समाचारं

चालकरहितं वाहनम्, मार्गस्य मध्ये स्थितम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:प्रौद्योगिकी न पुनः वन्यकल्पना अस्ति यत् सुचारुरूपेण अवरोहणं प्राप्तुं उद्योगस्य वा कतिपयेषां वा विषयः भवितुं दूरम् अस्ति।


अस्मिन् वर्षे एप्रिलमासे बीजिंगनगरे प्रौद्योगिकीमञ्चे वकीलः क्षिंग् केके इत्यनेन कानूनीविशेषज्ञाः विवादं कुर्वन्ति इति दृष्टवान् ।

"यातायातनियमेषु निर्धारितं यत् वाहनस्य परिभाषा केवलं तदा एव कर्तुं शक्यते यदा तस्य मानवचालकः भवति। मानवचालकं विना अधिकतया केवलं चालनयन्त्रमेव भवति!" यत् यन्त्राणि जनानां स्थाने स्थास्यन्ति, कः उत्तरदायी भविष्यति?"

अस्मिन् क्षणे ज़िंग् केके हानिम् अनुभवति स्म विद्यमानाः कानूनाः चालकरहितकारानाम् विकासस्य तालमेलं स्थापयितुं असफलाः अभवन् ।

वर्षद्वयात् पूर्वमेव बैडु इत्यनेन वुहाननगरे "कैरोट् रन" इति स्वयमेव चालयितुं शक्यमानानां ऑनलाइन-सवारी-हेलिंग्-वाहनानां प्रथमः समूहः प्रारब्धः । अस्मिन् वर्षे जुलैमासे यदा अधिकाधिकाः "गाजराः" व्यस्तनगरानां वीथिषु प्रविशन्ति स्म तदा ते जनस्य ध्यानं आकर्षितवन्तः ।

नवीनता व्यतीतस्य अनन्तरं न केवलं विधिशास्त्रज्ञाः एव भ्रमिताः भवन्ति, अपितु तकनीकिणः, कम्पनीः, प्राध्यापकाः च अपि भ्रमिताः भवन्ति । तेषां दृष्टौ चालकरहितवाहनचालनेन अधिकं यातायातस्य जामः न भवेत्, न्यूनानि च कारदुर्घटनानि भवेयुः । यथार्थतः जनानां नियमानाम् जागरूकतायाः अभावः अस्ति, यातायातस्य वातावरणं च जटिलं परिवर्तनशीलं च भवति, येन एतानि वाहनानि मार्गस्य मध्ये पुनः पुनः तिष्ठन्ति, येन नूतनः जामः सृज्यते तदनन्तरं भवितुं शक्नुवन्तः सुरक्षादुर्घटनानां दायित्वनिर्धारणे अद्यापि अन्तरं वर्तते ।

“सामाजिकव्यवस्थाः अद्यापि सज्जाः न सन्ति” इति एकः परिवहनविशेषज्ञः अवदत् । प्रौद्योगिकी न पुनः वन्यकल्पना अस्ति यत् सुचारुरूपेण अवरोहणं प्राप्तुं एकस्य उद्योगस्य वा कतिपयेषां जनानां वा विषयः भवितुं दूरम् अस्ति।


जुलैमासस्य मध्यभागे वुहाननगरस्य वीथिषु गाजरधावनं प्रचलति स्म ।फोटो फेंग रुई द्वारा

कारः स्थगितवान्

"गाजरः अन्यस्य उपरि पतितः! अहं भीतः अभवम्!"

अस्मिन् वर्षे एप्रिलमासे सः वुहान-आर्थिकविकासक्षेत्रस्य समीपतः गाजर-एक्सप्रेस्-यानं डोङ्गफेङ्ग्-मोटर-कम्पनीं प्रति गतः यदा सः स्वगन्तव्यस्य समीपं गच्छति स्म तदा सः नित्यं गच्छन्तीनां वाहनानां सह एकं चौराहं प्राप्नोत् लियू चाङ्गहुआ पश्यति स्म यत् यातायातप्रकाशः रक्तः भवति स्म, "गाजरः" सहसा ब्रेकं कृत्वा अग्रे वाहनस्य पृष्ठभागे आहतवान्। लियू चाङ्घुआ कतिपयसेकेण्ड् यावत् आतङ्कितः अभवत्, ततः कारस्य पृष्ठपीठे पर्दायां आपत्कालीनसहायताबटनं प्राप्य सः शीघ्रमेव तत् निपीड्य मञ्चपृष्ठस्य कर्मचारीन् आहूतवान् ।

