समाचारं

Cadillac इत्यस्य नूतनं XT मे मासस्य अन्ते प्रक्षेपणं भविष्यति, यस्य आन्तरिकं अधिकं सुन्दरं भविष्यति! किं भवन्तः २५०,००० सह तत् अवतरितुं शक्नुवन्ति ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् कैडिलैक् 4S भण्डारे विक्रयः अवदत् यत् प्रतिस्थापनम्XT5 इदं भण्डारेषु आगतं, अगस्तमासस्य ३० दिनाङ्के प्रक्षेपणं कर्तुं शक्यते ।खुदरामूल्यं २५०,००० युआन् तः ३५०,००० युआन् यावत् भविष्यति इति अपेक्षा अस्ति । वर्तमान XT5 निकासीपदे प्रविष्टः अस्ति, प्रवेशस्तरीयसंस्करणस्य मूल्यं च प्रायः २२०,००० युआन् अस्ति ।

नूतनस्य XT5 इत्यस्य रूपं, आन्तरिकं च बहु परिवर्तितम् अस्ति १४मि.मी.

नूतनस्य XT5 इत्यस्य विस्तारः ५४मि.मी., ऊर्ध्वता १२ मि.मी.XT6 विभक्त हेडलाइट् सेट् इव कारस्य पृष्ठभागः ७ आकारस्य लाइट् सेट् इत्यनेन प्रतिस्थापितः अस्ति । नूतनकारस्य उन्नयनं एस्केलेड् इत्यस्य समानैः २०-इञ्च्-रक्त-ब्रेम्बो-कैलिपर्-सहितं कृतम् अस्ति, विकल्परूपेण च क्रीडा-सङ्कुलं उपलभ्यते, यत्र कृष्णवर्णीय-जाल-अग्र-जाली, कृष्ण-शरीर-चतुष्कोणः, कृष्णवर्णीय-पुच्छ-प्रकाशाः इत्यादयः सन्ति

नवीनं XT5 कारस्य आन्तरिकसज्जा तथा बुद्धिःरुइगेस एव एकीकृतवक्रपर्दे, गियरशिफ्ट् जेबप्रकारस्य समायोजितं भवति, मोबाईलफोनस्य कृते वायरलेस् चार्जिंग् इत्यादीनि अतिरिक्तविन्यासानि च योजिताः भवन्ति

नूतनं XT5 2.0T टर्बोचार्जड् इञ्जिन मॉडल LXH इत्यनेन सुसज्जितं वर्तते, यस्य रेटेड् पावरः 174kW अस्ति, यस्य मेलनं 9-स्पीड् मैनुअल् ट्रांसमिशन् इत्यनेन सह अस्ति, तथा च वर्तमान मॉडल् इत्यस्मात् किञ्चित् अधिकः ईंधनस्य उपभोगः अस्ति