समाचारं

६० डिग्री सेल्सियसतः अधिकं तापमानं युक्ते एप्रोन् इत्यत्र शाङ्घाई-विमानस्थानकस्य जनाः स्वपोस्ट्-मध्ये एव लप्यन्ते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्मिन् वर्षे ग्रीष्मकालीनयात्रायाः आरम्भात् अवकाशदिनेषु सघनयात्रायाः छात्राणां यात्रिकप्रवाहस्य, बन्धुजनानाम् पर्यटकानाञ्च दर्शनार्थं गच्छन्तीनां यात्रिकाणां प्रवाहस्य च संयुक्तप्रभावात् शाङ्घाई-विमानस्थानके विमानयानानां यात्रिकाणां च संख्या निरन्तरं वर्धमाना अस्ति एक्स्प्रेस्-आँकडानां अनुसारं जुलै-मासस्य १ तः ३१ पर्यन्तं शङ्घाई-पुडोङ्ग्-नगरे, होङ्गकियाओ-नगरे च औसतेन २,२७३ प्रतिदिनं विमानयानानि उड्डीयन्ते स्म, अवतरन्ति च, वर्षे वर्षे ९.६% वृद्धिः अभवत् -वर्षस्य वृद्धिः १७.१%। आगच्छन्तः बहिश्च यात्रिकाणां दैनिकसङ्ख्या १०६,००० आसीत्, यत् वर्षे वर्षे ५७.८% वृद्धिः अभवत् । २७ जुलै दिनाङ्के पुडोङ्ग-विमानस्थानकस्य एकदिवसीययात्रिकाणां प्रवाहः २५०,००० अतिक्रान्तवान्, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।

अगस्तमासस्य प्रथमे द्वितीये च दिनाङ्के शङ्घाई-केन्द्रीयमौसमवेधशाला अस्मिन् वर्षे प्रथमं द्वितीयं च उच्चतापमानस्य रक्तचेतावनी जारीकृतवती । विमानस्थानकस्य रम्पे ६० डिग्री सेल्सियसतः अधिकस्य उच्चतापमानस्य सम्मुखीभूय शङ्घाईविमानस्थानके जनाः तप्ततापात् न भयभीताः आसन्, स्वस्तम्भेषु च अटन्ति स्म, स्वेदं कुर्वन्ति स्म, यात्रिकाणां सुचारुयात्रायै, विमानयानानां सुरक्षितं उड्डयनं, अवरोहणं च कर्तुं परिश्रमं कुर्वन्ति स्म, तथा मालवाहनस्य कुशलपरिवहनम्।

सुरक्षाविमाननिरीक्षक

दैनिकपदगणना ३०,००० सोपानाधिका भवति

शङ्घाई-नगरस्य विमानस्थानकद्वये प्रतिदिनं विमानस्य उड्डयनस्य अवरोहणस्य च औसतसंख्या २००० तः अधिका अस्ति अप्रासंगिकजनाः वस्तूनि च, विमानस्य सुरक्षां च सुनिश्चितं कुर्वन्ति . ते प्रतिदिनं उच्चतापमात्रे ३०,००० तः अधिकानि पदानि गच्छन्ति केवलं प्रत्येकं विमानं सुरक्षिततया समये च उड्डीयन्ते इति । प्रायः कार्यं आरब्धस्य १० निमेषेषु एव वर्णाः स्वेदेन सिक्ताः भवन्ति प्रतिदिनं ३ लीटरं जलं पिबितुं सामान्यम् । अभिभावकानां स्वास्थ्यस्य सुरक्षायाश्च उत्तमरक्षणार्थं विमानस्थानकेन प्रत्येकस्य निगरानीयकार्यस्य समयः लघुः कृतः, कर्तव्यपरिभ्रमणस्य आवृत्तिः वर्धिता, दलस्य सदस्यान् स्थूलतलयुक्तैः जूताभिः, सूर्यरक्षणहिमआस्तीनैः च उत्तम इन्सुलेशनयुक्तैः सुसज्जितम् अस्ति


