समाचारं

बीजिंग-डाक्सिङ्ग्-विमानस्थानकस्य सीमाशुल्क-संस्थायाः ७ आफ्रिका-देशस्य गजचर्मणि जप्ताः, येषां शुद्धभारः १५ किलोग्रामात् अधिकः आसीत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः "कस्टम्स-रिलीज"-वीचैट्-सार्वजनिक-खातेः अनुसारं अगस्त-मासस्य ४ दिनाङ्के अद्यैव यदा बीजिंग-कस्टम्स्-अन्तर्गतं डैक्सिङ्ग्-विमानस्थानक-सीमाशुः आगच्छन्तीनां विमानयानानां निरीक्षणं कुर्वन् आसीत् तदा तया ज्ञातं यत् यात्रिकेण वहितः सामानः गच्छन्-प्रतिबिम्बे असामान्यः आसीत् यात्री सीमाशुल्कं स्वच्छं कर्तुं अघोषितं मार्गं चिनोति स्म, स्थले सीमाशुल्क-अधिकारिभिः सूटकेसः उद्घाट्य तस्य निरीक्षणं कृत्वा, तेषां सूटकेसस्य मध्ये कुलम् ७ शङ्कितानां पशुचर्मस्य खण्डाः प्राप्ताः ये तस्य सूटकेसस्य मध्ये वस्त्रैः दृढतया आच्छादिताः आसन्, यस्य शुद्धभारः आसीत् १५.३ किलोग्रामः । प्रश्नं कृत्वा यात्रिकः स्वीकृतवान् यत् उपर्युक्तानि वस्तूनि आफ्रिकादेशस्य गजचर्मणि एव सन्ति । स्थले स्थिताः सीमाशुल्क-अधिकारिणः यात्रिकाणां कृते प्रासंगिक-विनियमानाम् व्याख्यानस्य अनन्तरं ते उपर्युक्तानि वस्तूनि अनन्तरं विभागेभ्यः प्रसंस्करणार्थं समर्पयिष्यन्ति |.



सीमाशुल्कस्मरणम् : वन्यजीवजन्तुवनस्पतिषु विलुप्तप्रायजातीनां अन्तर्राष्ट्रीयव्यापारसम्मेलनस्य तथा चीनगणराज्यस्य वन्यजीवसंरक्षणकानूनानुसारं आफ्रिकागजाः विलुप्तप्रजातीनां अन्तर्राष्ट्रीयव्यापारसन्धिस्य परिशिष्टे प्रथमे वा द्वितीये वा संरक्षिताः प्रजातयः सन्ति Wild Fauna and Flora (CITES , देशस्य प्रवेशनिर्गमननिषिद्धानि वस्तूनि सन्ति । "आयात-निर्यात-अनुज्ञापत्र-प्रमाणपत्रं" कानूनीरूपेण धारयितुं नियमानुसारं सीमाशुल्क-प्रक्रियाभिः गमनम् अपि विहाय, विलुप्तप्रायजातीनां तेषां उत्पादानाञ्च देशे बहिः च व्यापारं, वहनं, मेल-द्वारा च प्रेषणं निषिद्धम् अस्ति यदि परिस्थितयः पर्याप्तं गम्भीराः सन्ति अपराधस्य निर्माणार्थं आपराधिकदायित्वं विधिना अनुसृतं भविष्यति।
सम्पादक लियू कियानक्सियन