समाचारं

अमेरिकी अर्थव्यवस्थायां किं दोषः अस्ति ?सिटिक निर्माणनिवेशः : रोजगारप्रवृत्तेः दुर्बलतायाः कारणेन आगामिवर्षे अपेक्षितापेक्षया अधिकं व्याजदरे कटौती भवितुम् अर्हति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः अत्रतः पुनरुत्पादितः अस्ति :सिटिक प्रतिभूतिअनुसंधानम्

पीएमआई तथा गैर-कृषि-वेतनसूची इत्यादीनि अमेरिकी-दत्तांशं क्रमेण दुर्बलं जातम्, तथा च विपण्य-व्यवहाराः "लचीलतायाः" तः "फ्लैश-क्रैश"-पर्यन्तं न्यूनाः अभवन्, किं भ्रष्टम् अभवत् ?

(1) प्रवृत्तिचिन्ताः : १.रोजगारस्य अन्तरं पूरितम् अस्ति, तथा च रोजगारस्य अर्थव्यवस्थायाः च पूर्वं सर्वाधिकं समर्थनं अन्तर्धानं जातम् अस्ति उच्चव्याजदरेण बेरोजगारीदरस्य अरैखिकवृद्धेः जोखिमः महतीं वर्धितः अस्ति।

(२) अल्पकालीनहस्तक्षेपस्य एकः : १.निर्वाचनवर्षे आर्थिकक्रियाकलापः अपि किञ्चित्पर्यन्तं प्रभावितः भविष्यति।

(३) अल्पकालीन हस्तक्षेप २: १.तूफानस्य मौसमस्य कारणात् अकृषिदत्तांशेषु मौसमस्य स्थितिकारणात् अस्थायीरूपेण बेरोजगारस्य बेरोजगारस्य च संख्यायां महती वृद्धिः अभवत्, येन ज्ञायते यत् अस्मिन् मासे अद्यापि तूफानानां प्रभावः अस्ति

समग्रतया सामान्यनिर्वाचनं मौसमं च इत्यादीनि अल्पकालीनविघटनानि अवश्यं विद्यन्ते, परन्तु रोजगारस्य दुर्बलतायाः सामान्यप्रवृत्तिः पूर्वमेव आकारं गृहीतवती स्यात्, उपभोगः उत्पादनं च अपि प्रभावितं भविष्यति वर्तमानमहङ्गानि मूलतः उत्थापितं, निरन्तरं प्रेरयति अग्रिमे वर्षे अपेक्षितापेक्षया अधिकं व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्वस्य सम्भावना .

पाठ

अमेरिकी आर्थिकदत्तांशः यथा विनिर्माणपीएमआई, गैर-कृषिवेतनसूची, खुदराविक्रयणं च अद्यतने एकैकस्य पश्चात् अन्यस्य दुर्बलतां प्राप्तवती, तथा च द्वितीयत्रिमासिकस्य सकलराष्ट्रीयउत्पादस्य अपेक्षां अतिक्रम्य "फ्लैश-क्रेश" यावत्, किं भ्रष्टं जातम्?

द्वितीयत्रिमासे अमेरिकी सकलराष्ट्रीयउत्पादः त्रैमासिकरूपेण २.८% वार्षिकदरेण वर्धितः, यत् पूर्वमूल्येन १.४% इत्यस्मात् महत्त्वपूर्णतया अधिकम् उपभोगः, नियतनिवेशः च वर्षे वर्षे २.२% वृद्धिं कृतवान् न बहु जोखिमं दृश्यते। परन्तु जुलाईमासात् आरभ्य अनेके आँकडा: महतीं दुर्बलतां प्राप्तवन्तः: ISM निर्माणसूचकाङ्कः ४६.८ आसीत्, चतुर्मासानां यावत् क्रमशः पतन् अष्टमासानां न्यूनतमं स्तरं च प्राप्तवान्; SAM मंदीं प्रवर्तयन् नियमाः अप्रत्याशितरूपेण 0% इत्येव न्यूनाः अभवन्, नकारात्मकवृद्धेः एकं पदं दूरम्। एतेन प्रभाविताः मन्दतायाः चिन्ता व्याजदरे कटौतीयाः लाभात् महत्त्वपूर्णतया अधिका अभवत्, अमेरिकी-स्टॉक-वस्तूनाम् अपि तीव्ररूपेण न्यूनीभूता, अमेरिकी-बाण्ड्-उत्पादाः च भग्नाः भूत्वा पतिताः च

अद्यतनदत्तांशपरिवर्तनं कथं अवगन्तुं शक्यते ? वयं केचन दृष्टिकोणाः प्रदामः, यत्र प्रवृत्तिचिन्ताः अल्पकालीनविघटनं च सन्ति:

(1) प्रवृत्तिचिन्ताः : रोजगारस्य अन्तरं पूरितम् अस्ति, तथा च रोजगारस्य अर्थव्यवस्थायाः च पूर्वं सर्वाधिकं समर्थनं विपर्यस्तं जातम् अस्ति यदि उच्चव्याजदराणि निर्वाह्यन्ते तर्हि बेरोजगारीदरस्य अनन्तरं अरैखिकवृद्धेः जोखिमः वर्धते महत्त्वपूर्णतया।

यद्यपि अद्यतन आर्थिकदत्तांशः दुर्बलः अस्ति तथापि २०२२ तमस्य वर्षस्य अन्ते २०२३ तमस्य वर्षस्य आरम्भे च गर्तानां तुलने अद्यापि दुष्टतमः नास्ति तथापि वयं मन्यामहे यत् अस्मिन् समये अमेरिकी अर्थव्यवस्थायाः सम्मुखे मन्दतायाः जोखिमः पूर्वापेक्षया बहु अधिकः अस्ति .कारणं यत् विगतवर्षद्वयेन कार्यविपणनस्य मूलतर्कः, अपर्याप्तश्रमप्रदायः, प्रवृत्तिविपर्ययः भवति। महामारीयाः अनन्तरं बहूनां निवृत्ति-मृत्यु-कारणात् अमेरिका-देशे एकदा कतिपय-कोटि-पर्यन्तं श्रम-अन्तरालः आसीत् यद्यपि फेडरल् रिजर्व-संस्था २०२२ तमे वर्षे अनन्तरं व्याज-दरं तीव्रगत्या वर्धयिष्यति, निवेशः, उपभोगः, अन्ये च सूचकाः सर्वे सन्ति पूर्वमन्दीस्तरं प्रति तीक्ष्णतया पतितः, कार्यविपण्यं लचीलतायाः पूर्णम् अस्ति तथा च जनानां अभावः अस्ति अस्याः पृष्ठभूमितः कम्पनयः कर्मचारिणः त्वरितरूपेण परिच्छेदं कर्तुं न साहसं कुर्वन्ति, बेरोजगारीदरः च सर्वदा न्यूनः एव अस्ति अमेरिकी अर्थव्यवस्था मन्दतायाः परिहाराय। परन्तु अस्मिन् वर्षे द्वितीयत्रिमासिकात् स्थितिः विपर्यस्तः अभवत् यत् २०१९ तमस्य वर्षस्य तुलने रोजगारस्य अन्तरं महतीं न्यूनीकृतम् अस्ति तथा च आपूर्तिविरोधः न स्थापितः, माङ्गल्याः दबावः अपि प्रादुर्भावः आरब्धः द्रुतगत्या उत्थितः अस्ति। अल्पकालीनरूपेण, यतः आपूर्तिसुधारः प्रवृत्तिपरिवर्तनः अस्ति, दबावस्य निवारणं केवलं माङ्गं स्थिरं कृत्वा एव आरभ्यतुं शक्यते, व्याजदरेषु शीघ्रं कटौतीं कर्तुं आवश्यकता भवितुम् अर्हति

(2) अल्पकालीनविकारेषु अन्यतमः : निर्वाचनवर्षे न केवलं अमेरिकी-शेयर-बजारे विकाराः वर्धन्ते, अपितु आर्थिकक्रियाकलापाः अपि किञ्चित्पर्यन्तं प्रभाविताः भविष्यन्ति, निर्माण-पीएमआई प्रायः निर्वाचनात् पूर्वं पश्चात् च ऋतुकाले पतति अस्मिन् मासे पीएमआई, रोजगारः च अपेक्षितापेक्षया अधिकं पतितः, निर्वाचनस्य विषये अपि अनिश्चितता भवितुम् अर्हति।

निर्वाचनं समीपं गच्छति चेत् अमेरिकी-समूहेषु अस्थिरतायाः वर्धमानस्य घटनायाः विषये विपण्यं परिचितम् अस्ति, परन्तु यत् सुलभतया उपेक्षितुं शक्यते तत् अस्ति यत् आर्थिकक्रियाकलापाः वस्तुतः निर्वाचनेन बाधिताः भविष्यन्ति |. अस्माभिः निर्वाचनवर्षेषु निर्वाचनवर्षेषु च निर्माणस्य पीएमआई-प्रवृत्तिः गणिता, तथा च ज्ञातं यत् निर्वाचनवर्षस्य उत्तरार्धे विनिर्माण-उद्योगस्य समृद्धिः व्यवस्थितरूपेण न्यूनीभवति, यत्र रोजगार-उपवर्गः सर्वाधिकं प्रभावितः क्षेत्रः भविष्यति | . अनुमानं भवति यत् कारणं निर्वाचननीतीनां अनिश्चिततायाः कारणेन उद्यमानाम् निवेशस्य उत्पादनस्य च इच्छायाः न्यूनता अभवत् पीएमआई तथा रोजगारस्य आँकडानां हाले अप्रत्याशितक्षयः अस्मिन् वर्षे शीघ्रनिर्वाचनप्रभावस्य प्रभावः अपि भवितुम् अर्हति।

(3) अल्पकालिकः हस्तक्षेपः 2: तूफानस्य मौसमस्य प्रभावः गैर-कृषि-आँकडेषु मौसमस्य परिस्थित्याः कारणात् अस्थायीरूपेण बेरोजगारस्य बेरोजगारस्य च संख्यायां महती वृद्धिः अभवत्, यत् सूचयति यत् अस्य मासस्य आँकडासु अद्यापि तूफानेन हस्तक्षेपः जातः स्यात् .