सामानसञ्चालकः

निम्नमालवाहनखाते सहस्राणि भार-अवरोहण-कार्यक्रमाः सम्पन्नाः

विमानस्य बन्दरगाहं प्रविष्टस्य अनन्तरं, उड्डयनात् पूर्वं च विमानस्थानकस्य भूसामानसञ्चालकानां शीघ्रं स्तम्भनं, भारं, अवरोहणं च कर्तुं यात्रीविमानस्य मालवाहकगृहे १.३ मीटर् तः न्यूने लघुस्थाने ४५ निमेषाभ्यधिकं यावत् नत्वा स्थातव्यम् प्रत्येकं सामानस्य खण्डं संचालनप्रक्रियायाः समये यात्रिकाणां सामानस्य तनावः वा क्षतिः वा न भविष्यति इति सुनिश्चित्य तत् सावधानीपूर्वकं सम्पादयन्तु। मध्याह्ने वायुरहितं मालवाहकं वाष्पवाहकं इव आसीत्, तेषां गण्डयोः पृष्ठयोः च स्वेदः प्रवहति स्म, तेषां कार्यवस्त्रेषु श्वेतलवणहिमः निर्मितः आसीत् । प्रत्येकं लोडरः प्रतिदिनं समासे अष्टविमानयानानि सम्पादयति, ५०० तः अधिकान् सामानस्य खण्डान् वहति, सहस्राणि भार-अवरोहण-कार्यं च सम्पन्नं करोति ते केवलं एतत् सुनिश्चित्य परिश्रमं कुर्वन्ति यत् सामानं मालवस्तु च सुरक्षिततया कुशलतया च स्वगन्तव्यस्थानेषु वितरितुं यात्रिकाणां कृते वितरितुं च शक्यते।


विमानस्य इन्धनपूरकम्

१० किलोग्रामाधिकं ईंधनपूरणसन्धिः दशकशः वाराः उपरि झटका अभवत्

विमानस्य बन्दरगाहं प्रविष्टस्य अनन्तरं विमानस्य ईंधनं पूरयितुं चालकदलस्य प्रायः ४० परिचालनप्रक्रियाः सम्पन्नाः कर्तव्याः सन्ति, यथा गियर चोक्स् स्थापनं, स्थिरतारं संयोजयितुं, ईंधनं पूरयितुं हाइड्रेण्ट् संयोजयितुं, विमानस्य ईंधनं पूरयितुं अन्तरफलकं संयोजयितुं, जाँचः, पुष्टिः च, अधिकांशः कार्याणि च सन्ति केवलं इन्धनपूरकदलेन सम्पन्नम्। इञ्जिनस्य पार्श्वे तापतरङ्गः भ्रमति स्म ते दिने दर्जनशः वाराः १० किलोग्रामाधिकं ईंधनपूरणसन्धिं शिरसि उत्थापयन्ति स्म, २० किलोग्रामाधिकं भूमिगतकूपसन्धिं नत्वा विच्छिन्दन्ति स्म, व्यावसायिकतया कुशलतया च ईंधनपूरणकार्यं कुर्वन्ति स्म प्रायः ३० विमानयानानां कृते । ते अवदन् - "वयमेव विमानं प्रतीक्षमाणाः स्मः, विमानं प्रतीक्षितुं न शक्नुमः" इति ।


मालवाहक टर्मिनल गणना लिपिक

बन्दरगाहस्य अन्तः बहिः च मालस्य कुशलपरिवहनं सुनिश्चित्य समयस्य विरुद्धं दौडं कुर्वन्तु

