समाचारं

"जापानीजनाः अन्यं चीनीयकारं विच्छिन्नवन्तः" इति किमर्थं कथ्यते यत् "कारं क्रीत्वा तस्य विच्छेदनं" उद्योगे नित्यप्रथा अस्ति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य नूतन ऊर्जावाहनविपण्यस्य तीव्रविस्तारस्य कारणात् अन्तिमेषु वर्षेषु घरेलुनिर्मातारः स्वस्य ध्यानं विद्युत्वाहनेषु स्थापितवन्तः अतः भवान् द्रष्टुं शक्नोति यत् सद्यः एव प्रक्षेपिताः घरेलुविद्युत्वाहनानि मूल्यस्य कार्यक्षमतायाः च दृष्ट्या अग्रणीः सन्ति, अपि च भवितुम् अर्हन्ति उत्तमम् इति उक्तम्



चीनदेशे निर्मितानाम् विद्युत्वाहनानां कार्यक्षमतां विशिष्टानि डिजाइनविचाराः च पूर्णतया अवगन्तुं जापानीमाध्यमेन अद्यैव चीनदेशात् अन्यत् क्रीतवन्अतीव क्रिप्टोनियन ००७ कृत्वा विच्छेदनार्थं संशोधनार्थं च जापानदेशं प्रेषितम् । अस्मात् विघटनसंशोधनसंस्थायाः प्राप्ता सूचना अपि विक्रयणार्थं दस्तावेजरूपेण डीवीडी-वीडियोरूपेण च संकलिता अस्ति, यस्य मूल्यं प्रायः ४१,६०० युआन् अस्ति । एतत् दृष्ट्वा भवन्तः जिज्ञासुः भवेयुः यत् विदेशीयाः संस्थाः किमर्थं कारस्य विच्छेदने एतावत् अनुभवं व्यययन्ति, तेषां संकलितं विच्छेदनसामग्री क्रेतुं कः ४०,००० अधिकं व्यययिष्यति इति?


कारस्य विच्छेदनं किमर्थम् ?



यथा वयं सर्वे जानीमः यदा कश्चन कारनिर्माता नूतनं कारं प्रक्षेपयति तदा ते सर्वदा वदिष्यन्ति यत् एतत् कस्यचित् मॉडलस्य विरुद्धं बेन्चमार्कं करिष्यति, अतः बेन्चमार्कस्य प्रतिस्पर्धात्मकमाडलस्य सम्यक् अवगमनं भवितुमर्हति। अतः यदा वाहननिर्मातारः नूतनानां कारानाम् विकासं कुर्वन्ति तदा तेषां प्रथमं विपण्यां मुख्यधारामाडलानाम् विच्छेदनं, मापनं, विश्लेषणं, शोधं च करणीयम्, ततः प्रतिस्पर्धात्मकमाडलानाम् महत्त्वपूर्णाः अभियांत्रिकीदत्तांशः प्राप्तव्यः, यथा इञ्जिनस्य कार्यक्षमता, शरीरस्य मरोड़कठोरता, निलम्बनमापदण्डाः इत्यादयः प्रतीक्षतु। तस्मिन् एव काले प्रत्येकं कारकम्पनीं स्वस्य नूतनकारविकासलक्ष्यं निर्धारयितुं पूर्वं प्रतिस्पर्धात्मकानां उत्पादानाम् निर्माणव्ययस्य गणना अपि आवश्यकी भवति ।



वाहननिर्मातृणां अतिरिक्तं विपण्यां बहवः निवेशसंस्थाः सन्ति ये नूतनकारानाम् विषये प्रथमहस्तं तकनीकीसूचनाः अपि प्राप्तुम् इच्छन्तियथा, २०१७ तमे वर्षे एव यूबीएस-संस्थायाः शोधदलस्य विच्छेदनं जातम्शेवरलेट्बोल्ट ईवी इलेक्ट्रिक कार, 2018 टीयरडाउनटेस्लाइत्यस्यआदर्शः ३, २०२१ तमे वर्षे च तस्य विच्छेदनं कृत्वा फोक्सवैगन एमईबी मञ्चे निर्मितम्आईडी 3विद्युत्कारः, २०२३ तमे वर्षे विच्छेदितःBYD मुद्रा . द्रष्टुं शक्यते यत् वाहननिर्मातारः निवेशसंस्थाः च नूतनकारविच्छेदनदत्तांशस्य अतीव क्षुधार्ताः सन्ति, सर्वे च शीघ्रमेव विश्लेषणप्रतिवेदनं प्राप्तुम् इच्छन्ति।


टीयरडाउन रिपोर्ट् कः क्रीणाति ?