आह्वानं कृत्वा अघातितः लियू चाङ्घुआ शान्तः भूत्वा कारात् अवतीर्य प्रतीक्षितुं योजनां कृतवान् । सः स्मरति स्म यत् प्रायः पञ्चनिमेषेभ्यः अनन्तरं प्रतिदीप्तहरिद्रावेस्टधारी एकः कर्मचारी घटनास्थले आगतः । लियू चाङ्गहुआ दृष्टवान् यत् अधिकाधिकाः जनाः विनोदं द्रष्टुं परितः समागच्छन्ति, "क्लिक्, क्लिक्, क्लिक्" इति शब्दः च चित्राणि गृहीत्वा श्रूयते स्म । दण्डः त्वरितरूपेण तं निवारयितुं हस्तान् क्षोभयति स्म, "मूलं" दृढतया आच्छादयितुं रजतधूसरवर्णीयं आवरणं बहिः कृतवान् । "एतत् लज्जां व्याप्तुम् अस्ति!"

लियू चाङ्गहुआ इत्यस्य वर्णनानुसारं पृष्ठभागे यस्य कारस्य स्वामी आसीत् तस्य स्वामी दृष्टवान् यत् क्षतिः गम्भीरा नास्ति, अतः सः अन्ते यातायातपुलिसं न सूचितवान्, मरम्मतव्ययस्य क्षतिपूर्तिं कर्तुं च कर्मचारिभिः सह वार्तालापं कृतवान्

ततः परं प्रत्येकं लियू चाङ्घुआ बहिः गच्छति स्म तदा सः सर्वदा स्वस्य परितः "गाजरस्य" विषये ध्यानं ददाति स्म । विगतमासत्रयेषु सः बहुवारं मार्गस्य मध्ये "गाजरं" निरुद्धं दृष्टवान् ।

सः भ्रमन् द्वौ "गाजरौ" परस्परं टकरावन्तौ दृष्टवान् आसीत्, पार्श्वे स्थितः यातायातपुलिसः किञ्चित् लज्जितः भूत्वा अन्यदा परस्परं हॉर्नवादनं त्यक्त्वा परितः काराः निष्कासयितुं प्रवृत्ताः आसन् , "गाजरः" अन्येषां वाहनानां पृष्ठान्तः, अन्यैः वाहनैः वा पृष्ठान्तः आसीत् ।


चालकः "गाजरः" समये समये चेतावनीप्रकाशं प्रकाशयति । फोटो फेंग रुई द्वारा

९ जुलै दिनाङ्के रात्रौ ८ वादने यदा चेन् लैङ्गः वुहान-नगरस्य तृतीय-रिंग-मार्गेण गच्छति स्म तदा तस्य पुरतः चालयन् "गाजरः" अकस्मात् स्थगितवान् यदा चेन् लैङ्ग् प्रतिक्रियाम् अददात् तदा सः कारद्वयं समीपं समीपं गच्छति स्म ब्रेके, परन्तु तदपि एकत्र क्रैश।

चेन् लैङ्गः जाँचं कर्तुं कारात् अवतरत् सः भ्रमितः आसीत् मार्गः एतावत् विस्तृतः आसीत् तस्य पुरतः किमपि नासीत्। सः स्वस्य मोबाईलफोनम् बहिः निष्कास्य ११० इति क्रमेण डायलं कृत्वा एव "गाजरः" पुनः अग्रे गन्तुं आरब्धवान् "मात्रं पलायितवान्" इति । चेन् लैङ्गः कटुतया स्मितं कृतवान् सः स्वीकृतवान् यत् दुर्घटना तस्य दायित्वम् अस्ति, परन्तु सः स्वस्य कारस्य अग्रे कूपं दृष्ट्वा दुःखितः न अभवत् ।

एतस्मिन् समये एषः विवादः पूर्वमेव अन्तर्जालद्वारा प्रसृतः आसीत् ।

सामाजिकमाध्यममञ्चेषु सहस्राणि लघु-वीडियानि "गाजरस्य" दुर्दशां गृहीतवन्तः, यथा "गाजरः शीघ्रं धावति, यातायातस्य पक्षाघातं च करोति!"

