समाचारं

कारसंशोधनवृत्ते "किङ्ग् आफ् बकेट चेयर्स्" सहसा दिवालिया अभवत् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कः चिन्तितवान् स्यात् यत् वाहन-उद्योगे एकः प्रसिद्धः आसन-ब्राण्ड्रेकारो, यदि दिवालिया इति वदसि तर्हि दिवालिया गमिष्यसि।

दिनद्वयं पूर्वं कम्पनी स्वस्य आधिकारिकजालस्थले घोषितवती यत् तेषां कृते जर्मन-जिल्लान्यायालये दिवालियापन-आवेदनं प्रदत्तम्, प्रारम्भिक-दिवालियापन-प्रक्रियायां प्रवेशाय च अनुमोदनं कृतम्


ये मित्राणि प्रदर्शनकाराः रोचन्ते अथवा स्वकीयानि काराः परिवर्तितवन्तः तेषां कृते अस्य ब्राण्ड् इत्यस्य विषये अवश्यमेव श्रुतम् अस्ति यत् एतत् कारसीट् उद्योगे अग्रणी अस्ति।

पोर्शे ९११, ऑडी आर ८, फोकस आर एस इत्यादीनां ट्रैकसंस्करणानाम् इत्यादीनां कारानाम् कृते कारखानेन सह ये आसनानि आगच्छन्ति ते सर्वे रेकारो इति ।


परिवर्तनक्रीडकानां मण्डले रेकारो इत्ययं अधिकं प्रसिद्धः अस्ति, अपि च "किङ्ग् आफ् बकेट चेयर्स्" इति उपाधिः अपि अस्ति । मूलतः यदि भवान् स्वकारस्य स्थाने बाल्टीपीठं स्थापयितुम् इच्छति तर्हि अस्य ब्राण्ड्-परिहारः कठिनः भवति ।


तेषां आधिकारिकजालपुटे एतत् लिखितम् अस्ति यत् -रेकारो-नगरस्य इतिहासः वाहनानां इतिहासः अस्ति ।


डींगं मारनम् इव ध्वन्यते, परन्तु मम वस्तुतः नास्ति।

रेकारो इत्यस्य अन्वेषणं जर्मनीदेशस्य स्टुट्गार्ट्-नगरे १९०६ तमे वर्षे भवितुं शक्यते संस्थापकः मूलतः प्रसिद्धः स्थानीयः काठीनिर्माता आसीत्, ततः सः वाहनभागेषु परिणतः ।


अचिरेण एव रेकारो स्थानीयकारकम्पनी पोर्शे इत्यनेन सह सम्पर्कं कृतवान्, बहुवर्षपर्यन्तं सः पार्टी ए इत्यस्य पित्रा सह अस्पष्टसम्बन्धं स्थापयति स्म ।

रेकारो इत्यनेन स्वस्य शरीरस्य अङ्गनिर्माणं कारखानम् अपि पोर्शे इत्यस्मै विक्रीतम्, तदनन्तरं एव सः स्वव्यापारं आसनेषु केन्द्रितवान् ।

पोर्शे इत्यस्य कृते OEM कार्यस्य उपरि अवलम्ब्य रेकारो इत्यनेन शीघ्रमेव सीट्-व्यापारः समृद्धः कृतः, क्रमेण सीट्-विशालकायः च अभवत् ।

१९६७ तमे वर्षे रेकारो-संस्थायाः प्रथमं शेल्-आसनं कृतम्, यथा अधः दर्शितम् । द्रष्टुं शक्यते यत् एतत् परिकल्पना आसनस्य आकारं शरीरस्य समीपं कृत्वा उत्तमं वेष्टनं प्राप्तुं भवति ।


अद्य साधारणं दृश्यते, परन्तु तदानीन्तनस्य जिज्ञासा आसीत् । किन्तु तस्मिन् समये अन्येषु कारानाम् आसनानि एतादृशानि आसन् यदि भवान् उत्तमं वेष्टनं कर्तुम् इच्छति तर्हि केवलं तेषु उपविष्टुं शक्नुवन् ।