सामान्यतया एतादृशाः बहवः प्रकरणाः न सन्ति यत्र कारकम्पनयः विच्छेदनार्थं अनुसन्धानार्थं च प्रतिस्पर्धीमाडलं क्रियन्ते । अवश्यं, विपण्यपरामर्शकम्पनीनां ग्राहकाः केवलं कस्मिंश्चित् निर्मातारे एव सीमिताः न भवन्ति, मॉडलस्य विच्छेदनविश्लेषणप्रतिवेदनं बहुवारं विक्रेतुं शक्यते, अतः विश्लेषणप्रतिवेदनस्य मूल्यं सस्तां भवितुम् अर्हति यथा पूर्वं उक्तं जिक्रिप्टन ००७ विच्छेदनं, यदि कारनिर्मातृभिः स्वयमेव कर्तव्यं स्यात् तर्हि कारक्रयणव्ययः + परिवहनं + विच्छेदनं ४१,६०० तः दूरं अधिकं स्यात्, अतः कारनिर्मातृणां दृष्टौ एतादृशः प्रतिवेदनः अतीव व्यय- effective. , वाहननिर्मातारः प्रतिवर्षं एतान् आँकडान् क्रेतुं बहु धनं व्यययन्ति।



कारनिर्माणस्य अतिरिक्तं निवेशसंस्थानां कृते नवीनकारविच्छेदनप्रतिवेदनानि अपि अतीव महत्त्वपूर्णानि सूचनानि सन्ति उदाहरणार्थं यूबीएस मॉडल् 3 इत्यस्य विश्लेषणं कुर्वन् निष्कर्षं प्राप्तवान् यत् टेस्ला इलेक्ट्रॉनिकनियन्त्रणे, मोटरे, बैटरीषु, अन्यनिर्मातृषु च अग्रणी अस्ति अतः २०१८ तमे वर्षे टेस्ला-संस्थायां बहु निवेशः अतीव बुद्धिमान् विकल्पः अस्ति ।


अधुना हैटोङ्ग इन्टरनेशनल्, सीआईटीआईसी सिक्योरिटीज इत्यादीनां घरेलुनिवेशसंस्थानां कृते अपि एतादृशं कार्यं वर्तते, तेषां प्रमुखवाहननिर्मातृभ्यः वाहनमाडलविषये तकनीकीसूचनाः एकत्रितुं, तदनन्तरं निवेशनिर्णयानां समर्थनं च कर्तुं आवश्यकता वर्तते। बृहत् दलालानाम् कृते दशसहस्राणि वा लक्षशः वा मूल्यानि नूतनानि कारविच्छेदनप्रतिवेदनानि केवलं वारं वारं भवन्ति ।


अन्ते लिखन्तु

बाजारे मुख्यधारायां मॉडल्-विच्छेदनं विश्लेषणं च सर्वदा एव उद्योगे नियमितं कार्यं कृतम् अस्ति अस्मिन् समये जापानी-माध्यमेन जी-क्रिप्टन-इत्यस्य विच्छेदनं अपि अपेक्षितम् अस्ति अन्ततः, एतत् विशुद्धरूपेण मूल-चीनी-शुद्ध-विद्युत्-वाहनम् अस्ति, न केवलं उच्चम् अस्ति technical starting point , तथा मूल्यं महत् न भवति अस्य मॉडलस्य विच्छेदनं जापानीकारकम्पनीनां निवेशसंस्थानां च कृते सहायकं भविष्यति।