समाचारं

युआन् राजवंशस्य वु जेन् इत्यनेन लिखितं दीर्घं वक्रशीर्षकं "मो मेई तुजुआन्" उदात्तं, सुरुचिपूर्णं, ताजगीं च ददाति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



युआन् राजवंशस्य वु जेन् इत्यस्य वक्रलिपिना लिखितं दीर्घं वक्रशीर्षकं "मो मेई तुजुआन्" इति झीझेङ्गस्य (१३४८) अष्टमे वर्षे लिखितम् आसीत्, तत् च लिओनिङ्ग् प्रान्तीयसङ्ग्रहालयेन एकत्रितम् अस्ति

"डार्क प्लम ब्लॉसम्स्" इत्यस्मिन् वु जेन् इत्यनेन वाते हिमे च गर्वेण स्थितस्य कृष्णवर्णस्य बेरस्य वृक्षस्य रूपरेखां कृत्वा मसिवर्णानां प्रयोगः कृतः । प्लमशाखाः प्रबलाः, शक्तिशालिनः च, ऊर्ध्वं विकृष्यमाणाः, जीवनस्य अविश्वासं, दृढतां च कथयन्ति इव । प्लमपुष्पाणि न्यूनतम-ब्रश-प्रहारैः रञ्जितानि सन्ति यद्यपि ते अधिकं उदात्तानि, सुरुचिपूर्णानि च सन्ति, यथा भवन्तः काल-अन्तरिक्षयोः यात्रां कुर्वन्तः, हृदयं मनः च स्फूर्तिं कुर्वन्ति वु झेन् इत्यनेन वर्णस्य स्थाने मसिः उपयुज्यते स्म, यया न केवलं बेरपुष्पाणां बाह्यरूपं दृश्यते स्म, अपितु शीतवायुषु एकान्ते प्रफुल्लितानां बेरपुष्पाणां आध्यात्मिककोरः अपि गभीररूपेण प्रसारितः आसीत् एषा भावना वु झेन् इत्यस्य व्यक्तिगतचरित्रस्य कलात्मकस्य च अनुसरणस्य प्रतिबिम्बम् अस्ति
स्क्रॉल इत्यत्र वु झेन् इत्यनेन वक्रलिप्या दीर्घं पोस्टस्क्रिप्ट् लिखितम् । सुलेखकलायां अभिव्यञ्जकरूपेषु अन्यतमत्वेन वक्रलिपिः वु जेन् इत्यस्य लेखनीयाः अन्तर्गतं नूतनं जीवनं दत्तवती अस्ति । तस्य ब्रश-प्रहाराः अनिरुद्धाः मुक्ताः च सन्ति, कदाचित् प्रवहन्तः मेघाः, प्रवहन्तः जलाः इव, कदाचित् स्वस्य छिद्रात् बहिः आगच्छन् भीतः सर्पः इव प्रत्येकं आघाते अनन्तभावना, शक्तिः च भवति दीर्घं शीर्षकं न केवलं बेरपुष्पाणां उदात्तगुणस्य प्रशंसा करोति, अपितु कठोरजगत् विषये वु जेन् इत्यस्य भावः, तस्य विरक्तभावनाः च व्यक्तं करोति सः स्वस्य महत्त्वाकांक्षाणां अभिव्यक्तिं कर्तुं, लेखनेन स्वस्य भावानाम् अभिव्यक्तिं कर्तुं च बेरपुष्पाणां उपयोगं कृतवान्, येन एतत् "मौमेई स्क्रॉल" न केवलं चित्रं, अपितु गहनदर्शनं समृद्धभावनानां च युक्तं कलाकृतिः अपि अभवत्
वू गुआन् इत्यस्य जन्ममृत्युतिथिः अज्ञातः, तस्य सौजन्यनाम यिंगझी, तस्य उपनाम झुझुआङ्ग लाओरेन्, सः जियाक्सिङ्ग्-नगरस्य मूलनिवासी च आसीत् । सः वु झेन् इत्यस्य मातुलपुत्रस्य वु हानिङ्ग इत्यस्य ज्येष्ठः पुत्रः अस्ति । सः प्राचीनवस्तूनाम्, काव्य-गद्य-कृतीनां, संग्रह-प्रियः, कला-प्रशंसा च तस्य बहूनि धर्म-पुस्तकानि, प्रसिद्धानि चित्राणि च सन्ति । सः बेरपुष्पाणि चित्रयितुं कुशलः अस्ति तथा च तस्य शिक्षणे कोऽपि दोषः नास्ति । अधिकांशं कृतयः मुक्तहस्तचित्रकलाः सन्ति, ये अत्यन्तं साक्षराः सन्ति ।



















चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।