पुडोङ्ग-विमानस्थानक-पश्चिमक्षेत्रस्य माल-टर्मिनल-उत्पादन-विभागः ३ प्रतिदिनं प्रायः ४० विमानसेवानां माल-भार-अवरोहणं, परिवहनं च सुनिश्चितं कर्तुं उत्तरदायी अस्ति, येषां कृते प्रतिदिनं २००० टन-अधिकं मालम् सम्पादयितुं भवति एप्रनस्य वायुपार्श्वे कार्यक्षेत्रं छतेन न आच्छादितं भवति, एप्रनस्य रोलिंग हीट् तरङ्गस्य अधः, टैली-कर्मचारिणः सावधानीपूर्वकं विधिपूर्वकं च टोकरासङ्ख्यापुष्टिः, बारकोड्-सफाई, रूपनिरीक्षणम् इत्यादीनां श्रृङ्खलां सम्पन्नं करोति संचालनविनियमाः प्रक्रियाश्च यत् शतप्रतिशतम् टोकराः किमपि न गम्यन्ते इति सुनिश्चित्य कार्यं कुर्वन्तु। यथा मालस्थानकेन सीमापार-ई-वाणिज्यस्य घरेलुः अन्तर्राष्ट्रीयपारगमन-माल-फ्लिपिङ्ग-व्यापारस्य कृते उद्घाटितः, गोदामे संयोजित-वस्तूनाम् मात्रायां महती वृद्धिः अभवत्, विशेषतः मैन्युअल्-रूपेण पुनः-पैलेटाइज्-करणस्य, गणनायाः, स्थानान्तरणस्य, संयोजनस्य च आवश्यकता अस्ति पट्टिकाः ततः भारस्य आवश्यकतानुसारं तौलनं कुर्वन्तु। टैली-लिपिकानाम् कार्यवस्त्रं आर्द्रं शुष्कं च, शुष्कं आर्द्रं च भवति, परन्तु तेषां हस्ते कार्यं अविरामं भवति, ये बन्दरगाहस्य अन्तः बहिः च मालस्य कुशलपरिवहनं सुनिश्चित्य समयस्य विरुद्धं दौडं कुर्वन्ति


विमानस्थानकनिर्माता

प्रमुखपरियोजनानिर्माणस्य अग्रपङ्क्तौ दिवारात्रौ कार्यं कुर्वन्

सम्प्रति पुडोङ्गविमानस्थानकस्य चतुर्थचरणविस्तारपरियोजनायाः बहुविधाः परियोजनासमूहाः सघनरूपेण एकत्रैव च प्रगतिशीलाः सन्ति to accurately and professionally नींवगर्तानाम् छतौ इस्पातपट्टिकानां वेल्डिंग्, तथा च भूमिगतरूपेण ३० मीटर् गभीरेषु आधारगर्तेषु केचन कंक्रीटपातनकार्यक्रमाः, सूर्य्यदिनानां वर्षादिनानां च कृते युद्धं कृत्वा, प्रगतिम् आकर्षयन् सुरक्षां च सुनिश्चित्य, तथा च निर्माणस्य प्रचारार्थं सर्वं कृत्वा तप्ततापस्य अभावेऽपि प्रमुखाः परियोजनाः। विमानस्थानकेन सहभागिभिः यूनिटैः च परियोजनास्थले विशेषतया चायस्य कियोस्काः, विश्रामक्षेत्राणि च स्थापितानि, तथा च विमानस्थानकनिर्मातृणां स्वास्थ्यस्य सुरक्षायाश्च उत्तमरक्षणार्थं जलवितरकाः, हिमयन्त्राणि, बृहत्शीतलनप्रशंसकाः च स्थानान्तरिताः सन्ति


सीमाशुल्क यात्रा निरीक्षक

"प्रारम्भिकयन्त्रनिरीक्षणम्" यात्रिकाः सीमाशुल्कं विना किमपि अर्थं स्वच्छं कर्तुं शक्नुवन्ति