कतिपयवर्षेभ्यः अनन्तरं रेकारो इत्यनेन अस्य उत्पादस्य आधारेण प्रथमं रेसिंग्-विशिष्टं आसनं निर्मितम्, ततः चअधिकाधिकं कट्टरं भवति।

अस्माकं पारिवारिककारयोः आसनानि सर्वाणि यथासम्भवं आरामदायकानि भवेयुः, तेषु तापनं, वायुप्रवाहः, विद्युत्समायोज्यः च भवितुम् आवश्यकाः सन्ति ।

परन्तु रेसिंग-श्रेणी-आसनैः सह प्रथमं यत् चिन्तयामि तत् अस्तिकथं कस्यचित् दृढतया स्थाने धारयेत् , भवतः पादयोः कटियोः च उभयतः निर्गताः पक्षाः भवतः गतिं निवारयन्ति । तत्र आरामस्य विन्यासाः सर्वथा नास्ति, तथा च आसनानि अपि अत्यन्तं पतली गद्दीभिः पूरितानि सन्ति येन भवन्तः मार्गे सर्वाधिकं प्रत्यक्षं प्रतिक्रियां प्राप्नुवन्ति यत् अत्यन्तं लघुः भवितुम् अग्रे पृष्ठे च स्थितिः, पृष्ठाश्रयकोणः इत्यादयः समाः सन्ति असमायोज्यः कृतः ।

यथा १९८० तमे दशके ते प्लास्टिकस्य पृष्ठभागेन सह क्रीडापीठं निर्मितवन्तः सामग्रीः अतीव कृशः निपीडितः आसीत् तथा च लघुभारं सुनिश्चित्य बहुधा प्लास्टिकस्य उपयोगः कृतः । अस्य विशालस्य पृष्ठपटलस्य आकारः अद्यत्वे अपि न जीर्णः अस्ति ।


अत्र नुर्बर्ग्रिंग्-सीमित-संस्करणस्य आसनानि अपि सन्ति, येषु शिरः-आश्रयेषु सितानि पटल-प्रतिमानाः सन्ति, येन जनाः केवलं तेषु उपविश्य न्युर्बर्ग्-रङ्गं जितुम् अनुभूयन्ते


अन्यत् उदाहरणं अधः पोडियम-श्रृङ्खला यदा प्रथमवारं बहिः आगता तदा एषा विपण्यां कतिपयेषु परिवर्तित-आसनेषु अन्यतमम् आसीत् यत्र जर्मन-एबीई-प्रमाणपत्रं एफआईए-प्रमाणपत्रं च आसीत्, तथा च सार्वजनिकमार्गेषु कानूनीरूपेण उपयोक्तुं शक्यते स्म


न, यदि अहम् एवं गणयन् अस्मि तर्हि कण्ठभ्राता प्रतिनिमेषं स्वस्य कारस्य स्थाने रेकारो इत्यस्य सेट् स्थापयितुम् इच्छति।


संक्षेपेण यदा पटलस्तरस्य आसनानां विषयः आगच्छति तदा रेकारो निर्विवादः उद्योगस्य नेता अस्ति ।

यथार्थतः,प्रदर्शनकारसीटस्य आलाविपणस्य अतिरिक्तं रेकारो अनेकप्रकारस्य आसनानि अपि निर्माति ।

प्रियमित्राः, भवन्तः स्वकारस्य बालासनानि चयनं कुर्वन्तः एतत् ब्राण्ड् अवलोकितवन्तः स्यात् ते गतशताब्द्याः अन्ते बालासनानि निर्मातुं आरब्धवन्तः, अधुना अस्मिन् विपण्यां प्रसिद्धः ब्राण्ड् इति मन्यते।


विमानेषु, रेलयानेषु च आसनानां सङ्गमेन रेकारो-नगरस्य व्यापारः अपि बहु अस्ति ।

यदा निङ्गभ्राता व्यापारयात्रायां भवति तदा सः प्रायः पश्यति यत् विमानस्य आसनानि रेकारो इति ।


ते अपि कुर्वन्तिगेमिंग चेयर , गतवर्षे पोर्शे सह-ब्राण्ड्-कृतं गेमिङ्ग्-कुर्सी अपि विमोचितवान् । मूल्यम् अपि अतीव पोर्शे, $२४९९ प्रतिखण्डं, ९११ खण्डेषु सीमितम् ।


