समाचारं

वालस्ट्रीट् इत्यस्य “षट् भगिन्यः” त्रैमासिकप्रदर्शनप्रतियोगिता

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक|माओ टिंग


एप्पल् (AAPL.US) तथा अमेजन (AMZN.US) इत्यनेन अधुना एव जून २०२४ तमे वर्षे समाप्तस्य त्रैमासिकपरिणामानां घोषणा कृता अस्ति ततः परं एनवीडिया (NVDA.US) इत्येतत् विहाय वालस्ट्रीट् इत्यत्र सर्वाधिकं विपण्यमूल्यं येषां षट् बृहत्तमाः प्रौद्योगिकीविशालाः सन्ति ते... : एप्पल्, माइक्रोसॉफ्ट (MSFT.US), गूगल (GOOG.US), अमेजन, मेटा (META.US) तथा टेस्ला (TSLA.US) इत्येतयोः सर्वेषां त्रैमासिकपरिणामानां सूचना अभवत् ।

एप्पल् : iPhone इत्यस्य राजस्वं पतति, सेवानां राजस्वं अन्यं अभिलेखं मारयति

एप्पल् मुख्यतया उत्पादानाम् विक्रयं करोति ततः उत्पादपोर्टलद्वारा उच्चलाभसेवानां विक्रयं करोति ।

२०२४ तमस्य वर्षस्य जूनमासस्य वित्तीयत्रिमासे यतः iPhone-राजस्वं ०.९४% किञ्चित् न्यूनीकृतम्, एप्पल्-कम्पन्योः उत्पाद-आयः केवलं १.६२% वर्षे वर्षे वर्धितः, ६१.५६४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत्, यत् कुलराजस्वस्य ७१.८% भागः अभवत्, यत् वर्षे १४.१४% वर्धितम्; on-year to US$24.213 billion अमेरिकी डॉलरः नूतनं अभिलेखं प्राप्तवान् ।

सकललाभस्य दृष्ट्या जूनमासस्य त्रैमासिके उत्पादस्य सकललाभस्य भागः एप्पल्-संस्थायाः त्रैमासिकसकललाभस्य ५४.८% भागः आसीत्, यदा तु एप्पल्-संस्थायाः कुलराजस्वस्य २८.२% भागः आसीत् अस्मिन् अवधिमध्ये उत्पादस्य सकललाभः वर्षे वर्षे १.४६% वर्धितः, सेवाखण्डस्य सकललाभः वर्षे वर्षे १९.७३% वर्धितः, १७.९१७ अरब अमेरिकीडॉलर् यावत् अभवत्;

अस्मिन् वर्षे जूनमासे प्रदर्शिता एप्पल् इन्टेलिजेन्स् एप्पल् एप्पल् इत्यस्य एआइ सेवानां नूतनयुगे नेष्यति वा इति विषये निवेशकाः ध्यानं ददति।

प्रदर्शनसम्मेलने कुक् iOS18 इत्यस्य उल्लेखं कृतवान्, यत् पुनः परिकल्पितं फोटो एप्लिकेशनं, गृहपृष्ठस्य कृते नूतनाः अनुकूलनविकल्पाः, उपग्रहसूचना, एप्पल् इन्टेलिजेन्स् इत्यस्य परिचयः च समाविष्टाः अपडेट् आनयति परन्तु एप्पल् केवलं अस्मिन् सप्ताहे विकासकानां कृते बीटा संस्करणं प्रदातुं आरब्धवान्, कुक् इत्यनेन अपि प्रदर्शनसम्मेलने उक्तं यत् इदानीं केवलं केचन कार्याणि एव उपलभ्यन्ते, सर्वाणि न सन्ति तदतिरिक्तं अन्यभाषासंस्करणाः, अन्ये कार्याणि इत्यादयः सन्ति, ये अस्मिन् वर्षे यावत् उपलब्धं न भविष्यति, तथा च ChatGPT अस्य पञ्चाङ्गवर्षस्य अन्ते यावत् एकीकृतं न भविष्यति, अतः सर्वं विलम्बितं भवितुम् अर्हति।