यथा यथा अन्तर्राष्ट्रीयविमानयानानि वर्धन्ते, पुनः आरभन्ते च तथा तथा विमानस्थानकबन्दरगाहेषु आगच्छन्तीनां बहिश्च यात्रिकाणां संख्या वर्धमाना अस्ति । पुडोङ्ग विमानस्थानक सीमाशुल्कयात्रानिरीक्षणकार्यालयः सक्रियरूपेण "केन्द्र + स्थले" पर्यवेक्षणप्रतिरूपस्य अनुकूलनं करोति तथा च "अग्रिमयन्त्रनिरीक्षणम्" इत्यादिस्मार्टसाधनद्वारा आगच्छन्तीनां यात्रिकाणां कृते अधिकसुलभं, उपद्रवरहितं सीमाशुल्कनिष्कासनस्य अनुभवं प्रदाति "प्रारम्भिकयन्त्रनिरीक्षणम्" इत्यस्य अर्थः अस्ति यत् यात्रिकाणां जाँचितसामानं प्राप्तुं पूर्वं सीमाशुल्केन आगच्छन्त्याः विमानक्रमणरेखायां अग्रिमयन्त्रनिरीक्षणसाधनानाम् उपयोगः कृतः यत् वास्तविकसमये जाँचितसामानस्य दूरस्थरूपेण निरीक्षणं कर्तुं, बुद्धिमान् सॉफ्टवेयरद्वारा जोखिमपूर्णवस्तूनाम् पहिचानं कर्तुं, समीक्षायाः अनन्तरं च पुष्टिः, प्रासंगिकसामानस्य कृते तत्सम्बद्धाः पर्यवेक्षणपरिहाराः गृहीताः भविष्यन्ति। सम्प्रति एकस्य सामानस्य निरीक्षणस्य निर्धारणस्य च समयः ६ सेकेण्ड् इत्यस्मात् न्यूनः अभवत्, यात्रिकाणां सामान्यप्रवेशसमयः ३० निमेषेभ्यः न्यूनः अभवत्


सीमा निरीक्षण पुलिस कर्तव्य पर

प्रतिव्यक्तिं प्रवेशनिर्गमनसमयस्य ४० निमेषाणां रक्षणम्

१३ तमे शङ्घाई सीमानिरीक्षणस्थानकस्य कर्तव्यदलस्य मुख्यतया पुडोङ्गविमानस्थानके प्रवेश-निर्गम-मालवाहक-विमानस्य तथा यात्री-मालवाहक-विमानस्य चालकदलस्य सीमानिरीक्षणस्य उत्तरदायित्वं वर्तते अस्य दलस्य औसतवयः ४६.४ वर्षाणि अस्ति तथा च "जिद्दी चाचा" इति नाम्ना प्रसिद्धः अस्ति दल।" "हठिनां मामा"-समूहस्य अयं समूहः तप्त-उष्ण-विमानस्थानके कोलाहलं सहितुं, विविध-वीजा-असङ्गति-अपूर्ण-प्रक्रियाणां च प्रकरणानाम् अन्वेषणं, अन्वेषणं च, बन्दरगाहस्य सुरक्षां च सुनिश्चितं कर्तुं च अर्हति चालकदलस्य सदस्यानां सीमाशुल्कनिष्कासनस्य दक्षतां सुधारयितुम्, १३ तमे कर्तव्यदलेन स्वतन्त्रतया मालवाहकविमानानाम् पूर्णकवरेजं सटीकनियन्त्रणं च प्राप्तुं ठोसनिरीक्षणप्रणालीं विकसितवती, तथा च "इण्टरनेट् +" सीमानिरीक्षणसेवायाः माध्यमेन तथा च single window" electronic declaration platform २४ घण्टानां “कदापि आवेदनं कुर्वन्तु प्रक्रियां च कुर्वन्तु”, प्रत्यक्षगोलयात्रा, चालकदलस्य द्रुतमार्गाणां कृते स्वसेवापञ्जीकरणं इत्यादीनां उपक्रमैः ततः परं २,८०० तः अधिकानां मालवाहकविमानानाम्, १६०,००० तः अधिकानां चालकदलस्य सदस्यानां च सीमाशुल्कनिष्कासनस्य सुविधा अभवत् ग्रीष्मकालीनयात्रायाः ऋतुः, प्रवेशस्य निर्गमनस्य च समयस्य औसतेन ४० निमेषाः रक्षन्ति ।