कारसीटैः आरभ्य रेकारो इत्यनेन यथार्थतया आसनसाम्राज्यं निर्मितम् ।

परन्तु अस्मिन् समये यस्य कम्पनीयाः दिवालिया अभवत् तस्य वस्तुतः तस्य आसनसाम्राज्यस्य सह अल्पः सम्बन्धः अस्ति ।यतः रेकारो इत्यनेन बहुकालात् स्वस्य कारसीट् विभागं रेकारो ऑटोमोटिव् इति विक्रीतम् ।

अस्मिन् समये रेकारो ऑटोमोटिव् इति संस्था एव दिवालिया अभवत् ।

२०११ तमे वर्षे रेकारो इत्यनेन रेकारो आटोमोटिव इत्यस्य पैकेज्ड् कृत्वा अमेरिकनसप्लायर जॉन्सन् कण्ट्रोल्स् इत्यस्मै विक्रीतम् अनन्तरं विभागः जॉन्सन् कण्ट्रोल्स् इत्यस्मात् पृथक् कृत्वा आपूर्तिकर्ता एडिएण्ट् इत्यस्य अधीनं स्थापितः ।


ततः २०२० तमे वर्षे रेकारो आटोमोटिव् इति संस्था डेट्रोइट्-नगरस्य रेवेन्-अधिग्रहणं प्रति विक्रीतवती ।

अस्य दिवालियापनस्य पृष्ठतः कारणानां विषये अधिकारी बहु न अवदत्, केवलं उल्लेखितवान् यत् विगतवर्षद्वये विपण्यं दुर्बलं जातम् अस्ति तथा च "प्रमुखं अनुबन्धं नष्टम्" अभवत्, येन कम्पनीयाः दिवालियापनं जातम्

यद्यपि निश्चयः नास्ति तथापि अस्मात् खण्डात् वयं अनुमानं कर्तुं शक्नुमः यत् तस्य दिवालियापनं अन्तिमेषु वर्षेषु पारम्परिकप्रदर्शनकारानाम् समग्ररूपेण अधःगमनप्रवृत्त्या सह असम्बद्धं नास्ति

रेकारो ऑटोमोटिव् इत्यनेन स्वस्य आधिकारिकजालस्थले प्रदर्शितानां अनेकानाम् आपूर्तिमाडलानाम् मध्ये अस्मिन् वर्षे मार्चमासे ऑडी आर ८ इत्यस्य आधिकारिकरूपेण विच्छेदः कृतः, अस्मिन् वर्षे प्रथमार्धे एस्टन् मार्टिन् इत्यस्य विक्रयः वर्षे वर्षे ३२% न्यूनः अभवत्, पोर्शे इत्यस्य विक्रयः च... वर्षस्य प्रथमार्धे अपि वर्षे वर्षे ७% न्यूनता अभवत् ।


परन्तु अस्य शताब्दपुरातनस्य भण्डारस्य कृते दिवालियापनं अस्थायी धनस्य अभावात् अधिकं किमपि नास्ति, तस्य अर्थः अपि न भवति यत् कम्पनी व्यापारं सर्वथा त्यक्तवती अस्ति वित्तस्वामिनं अन्विष्य वित्तशृङ्खलायाः नवीकरणं कृत्वा अद्यापि सः सत्पुरुषः एव अस्ति ।

पश्यन्तु, बीबीएस, चक्रहबनिर्माता यः ट्यूनिङ्गपक्षस्य अपि अनुकूलः अस्ति, सः पञ्चवारं दिवालिया अभवत्, अतः अद्यापि भवन्तं चक्राणि न विक्रयति।


अन्यत् किमपि न वदन् भ्राता नेक् समुद्रीभोजनविपण्यं गत्वा सेकेण्डहैण्ड् रेकारो क्रेतुं गमिष्यति।

लेखं लिखत:दिवसस्वप्न

सम्पादन:गले दक्षिण मोड़ & ऊपरी सूत्र

कला सम्पादक : १.हुअनयन

चित्राणि, स्रोतः

रेकारो आधिकारिक वेबसाइट

विकिपीडिया, रेकारो