् निवेशस्य विस्तारं कृतवान्

परन्तु जेफरीजस्य विश्लेषकस्य ब्रेण्ट् थिल् इत्यस्य वचनेषु परिणामाः "रोमाञ्चकारीः न आसन्" इति । गूगलस्य समग्रवित्तवर्षे २०२४ तमे वर्षे राजस्वं केवलं ०.६% इत्येव सर्वसम्मतिपूर्वसूचनेषु शीर्षस्थाने अभवत्, यत् न्यूनातिन्यूनं विगतपञ्चवर्षेषु तस्य दुष्टतमं प्रदर्शनम् अस्ति ।

अल्फाबेट् इत्यनेन मंगलवासरे उक्तं यत् वर्षस्य उत्तरार्धे निवेशः निरन्तरं भविष्यति, यत्र प्रतित्रिमासे पूंजीव्ययः १२ अरब अमेरिकीडॉलर् यावत् वा अधिकः वा भवितुम् अर्हति, तथा च कुलवार्षिकव्ययः ४९ अरब अमेरिकीडॉलर् अधिकं भविष्यति इति अपेक्षा अस्ति, यत् ८४% अधिकः अस्ति विगतपञ्चवर्षेषु औसतम्।


रोचकं तत् अस्ति यत् गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई इत्यस्य नाडेल्ला इव "वीरदृष्टिः समाना" इति दृश्यते ।

अर्जन-आह्वानस्य समये एआइ-निवेशानां विषये पृष्टः सः अवदत् यत् "वयं अत्यन्तं परिवर्तनकारीक्षेत्रस्य प्रारम्भिकपदे स्मः। अस्माकं कृते अतिनिवेशस्य जोखिमात् न्यूननिवेशस्य जोखिमः दूरतरः अस्ति।

मेटा अपि धनं दहति, परन्तु तेषां लाभप्रदता माइक्रोसॉफ्ट-गूगल-योः अपेक्षया बहु अग्रे अस्ति इति स्पष्टम् ।

गतत्रिमासे मेटा-संस्थायाः राजस्वं ३९ अरब अमेरिकी-डॉलर्-रूप्यकात् किञ्चित् अधिकं आसीत्, यत् वर्षे वर्षे २२% वृद्धिः अभवत्, यस्य शुद्धलाभः प्रायः १३.५ अब्जः आसीत्, यत् वर्षे वर्षे ७३% वृद्धिः अभवत्

जिओ झा इत्यनेन वित्तीयप्रतिवेदनसम्मेलने उक्तं यत् वर्षस्य अन्ते यावत् मेटा एआइ सहायकस्य उपयोक्तृणां संख्या सर्वेषां समानानां उत्पादानाम् अतिक्रमणं भविष्यति इति अपेक्षा अस्ति। अपि च, GenAI इत्यस्य वास्तविकं राजस्वं व्यावसायिक-उपयोग-प्रकरणात् आगमिष्यति, यथा आद्यतः विज्ञापनं निर्मातुं, उद्यमानाम् WhatApp-मध्ये अनुकूलित-AI-एजेण्ट्-निर्माणं कर्तुं च अनुमतिः

तस्मिन् एव काले सः निवेशकान् अपि स्पष्टतया चेतवति स्म यत् यद्यपि GenAI इत्यस्य माध्यमेन व्यापारस्य निर्माणस्य बहवः उपायाः सन्ति तथापि व्ययः अधिकः भवति तथा च लाभस्य निर्माणार्थं बहुकालं भवति।

विशालनिवेशानां आवश्यकतायाः विषये तस्य वक्तव्यं प्रायः गूगलस्य मुख्याधिकारी पिचाई इत्यस्य वक्तव्यस्य समानम् अस्ति यत् एतेन भविष्यत्पुस्तकानि कथं प्रभावितानि भविष्यन्ति इति पूर्वानुमानं कर्तुं कठिनम्, परन्तु अस्मिन् क्षणे अहं पृष्ठतः पतितुं अपेक्षया अतिरिक्तनिर्माणक्षमतायाः निर्माणस्य जोखिमं कर्तुं वरम्।

एतेषां सिलिकन वैली प्रौद्योगिकी दिग्गजानां दृढं वित्तीयसमर्थनं अस्ति यद्यपि ते मेटा इव दृढं राजस्ववृद्धिं प्राप्तुं न शक्नुवन्ति तथापि न्यूनातिन्यूनं ते नकदप्रवाहस्य अभावे न पतन्ति।

OpenAI, Anthropic इत्यादीनां स्टार्टअप-संस्थानां स्थितिः भिन्ना अस्ति ।

सूचना OpenAI इत्यस्य गतसप्ताहे खातेः निपटने साहाय्यं कृतवती: यदि वर्तमानप्रवृत्तयः निरन्तरं विकसिताः सन्ति तर्हि ते...