कुक् इत्यनेन एतदपि उक्तं यत् एप्पल् इन्टेलिजेन्स् प्रारम्भे ChatGPT इत्यनेन सह विलीनः भविष्यति तथा च सामान्यज्ञानं प्रति ध्यानं दास्यति। परन्तु सामग्रीविषये भागिनैः सह कार्यं कर्तुं अतिरिक्तं एप्पल् इन्टेलिजेन्स् स्थानीयतया संसाधितं निजीक्लाउड् कम्प्यूटिङ्ग् च भवति, तथा च व्यक्तिगतसामग्री बहु भविष्यति कुक् इत्यनेन उक्तं यत् एप्पल् इंटेलिजेन्स् चालयितुं सिस्टम्, चिप् च आवश्यकं भवति, अतः iPhone 15 Pro, Pro Max तथा ततः परं श्रृङ्खला Apple Intelligence चालयितुं शक्नुवन्ति ।

एप्पल्-कम्पन्योः सीएफओ अपेक्षां करोति यत् सितम्बर-मासस्य त्रैमासिके एप्पल्-कम्पन्योः कुल-आयः जून-मासस्य त्रैमासिकस्य सदृश-दरेन वर्षे वर्षे वर्धते, परन्तु सेवा-आयस्य वृद्धिः द्वि-अङ्कैः भविष्यति, यत् अस्य वित्तवर्षस्य प्रथमत्रि-त्रैमासिकानां सदृशम् अस्ति सकललाभमार्जिनं ४५.५% तः ४६.५% पर्यन्तं भविष्यति, परिचालनव्ययः च १४.२ अरब अमेरिकी डॉलरतः १४.४ अब्ज अमेरिकी डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति

ज्ञातव्यं यत्, ग्रेटर-चीन-देशं विहाय एप्पल्-संस्थायाः सर्वेषु विपण्येषु राजस्ववृद्धिः प्राप्ता । ग्रेटर चीनदेशे विपण्यराजस्वस्य ६.५% वर्षे वर्षे न्यूनतायाः विषये कुक् इत्यनेन उक्तं यत् यदि विनिमयदरपरिवर्तनं समाविष्टं भवति तर्हि वास्तविकं न्यूनता ३% तः न्यूना भवति, यस्य अर्थः अस्ति यत् न्यूनतायाः आधा भागः विनिमयदरपरिवर्तनेन सह सम्बद्धः अस्ति एतस्य तुलना वित्तवर्षस्य प्रथमार्धेन सह क्रियते। कुक् इत्यनेन उक्तं यत् एप्पल् यत् आँकडानां लक्ष्यं करोति तत् प्रक्षेपणस्य समानकालस्य अन्तः iPhone 15 तथा 14 इत्येतयोः विक्रयस्य तुलना अस्ति अस्मिन् विषये 15 इत्यस्य प्रदर्शनं 14 इत्यस्य अपेक्षया उत्तमम् अस्ति। तदतिरिक्तं अधिकाः नूतनाः ग्राहकाः विपण्यां प्रविशन्ति यथा, मुख्यभूमिचीनदेशे अधिकांशः मैक्-आइपैड्-क्रेतारः प्रथमवारं क्रेतारः सन्ति । अपि च, अस्मिन् काले अपि बृहत् चीनदेशे iPad इत्यस्य वृद्धिः पुनः आरब्धा, अतः एप्पल् चीनस्य दीर्घकालीन अवसरेषु विश्वसिति ।

कुक् इत्यनेन परिणामसम्मेलने एतदपि उक्तं यत् एप्पल् अनुसंधानविकासव्ययस्य वृद्धिं निरन्तरं कुर्वन् अस्ति तथा च वर्षेभ्यः एआइ तथा यन्त्रशिक्षणयोः निवेशं वर्धमानस्य अतिरिक्तं एप्पल् इत्यनेन कृत्रिमबुद्धेः यन्त्रशिक्षणस्य च कृते कतिपयानि प्रौद्योगिकीनि पुनः नियोजितानि सन्ति एप्पल्-कम्पन्योः पूंजीव्ययेषु आन्तरिक-पूञ्जी-व्ययः, बाह्य-साझेदारैः सह सहकार्यं कृत्वा व्ययः च द्वौ अपि अन्तर्भवति ।

जून २०२४ तमस्य वर्षस्य वित्तीयत्रिमासे एप्पल् इत्यस्य परिचालनक्रियाकलापात् शुद्धनगदप्रवाहः २९ अरब अमेरिकीडॉलर् इत्यस्य समीपे आसीत् एप्पल् इत्यस्य निदेशकमण्डलेन प्रतिशेयरं ०.२५ अमेरिकीडॉलर् नकदलाभांशः घोषितः ।