क्रमेण चालकरहितवाहनानां प्रति अङ्गुली दर्शिता भवति वुहाननगरस्य सन्देशफलकेषु "अकस्मात् ब्रेकिंग्" "अकारणं स्थगितम्" च चालकरहितवाहनानां लेबलं जातम् "एतत् यातायातदक्षतां गम्भीररूपेण प्रभावितं कृतवान् अस्ति" इति केचन नागरिकाः स्वशिकायतया "विरामस्य अनुरोधं कुर्वन्तु!"

परन्तु यथार्थतः एषा प्रौद्योगिक्याः दृष्टिः नास्ति।

२०२२ तमे वर्षे बैडु-अध्यक्षः रोबिन् ली इत्यनेन सार्वजनिकभाषणे उक्तं यत् स्वायत्तवाहनचालनं मानववाहनचालनात् सुरक्षितं, मनुष्याणाम् अपेक्षया बहु उत्तमं धारणा अस्ति, अन्धबिन्दवः अपि द्रष्टुं शक्नोति यत् मनुष्याः न न शक्नुवन्ति संचालननिष्पादनस्य दृष्ट्या यन्त्राणि अपि मनुष्याणाम् अपेक्षया अधिकं स्थिराः भवन्ति: मनुष्याः श्रान्ताः, भावुकाः, खतरनाकरूपेण चालनं च करिष्यन्ति, परन्तु यन्त्राणि न करिष्यन्ति।

तस्मिन् समये रोबिन् ली इत्यनेन वर्णितं यत् यदि स्मार्टकाराः, साझाचालकरहिताः टैक्सीः च व्यापकरूपेण उपयुज्यन्ते तर्हि ते नगरीयमार्गेषु कारानाम् संख्यां ६०% न्यूनीकर्तुं शक्नुवन्ति, मार्गयातायातदुर्घटनानां ९०% न्यूनीकरणं च कर्तुं शक्नुवन्ति

इदानीं कल्पना यथार्थतया कार्यान्विता, किमर्थं विरोधः ?


"गाजर" इत्यस्य पर्दायां वास्तविकसमयस्य मार्गवातावरणं भवति । फोटो फेंग रुई द्वारा

कः त्रुटिं करोति ?

"प्रणाल्याः स्वस्य उपक्रमेण दुर्लभतया एव त्रुटिः भवति!"जुलाईमासस्य अन्ते स्वायत्तवाहनचालनप्रौद्योगिकीकम्पनीयां कार्यं कुर्वन् ली चेन् स्वायत्तवाहनचालनस्य विषये विवादं दृष्टवान् "यातायातस्य बाधा" इति आरोपस्य सम्मुखे सः किञ्चित् दुःखितः अभवत् ।

ली चेन् इत्यनेन उक्तं यत् वर्तमानकाले चालकरहितवाहनचालनार्थं सामान्यतया स्वीकृतः तकनीकीमार्गः “साइकिलबुद्धिः” इति । वाहनं स्वायत्तरूपेण कॅमेरा, लिडार इत्यादीनां उपकरणानां माध्यमेन परितः वाहनचालनवातावरणं ज्ञास्यति। एकदा एते यन्त्राणि बाधाः चिनोति तदा संकेताः पूर्वनिर्मित-अल्गोरिदम्-द्वारा गमिष्यन्ति येन वाहनः भ्रमणं, ब्रेकिंग्, लेन्-परिवर्तनं च इत्यादीनि कार्याणि कर्तुं शक्नोति

"व्यवस्थायाः कृते यातायातविनियमानाम् अनुपालनं तलरेखा अस्ति ।"

परिचालन-अनुज्ञापत्रं प्राप्तुं प्रत्येकं स्वयमेव चालयितुं शक्नुवन्तः काराः "परीक्षाणां" स्तराः उत्तीर्णाः भवितुम् अर्हन्ति ।

ली चेन् इत्यस्य कम्पनी अनेकैः स्थानीयसर्वकारैः सह सहकार्यं कृतवती अस्ति । कस्यचित् स्थानीयसर्वकारस्य नियमानुसारं स्वायत्तवाहनस्य परीक्षणं प्रथमं सर्वकारेण निर्दिष्टे बन्दक्षेत्रे करणीयम्, मुख्यचालकपीठे उपविष्टेन सुरक्षापदाधिकारिणा च सुसज्जितं भवितुमर्हति ली चेन् व्याख्यातवान् यत् सुरक्षाधिकारीयुक्तस्य वाहनस्य अर्थः न भवति यत् प्रणाली "मानवरहितवाहनचालन" मानकं न प्राप्तवती, परन्तु सर्वकारीयपरिवेक्षणस्य आवश्यकतायाः कारणात् सुरक्षाधिकारी वाहनस्य संचालनार्थं सुगतिचक्रं स्वीकुर्वितुं शक्नोति आपत्कालः ।