थाना युवा कमांडो दल

विदेशीयाः पर्यटकाः धन्यवादं दातुं बैनराणि प्रेषयितुं विशेषयात्राम् अकरोत्

पुडोङ्गविमानस्थानकस्य टर्मिनलपुलिसस्थानकस्य "एस्कॉर्ट् विद मी" इति युवाकमाण्डोदलस्य १६ सदस्याः सन्ति, विमानस्थानके जनसुरक्षायाः व्यवस्थायाः च स्थिरतायाः अनुरक्षणस्य दायित्वं वर्तते ग्रीष्मकालीनयात्राकाले तेषां कृते प्रतिदिनं पर्यटकानां साहाय्यार्थं बहवः अनुरोधाः प्राप्यन्ते स्म, यत्र बहवः विदेशीयाः पर्यटकाः अपि आसन् । कमाण्डो-दलेन विदेशीय-यात्रिकाणां कृते जहाज-प्रक्रियायाः मार्गदर्शनं, सभ्य-अनुनयम्, सहायता च सहितं सेवां प्रदातुं अग्रपङ्क्तौ गस्तं कर्तुं अतिरिक्त-पुलिस-अधिकारिणां लक्ष्यं कृतम् अस्ति, ये विदेशीय-भाषासु प्रवीणाः सन्ति जुलैमासस्य आरम्भे एकः विदेशीयः पर्यटकः महत्त्वपूर्णकार्यसामग्रीयुक्तं हस्तपुटं नष्टम् इति वदन् आतुरतया साहाय्यं याचयितुम् आगतः । सार्वजनिक-वीडियो-समीक्षां कृत्वा पुलिसैः ज्ञातं यत् सफाई-कर्मचारिणः वस्तूनि उद्धृत्य नष्ट-प्राप्त-कार्यालये समर्पितवन्तः। हस्तपुटं नष्टं कृत्वा पुनः प्राप्तं कृत्वा यात्रिकः शाङ्घाई-नगरात् निर्गच्छन् आङ्ग्ल-पैनन्ट् प्रेषयित्वा कृतज्ञतां प्रकटयितुं विशेषयात्राम् अकरोत् कमाण्डो-जनाः एप्रोन्-रक्षणस्य, विमानक्षेत्रस्य धावनमार्ग-पार्किङ्ग-बे-इत्यादिषु प्रमुखेषु क्षेत्रेषु वाहनानां, कर्मचारिणां च सुरक्षानिरीक्षणं कर्तुं, प्रत्येकस्य विमानस्य स्वागतार्थं वायु-सूर्ययोः एप्रोन्-स्थाने घण्टां यावत् स्थित्वा अपि दायित्वं धारयन्ति उड्डीय सुरक्षिततया अवतरितुं।


सर्वेषु स्तरेषु शङ्घाई-विमानस्थानक-एककाः

अग्रपङ्क्तिकर्मचारिणां प्रभावीरूपेण परिचर्या रक्षणं च कुर्वन्तु

सर्वेषु स्तरेषु शङ्घाई-विमानस्थानक-इकायिकाः अपि बहिः-अन्तर्गत-अग्रपङ्क्ति-कर्मचारिणां प्रभावीरूपेण रक्षणार्थं पूर्वमेव नियोजितवन्तः, कार्यं कृतवन्तः, व्यवस्थां च कृतवन्तः । वर्तमान समये द्वयोः विमानस्थानकयोः १०,००० तः अधिकाः तापघातनिवारणस्य शीतलनपेयस्य च शीतलनतैलानां, रेण्डन्, शौचालयजलस्य अन्येषां तापघातनिवारणस्य शीतलनसामग्रीणां च वितरणं कृतम् अस्ति apron shared lounges have been built on the apron , यत् प्रतिदिनं ८० तः अधिकेभ्यः विमानस्थानकसमुदायस्य सदस्यानां यूनिट्-भ्यः ३,००० कर्मचारिणः सेवां दातुं शक्नोति । सर्वेषु स्तरेषु यूनिट्-संस्थाः चिकित्सानिरीक्षणं, तापघातनिवारणज्ञानप्रवर्धनं, मनोवैज्ञानिकपरामर्शं च अन्यसेवाः च प्रदातुं वास्तविकस्थितीनां आधारेण चिकित्सासेवादलानां, मनोवैज्ञानिकपरामर्शदातृणां, स्वयंसेवकानां च आयोजनं कुर्वन्ति, येन अग्रपङ्क्तिकर्मचारिणः कार्यं विश्रामं च संयोजयितुं शक्नुवन्ति, पर्याप्तं विश्रामं प्राप्नुवन्तु, तथा च स्वकार्यं श्रेष्ठतया एकाग्रतां कुर्वन्तु ग्रीष्मकालीनस्य उत्पादनस्य संचालनस्य च गारण्टी।