समाचारं

एकस्य युगस्य अन्तः !बेन्ट्ले इत्यस्य अन्तिमः W12 उत्पादनपङ्क्तौ लुठति, तस्य स्थाने 4.0TV8 प्लग-इन् संकरः भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहन-उद्योगस्य इतिहासेषु सर्वदा एतादृशाः विषयाः सन्ति येन जनाः कालस्य परिवर्तनस्य, प्रौद्योगिक्याः विकासस्य च शोकं कुर्वन्ति ।विदेशीयमाध्यमानां समाचारानुसारं अद्यतनं...बेन्ट्लेअन्तिमः W12 इञ्जिनः आधिकारिकतया उत्पादनपङ्क्तौ लुठति, इति अपि ज्ञायते"आधुनिककालस्य सफलतमं १२ सिलिण्डर-इञ्जिनम्" । .बेन्ट्ले इत्यस्य गृहेक्रू कारखानः स्वस्य कार्यं सम्पन्नं कृत्वा विंशतिवर्षस्य गौरवपूर्णं उत्पादन-इतिहासं समाप्तवान् ।स्यात्‌कारखाने अधिकं हस्तनिर्मितं कृतम् अस्ति१,००,००० यूनिट्W12 इञ्जिन, एषा अतीव आश्चर्यजनकः संख्या अस्ति।

(वीडियो स्रोतः @Shenzhendingshao)

तस्मिन् दिने बेन्ट्ले इत्यनेन स्मारकभोजनेन अस्य अवसरस्य उत्सवः कृतः, डब्ल्यू१२ दलं च समूहचित्रार्थं एकत्र समागतम् ।तस्मिन् एव काले इञ्जिन-संयोजन-इञ्जिनीयर्-जनाः प्राप्तवन्तःस्मारिकारूपेण W12 इञ्जिनपिस्टनम्

W12 इञ्जिनस्य प्रथमं सामूहिकं उत्पादनं २००१ तमे वर्षे अभवत् ।ऑडी ए 8on, यदा तु बेन्ट्ले २००३ तमे वर्षेमहाद्वीपीयजी.टी एतत् इञ्जिनं प्रथमवारं स्थापितं ।तदा6.0L W12द्विजटर्बोचार्जर्-इत्यनेन सुसज्जितं एतत् स्वस्य उत्पादनं महान् ५५२ अश्वशक्तिं यावत् वर्धयति ।

यद्यपि मूलतः W12 इञ्जिनस्य उत्पादनस्य समाप्तिः २०२४ तमस्य वर्षस्य एप्रिल-मासस्य आसीत् तथापि सीमितसंस्करणस्य बतुर्-बतुर्-परिवर्तनीययोः माङ्गल्याः कारणात् तस्य उत्पादनं विलम्बितम् अस्तिअस्मिन् वर्षे मेमासपर्यन्तं विस्तारितम् . न केवलं W12 इञ्जिनस्य श्रद्धांजलिः, अपितु उपभोक्तृणां अन्तिमापेक्षाणां पूर्तये अपि अस्ति येषां अस्य पौराणिकस्य इञ्जिनस्य कृते मृदुस्थानं वर्तते।एतत् अन्तिमः स्थापनः इति मन्तव्यः ।

इदानीं मे मासे अस्मिन् वर्षे बेन्ट्ले इत्यस्य प्रारम्भः अभवत्SPEED EDITION 12 श्रृङ्खलास्मरणं, आच्छादनम्बेन्तायगासरपटः , महाद्वीपीय जीटी तथा महाद्वीपीय जीटी परिवर्तनीय।प्रत्येकं कारस्य मॉडलम्१२० यूनिट् यावत् सीमितम्शरीरे अनेकस्थानेषु अद्वितीयैः स्पीड् एडिशन १२ लोगोभिः चिह्नितः अस्ति ।

पर्यावरणसंरक्षणस्य आवश्यकतानां कठोरतायां प्रौद्योगिक्याः निरन्तरविकासेन च वाहन-उद्योगः न्यून-सिलिण्डर-अधिक-शक्ति-सामान्य-प्रवृत्तेः आरम्भं कुर्वन् अस्तिभविष्ये बेन्ट्ले क्रमेण उपयोगं करिष्यति४.०टीV8 प्लग-इन् संकरप्रणाली W12 इत्यस्य स्थाने भवति . एषः परिवर्तनः आकस्मिकः नास्ति, अपितु कालस्य प्रवृत्तेः अनुसरणं कर्तुं अनिवार्यः विकल्पः अस्ति ।

नवीन ऊर्जावाहनानां तीव्रवृद्धेः अस्मिन् युगे विद्युत्करणं, संकरप्रौद्योगिकी च प्रमुखानां वाहननिर्मातृणां मध्ये प्रतिस्पर्धायाः केन्द्रं जातम्V8 प्लग-इन् संकरप्रणाली न केवलं उत्तमं शक्तिप्रदर्शनं प्रदाति, अपितु...ईंधनस्य अर्थव्यवस्था तथा उत्सर्जनम् प्रदर्शनं तस्मादपि श्रेष्ठम् अस्ति।एतत् वाहनशक्तिप्रणालीनां भविष्यस्य प्रतिनिधित्वं करोतिविकासस्य दिशा, बेन्ट्ले कृते नूतनान् अवसरान् आव्हानानि च आनयिष्यति।