समाचारं

बिटकॉइन-दुर्घटना, किं जातम् ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्ताहान्ते क्रिप्टोमुद्राणां महती हानिः अभवत् ततः परं सोमवासरे तेषां हिंसकविक्रयणं निरन्तरं भवति स्म, यत् दिने १०% न्यूनता अभवत्, एथेरियमः च प्रायः २३०० डॉलरपर्यन्तं पतितः, यत् दिवसे १३% अधिकं न्यूनम् अभवत् .


मीडिया विश्लेषणेन सूचितं यत् विक्रयस्य एषा तरङ्गः "समय-उद्दीपित" एल्गोरिदम् कार्यक्रमात् उत्पन्ना इव दृश्यते ।कार्यक्रमः विगत ७ व्यापारदिनेषु (प्रत्येकदिने १० a.m. ET, अमेरिकीविपण्यस्य उद्घाटनस्य अनन्तरमेव) एकस्मिन् समये विक्रय-आदेशान् प्रेरयति . उल्लेखनीयं यत्, एतत् एल्गोरिदम् अद्यापि सप्ताहान्ते प्रचलति स्म, सम्भाव्यतया उच्च-आवृत्ति-व्यापारस्य (HFT)-सञ्चालितस्य विक्रयस्य, शॉर्ट्-करणस्य च तरङ्गं जनयति स्म यत् लीवरेज-दीर्घ-निवेशकान् तौलियां क्षिप्तुं बाध्यं करोति स्म

आँकडा दर्शयति यत् क्रिप्टो “बाजारनिर्माता” जम्प ट्रेडिंग् स्थितिषु कोटि-कोटि-डॉलर्-रूप्यकाणां परिसमापनं कुर्वन् अस्ति, न्यूनतम-तरल-बाजार-घण्टेषु विभिन्न-क्रिप्टोमुद्राणां अरब-अरब-डॉलर्-विक्रयणं कृत्वा सर्वाधिकं दुष्टं सुनिश्चितं करोति, यदा तु एकस्मिन् क्रय-आदेशं पुनः पुनः खादति क्रिप्टोमुद्राणां आक्रामकरूपेण पुनः मूल्यं निर्धारयितुं प्रयतन्ते।

अगस्तमासस्य ३ दिनाङ्कात् आरभ्य जम्प ट्रेडिंग् इत्यस्य क्रिप्टोमुद्राशाखा जम्प क्रिप्टो इत्यनेन चिह्नितेषु पत्तनेषु प्रायः ३० कोटि डॉलरस्य प्रवाहः दृष्टः, व्यापारिकसंस्थायाः बटुकेषु च तस्मिन् एव काले प्रायः ८० मिलियन डॉलरस्य बहिर्वाहः दृष्टःप्रवाहः मुख्यतया Coinbase, Gate.io, Binance इत्यादिषु क्रिप्टोमुद्राविनिमयस्थानेषु भवति, धनस्य प्रवाहः च निरन्तरं वर्तते ।

इञ् चअस्य परिसमापनस्य आतङ्कस्य पृष्ठतः मुख्यतया वैश्विकशेयरबजारस्य अशान्तिः, भूराजनीतिकजोखिमाः इत्यादयः कारकाः चालिताः सन्ति ।विश्लेषणं दर्शयति यत् -

1. अमेरिकी-शेयर-बजारे गतशुक्रवासरे क्षयः जातः, अमेरिकी-डॉलर-विनिमय-दरः च जापानी-येन्-विरुद्धं क्षीणः अभवत् । एकः मोटा अनुमानः अस्ति यत् विगतदिनद्वये टोपिक्स सूचकाङ्कः १०% न्यूनः अभवत् इति आधारेण अद्यापि ६-८% न्यूनतायाः स्थानं भवितुम् अर्हति जापानस्य बैंकस्य अद्यतनस्य बृहत्तमस्य नीतिभ्रमस्य अनन्तरं विगतदिनेषु जापानी-समूहः ऋक्ष-विपण्ये पतितः अस्ति । तत् जापानस्य बैंकं दरं किञ्चित् वर्धयित्वा केवलं दिवसेषु एव व्याजदरेषु शिथिलीकरणं, कटनं च पुनः आरभ्य कर्तुं बाध्यं कर्तुं शक्नोति, यस्मिन् काले जापानस्य अर्थव्यवस्था पुनः संकुचितुं शक्नोति।
2. इराण-इजरायलयोः मध्ये द्वन्द्वः वर्धयितुं शक्नोति इति मार्केट् चिन्तितः अस्ति CCTV News इत्यस्य अनुसारं ईरानी-संसदस्य अध्यक्षः चतुर्थे दिनाङ्के अवदत् यत् इराण-देशः अस्य विषये दृढतया प्रतिक्रियां दास्यति, तस्य मूल्यं च इजरायल्-अमेरिका-देशयोः दास्यति आक्रमणे हनीयेहस्य मृत्युः इति कृते। तस्मिन् एव दिने इजरायलस्य रक्षामन्त्री इजरायल् आक्रमणस्य प्रतिक्रियां दातुं सज्जः इति अवदत् । विश्लेषणं दर्शयति यत् प्रत्येकं वारं द्वन्द्वः वर्धते तदा बिटकॉइनस्य पतनं भवति। अग्रिमः "विग्रहः" यदा भविष्यति तदा पुनः अपि एतादृशाः क्षयः भविष्यन्ति इति अपेक्षितम् ।