कुक् इत्यनेन अर्जनसम्मेलने एप्पल् इंटेलिजेन्स् इत्यस्य विषये अधिकानि सामग्रीनि आँकडानि च न प्रकटितानि, न च सः उत्तरं दत्तवान् यत् एप्पल् इंटेलिजेन्स् एप्पल् इत्यस्य भविष्यस्य राजस्वं सेवासु लाभं च चालयिष्यति वा, तथा च क्रेतारः ए.आइ.-कार्यस्य उपयोगाय प्रतीक्षां करिष्यन्ति वा इति अग्रिमः मॉडलः मुक्तः भवति, तथा च एप्पल् इत्यस्य कार्यप्रदर्शने एतस्य प्रभावः इत्यादिषु । परन्तु आगामिवर्षे एप्पल् इन्टेलिजेन्स इत्यनेन एप्पल् इत्यस्य कृते महत्त्वपूर्णं कार्यप्रदर्शनसुधारं आनेतुं अद्यापि कठिनं भविष्यति इति पूर्वानुमानम्।

एप्पल्-कम्पन्योः प्रदर्शनस्य पूंजी-बजारस्य मूल्याङ्कनं अद्यापि सकारात्मकं वर्तते, परिणामानां घोषणायाः अनन्तरं एप्पल्-कम्पन्योः शेयर-मूल्यं मार्केट्-बन्दीकरणानन्तरं किञ्चित् वर्धितम् ।

अमेजनः मेघलाभः वर्धते

अमेजन इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य वित्तीयत्रिमासिकपरिणामानां घोषणा अपि कृता ।शुद्धविक्रयः १०.१२% वर्धितः १४७.९८ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यस्मिन् उत्तर अमेरिकादेशे विक्रयः वर्षे वर्षे ९.०७% वर्धितः ९०.०३ अरब अमेरिकीडॉलर् यावत् अभवत्, अन्तर्राष्ट्रीयखण्डात् विक्रयराजस्वं च वर्धितम् by 6.62% year-on-year , to US$31.66 billion, तथा AWS खण्डस्य विक्रयः वर्षे वर्षे 18.70% वर्धितः US$26.281 अरबः अभवत् ।

द्वितीयत्रिमासे कम्पनीयाः परिचालनलाभः १४.६७ अरब अमेरिकीडॉलर् यावत् वर्धितः, वर्षे वर्षे ९१.०२% वृद्धिः, यस्मिन् उत्तर-अमेरिकायाः ​​लाभः ५७.७% वर्धितः, अन्तर्राष्ट्रीयव्यापारः लाभं कृतवान्, एडब्ल्यूएस-खण्डस्य परिचालनलाभः ७४.० इत्येव वर्धितः %, यत् परिचालनलाभवृद्धिं प्रवर्धयति स्म ।

२०२४ तमे वर्षे जूनमासे समाप्तस्य अन्तिमेषु १२ मासेषु अमेजनस्य परिचालनशुद्धनगदप्रवाहः ७५% वर्धितः १०८ अरब अमेरिकीडॉलर् यावत्, मुक्तनगदप्रवाहः ५३ अरब अमेरिकीडॉलर् यावत् वर्धितः, यदा गतवर्षस्य समानकालस्य ७.९ अरब अमेरिकीडॉलर् आसीत्

अमेजनस्य राजस्वं १४८.७६ अब्ज डॉलरस्य मार्केट्-अपेक्षायाः अपेक्षया न्यूनम् आसीत्, तस्य क्षीण-प्रति-शेयर-आर्जनं १.२६ डॉलर-रूप्यकाणां विपण्य-अपेक्षायाः अपेक्षया १.०२ डॉलर-रूप्यकाणां अपेक्षया अधिका आसीत् अस्य तृतीयत्रिमासे २०२४ तमे वर्षे राजस्वं १५४ अरब डॉलरतः १५८.५ अरब डॉलरपर्यन्तं भविष्यति, यत् ८% तः ११% यावत् वृद्धिः भविष्यति, यत्र ९० आधारबिन्दुनाकारात्मकमुद्राप्रभावः अपि अस्ति परिचालनलाभः ११.५ अब्ज अमेरिकीडॉलर् तः १५.० अब्ज अमेरिकीडॉलर् यावत् आसीत्, यदा तु गतवर्षस्य समानकालस्य ११.२ अब्ज अमेरिकीडॉलर् यावत् आसीत् ।