अतिरिक्तपूञ्जीप्रवेशं विना वर्षस्य अन्ते एव नगदप्रवाहस्य शुष्कतायाः संकटस्य सामना कर्तुं शक्नोति ।


वालस्ट्रीटस्य नाजुकाः तंत्रिकाः

प्रौद्योगिकीकम्पनीनां आशावादस्य दृढनिश्चयस्य च तीक्ष्णविपरीतरूपेण वालस्ट्रीट्-प्रतिक्रिया पूंजी-कुशलतां सावधानतां च पूर्णतया प्रतिबिम्बयति ।

एआइ क्षेत्रे निवेशितानां विशालानां धनराशिनां विकासः अन्ततः वित्तीयबुद्बुदरूपेण भविष्यति इति अधिकाधिकाः विश्लेषकाः निवेशकाः च शङ्कितुं आरभन्ते।

विगतसप्ताहेषु गोल्डमैन् सैच्स्, बार्क्लेस्, सिकोइया कैपिटल इत्यादीनां संस्थानां प्रतिवेदनानि जारीकृतानि, येषु विश्वासः अस्ति यत् जेनएआइ सम्प्रति स्वनिवेशस्य सङ्गतिं प्राप्तुं असमर्थः अस्ति।

गोल्डमैन् सैच्स् इत्यस्य वरिष्ठः विश्लेषकः जिम कोवेलो इत्ययं ३० वर्षाणि यावत् प्रौद्योगिकीकम्पनीनां अध्ययनं कृतवान्, सः प्रतिवेदने अवदत् यत्, "अव्यर्थाः अथवा येषां उपयोगाय वयं सज्जाः न स्मः तेषां वस्तूनि अतिनिर्माणं कृत्वा सामान्यतया कोऽपि उत्तमः परिणामः न भवति।


एकवर्षात् किञ्चित् अधिकं पूर्वं गोल्डमैन् सैच्स् इत्यनेन अपि एकं प्रतिवेदनं प्रकाशितम्, यत् एआइ ३० कोटिकार्यस्थानानि स्वचालितं कर्तुं शक्नोति, आगामिषु १० वर्षेषु वैश्विक-आर्थिक-उत्पादनं ७% वर्धयितुं च शक्नोति इति

एआइ तथा डाटा मैनेजमेण्ट् कम्पनी एग्नाइट् इत्यस्य मुख्यकार्यकारी विनीत जैनः अवदत् यत् यथा यथा अन्याः कम्पनयः एनवीडिया इत्यनेन सह स्पर्धां कर्तुं आरभन्ते तथा च प्रौद्योगिकी अधिका कार्यक्षमा भवति तथा एआइ कार्यक्रमानां विकासस्य संचालनस्य च व्ययः न्यूनीभवति।

सम्प्रति एआइ-उत्पादानाम् प्रदातुं व्ययः अतीव महत्त्वपूर्णः अस्ति । यथा, OpenAI इत्यस्य एतावता बृहत् वित्तपोषणस्य अन्तरस्य एकं महत्त्वपूर्णं कारणं अस्ति यत् तया अनुमानगणनाशक्तौ अधिकं निवेशः कृतः ।

यथा यथा व्ययः न्यूनः भवति तथा च माङ्गलिका वर्धते तथा तथा निवेशकानां कृते एषा वर्तमानः निराशावादी स्थितिः परिवर्तयितुं शक्यते।

अस्मिन् कठिने संक्रमणकाले गूगल, माइक्रोसॉफ्ट इत्यादयः बृहत्कम्पनयः दृढवित्तीयसम्पदां निवेशं निरन्तरं कर्तुं शक्नुवन्ति, परन्तु उद्यमपुञ्जस्य उपरि बहुधा अवलम्बन्ते ये लघुस्टार्टअपः तेषां जीवनं कठिनं भवितुम् अर्हति

एषा २०२३ तमस्य वर्षस्य सम्पूर्णस्य कृत्रिमबुद्धेः उल्लासस्य विषये भावनात्मकपुलस्यस्य तर्कसंगतचिन्तनस्य च तरङ्गः इव दृश्यते । जैनः एतां प्रवृत्तिं दर्शयितुं सजीवरूपकस्य प्रयोगं कृतवान्- १.

"इदं सूफ्ले इव अस्ति यत् निरन्तरं उत्पद्यते, किञ्चित् अधः गन्तव्यम् अस्ति।"

सन्दर्भाः : १.

https://futurism.com/the-byte/microsoft-धन-हानि-आइ

https://www.theverge.com/2024/7/31/24210786/मेटा-कमाई-q2-2024-ऐ-लामा-जुकरबर्ग

https://www.bloomberg.com/news/articles/2024-07-30/microsoft-reports-slower-azure-cloud-growth-shares-drop?srnd=phx-ai

https://www.reuters.com/technology/microsoft-त्रिमासिक-राजस्व-अनुमान-2024-07-30/

https://www.washingtonpost.com/technology/2024/07/24/ai-bubble-big-tech-stocks-goldman-sachs/