अस्मिन् मासे गैर-कृषि-सर्वक्षण-प्रतिवेदने अमेरिकी-श्रम-ब्यूरो-इत्यनेन व्याख्यातं यत् बेलिया-तूफानस्य आँकडा-परिवर्तनेषु अल्पः प्रभावः भवितुम् अर्हति, परन्तु वास्तविक-दत्तांश-संरचनाम् अवलोक्य चरम-मौसमस्य अल्पकालीन-प्रभावानाम् केचन सूचकाः अद्यापि प्राप्यन्ते यथा, अस्मिन् मासे अस्थायीरूपेण बेरोजगारानां संख्यायां प्रायः २५०,००० इत्येव वृद्धिः अभवत्, येन विगतवर्षद्वयेषु एषः अनुपातः अत्यन्तं अस्ति, अस्थायीरूपेण बेरोजगारीषु परिवर्तनं च ऐतिहासिकरूपेण अस्थिरम् अस्ति तदतिरिक्तं मौसमस्य स्थितिकारणात् कार्यं कर्तुं असमर्थानां जनानां संख्या अपि ऋतुस्तरस्य अपेक्षया महत्त्वपूर्णतया अधिका अस्ति, यत् सूचयति यत् अस्मिन् मासे कार्यवातावरणे खलु केचन असामान्यकारकाः सन्ति, येषां कारणं तूफानानां कारणेन अधिकतया सम्भाव्यते। अतः अस्मिन् मासे अकृषिवेतनसूची अद्यापि सीमान्तरूपेण मन्दं भवति स्यात्, परन्तु वास्तविकं क्षयस्य प्रमाणं यत् दत्तांशैः दर्शयति तस्मात् दूरं न्यूनं अतिशयोक्तिः भवितुम् अर्हति

सामान्यतया यद्यपि सामान्यनिर्वाचनेन, मौसमेन, अन्यैः कारकैः अल्पकालिकदत्तांशप्रवृत्तौ महत् हस्तक्षेपः जातः तथापि आपूर्तिसमर्थनस्य न्यूनतायाः अनन्तरं रोजगारप्रवृत्तेः सामान्यदिशा मन्दतां प्राप्तुं निश्चिता भवति, उपभोगः, उत्पादनम् इत्यादयः च may also be implicated; आगामिवर्षे अपेक्षितापेक्षया द्रुततरं दरकटनम्।

जोखिम चेतावनी

अमेरिकी महङ्गानि अपेक्षाभ्यः परं वर्धितानि तथा च अमेरिकी आर्थिकवृद्धिः अपेक्षाभ्यः अतिक्रान्तवती, येन फेडरल् रिजर्व् इत्यनेन मौद्रिकनीतेः निरन्तरं कठिनीकरणं, अमेरिकी-डॉलरस्य तीव्र-प्रशंसनं, अमेरिकी-बण्ड्-व्याजदराणां वर्धनं, अमेरिकी-स्टॉकानां निरन्तरं पतनं, वाणिज्यिक-दिवालियापन-संकटाः, तथा उदयमानविपण्येषु मुद्राऋणसंकटाः। अमेरिकी-आर्थिक-मन्दी अपेक्षिताम् अतिक्रान्तवती, येन वित्तीय-विपण्ये तरलता-संकटः अभवत्, अतः फेडरल्-रिजर्व्-सङ्घः शिथिलतां गन्तुं बाध्यः अभवत् यूरोपीय ऊर्जासंकटः अपेक्षां अतिक्रान्तवान्, यूरोक्षेत्रस्य अर्थव्यवस्था गहनमन्दीयां पतिता, वैश्विकविपण्यं अशान्तिं प्राप्नोति, बाह्यमागधा संकुचिता, नीतयः च दुविधायाः सामनां कुर्वन्ति। वैश्विकभूराजनीतिकजोखिमाः तीव्रताम् अवाप्तवन्तः, चीन-अमेरिका-सम्बन्धाः अपेक्षायाः परं क्षीणाः अभवन्, वस्तुषु परिवहने च अनियंत्रितकारकाः उद्भूताः, वैश्वीकरणविहीनीकरणं अधिकं गभीरं जातम्, आपूर्तिशृङ्खलाः निरन्तरं बाधिताः, सम्बन्धितसंसाधनानाम् स्पर्धा च दुर्गता अभवत्