अमेजनस्य मुख्यकार्यकारी एण्डी जैसी इत्यनेन उक्तं यत् यथा यथा उद्यमाः स्वस्य आधारभूतसंरचनायाः अद्यतनीकरणं निरन्तरं कुर्वन्ति तथा च नूतनानां जननात्मककृत्रिमबुद्धि-अवकाशानां लाभं ग्रहीतुं मेघं प्रति गच्छन्ति तथा तथा एडब्ल्यूएस ग्राहकानाम् कृते प्रथमः विकल्पः एव तिष्ठति यतोहि तस्य व्यापकक्षमता, उत्तमसुरक्षा तथा परिचालनप्रदर्शनं, अधिकसाझेदारः च अस्ति पारिस्थितिकीतन्त्रं, तथा च एआइ क्षमता यथा मॉडलनिर्मातृणां कृते SageMaker, अत्याधुनिकमाडलस्य लाभं ग्रहीतुं Bedrock, प्रशिक्षणस्य अनुमानगणनाशक्तिः च Trainium इति येषां उपयोक्तृणां कृते अपि Q अस्ति ये न केवलं कोडिंग् कृते, अपितु सॉफ्टवेयर विकासाय, व्यावसायिक एकीकरणाय च बहुमुखी GenAI सहायकं इच्छन्ति।

अमेजन इत्यनेन उक्तं यत् २०२४ तमे वर्षे पूंजीव्ययस्य वृद्धिः भविष्यति, येषु अधिकांशः एनवीडिया इत्यस्य एआइ चिप्स् कृते जनरेटिव् एआइ मॉडल् प्रशिक्षितुं चालयितुं च उपयुज्यते।

यद्यपि अमेजनस्य समग्रं त्रैमासिकलाभप्रदर्शनं विपण्यप्रत्याशायाः अपेक्षया उत्तमम् आसीत् तथापि मार्केट् अद्यापि स्वनिवेशस्य विषये चिन्तितः दृश्यते तथा च तृतीयत्रिमासिकलाभमार्गदर्शनेन सन्तुष्टः नास्ति। अमेजन इत्यनेन त्रैमासिकपरिणामानां घोषणायाः अनन्तरं मार्केट्-पूर्वव्यापारे तस्य शेयर-मूल्यं ८% अधिकं न्यूनम् अभवत् ।

"षट् भगिन्यः" तुलना

यथावत् जून २०२४ वित्तीयत्रिमासिकस्य विषयः अस्ति, फेसबुकस्य मूलकम्पनी मेटा इत्यस्य राजस्ववृद्धिः सर्वाधिका त्रैमासिकरूपेण वर्षे वर्षे २२.१०% वर्धिता, ३९.०७१ अरब अमेरिकीडॉलर् यावत्, मुख्यतया विज्ञापनराजस्वस्य २१.६९% वृद्धिः, महत्त्वपूर्णा च एप्लिकेशन-श्रृङ्खलातः अन्येषु राजस्वेषु वर्षे वर्षे ७२.८९% वृद्धिः, मुख्यतया व्हाट्सएप्प-व्यापार-मञ्चात् व्यावसायिक-सन्देश-आयस्य वृद्ध्या चालिता ।

"षट् भगिनीनां मध्ये" अन्वेषणयन्त्रविशालकायः गूगलः (GOOGL.US) सामाजिकमञ्चः मेटा इव अपि विज्ञापनराजस्वस्य उपरि अवलम्बते, तेषां प्रदर्शनं च विज्ञापनउद्योगनिवेशे आर्थिकचक्रस्य प्रभावं प्रतिबिम्बयति राजस्वपरिमाणस्य दृष्ट्या गूगलस्य अद्यापि लाभः अस्ति, तस्य विज्ञापनराजस्वपरिमाणं मेटा इत्यस्य १.७ गुणानां बराबरम् अस्ति ।


परन्तु वृद्धिगतिस्य दृष्ट्या २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके विज्ञापननिवेशस्य गर्तस्य माध्यमेन गत्वा मेटा इत्यस्य विकासस्य दरः गूगलात् अग्रे एव अस्ति, यथा अधोलिखिते चित्रे दर्शितम् अस्ति


त्रैमासिकसञ्चालनलाभस्य दृष्ट्या मेटा इत्यस्य परिचालनलाभमार्जिनस्य अपि सर्वाधिकवृद्धिः अभवत्, यत् वर्षे वर्षे ८.६५ प्रतिशताङ्कैः वर्धमानं ३८.००% यावत् अभवत् परिचालनव्ययस्य दृष्ट्या मेटा-कम्पन्योः विक्रय-प्रशासनिक-व्ययस्य महती न्यूनता अभवत्, मुख्यतया गतवर्षस्य समानकालस्य संरचनात्मक-पुनर्गठनस्य कारणेन अधिक-आधारस्य कारणात् अतः तस्य परिचालन-लाभ-मार्जिनस्य अपि सर्वाधिकं वृद्धिः अभवत्, यथा अधोलिखिते आकृतौ दर्शितम् अस्ति


अनुसंधानविकासव्ययस्य दृष्ट्या बृहत्तमः अमेजनः अस्ति, यः २२.३०४ अरब अमेरिकीडॉलर् यावत् अस्ति, यत् टेस्ला-संस्थायाः त्रैमासिक-आयस्य समीपे अस्ति; कुलम् २६.९७% राजस्वं, उपरि चार्टं पश्यन्तु ।

अमेजन इत्यस्य मेघव्यापारः बृहत्तमः अस्ति, एआइ इत्यस्मिन् तस्य विन्यासः अपि तुल्यकालिकरूपेण व्यापकः अस्ति अतः तस्य अनुसंधानविकासनिवेशः अपि तुल्यकालिकरूपेण अधिकः अस्ति ।

२०२४ तमस्य वर्षस्य जूनमासस्य वित्तीयत्रिमासे अमेजनस्य एडब्ल्यूएस-संस्थायाः २६.२८१ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् १८.७०% वृद्धिः अभवत् । तस्य विपरीतम् गूगलक्लाउड् इत्यस्य त्रैमासिकं राजस्वं १०.३४७ अब्ज अमेरिकीडॉलर् आसीत्, यत् केवलं एडब्ल्यूएस इत्यस्य ३९.३७% इत्यस्य बराबरम् अस्ति, परन्तु २९% इत्यस्य वृद्धिः माइक्रोसॉफ्ट् इत्यनेन एजुर् इत्यादीनां मेघसेवानां राजस्वपरिमाणं न प्रकटितम्, केवलं माइक्रोसॉफ्ट क्लाउड् इत्यस्य राजस्वं प्रकाशितम् including servers, etc. राजस्वपरिमाणं ३६.८ अरब अमेरिकीडॉलर् अस्ति, परन्तु मन्यते यत् Azure केवलं तस्य भागं धारयति Azure इत्यादिभ्यः मेघव्यापारेभ्यः अपि राजस्वं २९% वर्धितम् ।


यद्यपि अमेजन एडब्ल्यूएस इत्यस्य राजस्ववृद्धिः माइक्रोसॉफ्ट एजुर् तथा गूगल क्लाउड् इत्येतयोः अपेक्षया न्यूना अस्ति तथापि तस्य राजस्वपरिमाणं तत्र अस्ति तस्य लाभप्रदता च तत्रैव अस्ति ।

Microsoft इत्यनेन Azure इत्यस्य विशिष्टं राजस्वं लाभं च न प्रकटितम्, परन्तु AWS तथा Google Cloud इत्येतयोः तुलनायाः दृष्ट्या AWS इत्यस्य लाभप्रदता तुल्यकालिकरूपेण स्थिरम् अस्ति । अधोलिखितं चित्रं पश्यन्तु गूगल क्लाउड् २०२३ तमस्य वर्षस्य प्रथमत्रिमासे परिचालनलाभं प्राप्तुं आरभेत, तथा च एडब्ल्यूएस २०१५ तमे वर्षे एव स्वस्य उत्तर-अमेरिका-व्यापारं अतिक्रान्तवान् अस्ति तथा च २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकद्वये एडब्ल्यूएस-विभागः अभवत् परिचालनलाभमार्जिनं क्रमशः ३७.६३%, ३५.५२% च अभवत्, यत् गूगलक्लाउड् इत्यस्य ९.४०%, ११.३३% च अस्मिन् एव काले बहु अधिकम् अस्ति ।


एतादृशाः उत्तमाः परिणामाः अमेजनस्य अनुसन्धानविकासयोः विशालनिवेशात् अविभाज्यम् अस्ति । परन्तु शुद्धलाभस्य दृष्ट्या अमेजनः सर्वोत्तमः नास्ति, यतः अमेजनः मुक्तनगदप्रवाहस्य सञ्चयस्य अनुसरणं करोति तथा च AWS इत्यादिषु उच्चप्रौद्योगिकीषु निवेशं कर्तुं विशाल ई-वाणिज्यव्यवहारमात्रायाः माध्यमेन लाभं सञ्चयति अतः अमेजनः तावत् उत्तमः नास्ति यथा अन्याः कम्पनयः एप्पल् इत्यादयः टेक् दिग्गजाः भागधारकेभ्यः महतीं लाभं प्रत्यागच्छन्ति ।


मूल्याङ्कनतुलना

एप्पल्-कम्पन्योः शेयर-मूल्यं अद्यैव पुनः उत्थापितं जातम्, अन्ततः विश्वस्य बहुमूल्यं कम्पनीरूपेण पुनः आगतं । "षट् भगिनीनां" मध्ये मेटा इत्यस्य अस्मिन् वर्षे सर्वाधिकं संचयी शेयरमूल्यवृद्धिः अस्ति विज्ञापनराजस्वस्य पुनरुत्थानेन उत्तमप्रदर्शनवृद्धेः अपेक्षाः आनेतव्याः (अधः सारणीं पश्यन्तु। मेटा इत्यस्य अपेक्षितमूल्य-उपार्जन-अनुपाते महती सुधारः अभवत्, यस्य अर्थः अस्ति यत् the market expects Meta's profit growth this year should be न दुष्टम्), तथा च सर्वाधिकं दुष्टः भागमूल्यकर्त्ता टेस्ला आसीत् ।

टेस्ला इत्यस्य जून २०२४ तमे वर्षे त्रैमासिकस्य कारविक्रयस्य न्यूनता अपेक्षितानुसारं तीव्रा नासीत्, अतः परिणामानां घोषणायाः अनन्तरं तस्य स्टॉकमूल्यं महत्त्वपूर्णतया पुनः उत्थापितवान् परन्तु विद्युत्वाहनानां माङ्गल्यं अपेक्षितापेक्षया न्यूनं भवितुम् अर्हति, टेस्ला-उत्पादस्य विलम्बः (यथा रोबोटैक्सी), एफएसडी-विमोचनं तथा च नियामकप्रतिबन्धाः इत्यादयः सर्वे निवेशकानां दृष्टिकोणं तस्य सम्भावनासु प्रभावितवन्तः


यथा उपरिष्टात् सारणीतः दृश्यते, गूगल, अमेजन, मेटा च नास्डैक सूचकाङ्कात् अधिकं प्रदर्शनं कृतवन्तः, परन्तु एप्पल्, माइक्रोसॉफ्ट, टेस्ला च समग्रविपण्यस्य इव उत्तमं प्रदर्शनं न कृतवन्तः एषः भेदः एतेषां त्रयाणां कम्पनीनां कृते विपण्यस्य आशावादी दृष्टिकोणं अपि प्रतिबिम्बयितुं शक्नोति एप्पल्, टेस्ला च स्वस्य हार्डवेयर-उत्पादानाम् आग्रहस्य विषये चिन्तिताः भवेयुः, माइक्रोसॉफ्ट् च स्वस्य Azure इत्यस्य वृद्धेः विषये चिन्तितः भवितुम् अर्हति ।

वर्षस्य उत्तरार्धे एआइ-अवधारणायाः विकासे मार्केटस्य केन्द्रबिन्दुः भविष्यति एताः षट् शीर्ष-प्रौद्योगिकी-कम्पनयः स्वस्य आन्तरिक-संरचनासु विद्यमान-व्यापारेषु च एआइ-अवकाशान् एकीकृतवन्तः, तथा च सक्रियरूपेण नूतनानि एआइ-मुद्रीकरण-प्रतिरूपाणि विकसितवन्तः सन्ति, but the effect may It varies from person to person.