तदनन्तरं प्रत्येकं स्वयमेव चालयन्तं कारं अग्रिमपदे गन्तुं पूर्वं दुर्घटनानां कारणं विना कस्यापि "सक्रियदोषस्य" विना ५,००० किलोमीटर्-पर्यन्तं माइलेजं प्राप्तुं अर्हति: सह-पायलट्-उपरि सुरक्षा-अधिकारिणः उपविश्य केवलं आवश्यकतायां ब्रेक-प्रयोगः करणीयः पुनः परीक्षणं उत्तीर्णं कृत्वा कारमध्ये सुरक्षाधिकारी पृष्ठभूमिं गत्वा दूरस्थरूपेण वाहनस्य निरीक्षणं कर्तुं शक्नोति । प्रथमं एकः जनः एकं यानं प्रेक्षमाणः, क्रमेण पञ्चदश वा यानानि प्रेक्षमाणः एकः व्यक्तिः अभवत् ।

"इदं वाहनचालनविद्यालयस्य अनुकरणपरीक्षा इव सर्वदा सुगतिचक्रं धारयितुं इव नास्ति, परन्तु विशेषपरिस्थितौ निर्देशान् निर्गन्तुं तस्य उत्तरदायित्वं भवति, तथा च निष्पादनं प्रणाल्याः एव अवशिष्टम् अस्ति यत् पृष्ठभूमिकार्यं करणीयम् इति प्रौद्योगिक्याः समाधानं कर्तुं न शक्यमाणानां समस्यानां निवारणं कुर्वन्ति। कोऽपि सर्वकारं "अतिक्रमणं" कर्तुं न इच्छति, तथा च कम्पनीयाः तान्त्रिकस्तरस्य आकलनाय कृत्रिम-अधिग्रहणानां संख्यां सर्वकारः गणयिष्यति ।

सः नेत्रयोः पुरतः पश्यति स्म यत् केषुचित् नगरेषु स्वयमेव चालितस्य वाहनस्य परीक्षायां उत्तीर्णतां प्राप्तुं कतिपयान् मासान्, अन्येषु नगरेषु च ३०० दिवसाः यावत् समयः भवति ।


वुहान-नगरे सर्वकारेण अनेके परीक्षणक्षेत्राणि निर्दिष्टानि सन्ति । फोटो फेंग रुई द्वारा

परन्तु व्यवस्थायाः नियमानाम् अनुसरणं पर्याप्तं नास्ति इति स्पष्टम् ।

ली चेन् अवलोकितवान् यत्, प्रणाल्याः "तलरेखाचेतनायाः" विपरीतम्, बहुवारं जनाः यातायातनियमान् "नैतिकव्यवहाराः" इति मन्यन्ते येषां भङ्गः यदा कदा कर्तुं शक्यते

यदा ली चेन् मानवरहितवाहने सवारः आसीत् तदा सः एकं पदयात्रीं ज़ेबरा-पारस्य समीपे गत्वा सहसा मार्गस्य मध्ये स्थितं दृष्टवान् दिष्ट्या "पदयात्रिकाणां मार्गं दातुं" व्यवस्था समये एव स्थगितवती । यावत् यातायातप्रकाशः रक्तः न जातः तावत् राहगीरः अद्यापि स्वस्य दूरभाषं अधः पश्यन्ति स्म । आकृतिः गता वा इति निर्धारयितुं प्रणाल्याः कॅमेराद्वारा पुनः पुनः स्कैनिङ्गं कर्तव्यम् आसीत् ।

"यन्त्रस्य प्रतिक्रियावेगः १०० मिलीसेकेण्ड् भवति, सामान्यजनानाम् प्रतिक्रियावेगः च प्रायः ३०० तः ४०० मिलीसेकेण्ड् यावत् भवति परन्तु ली चेन् स्वीकृतवान् यत् कदाचित् प्रणाली अपि समये पदयात्रिकाणां अन्येषां च कारानाम् त्रुटिं परिहरितुं न शक्नोति

ली चेन् कम्पनीयां चालकरहितवाहनानि अद्यापि केषाञ्चन "निष्क्रियभूलयः" दुर्घटनानां सामनां करिष्यन्ति । एकदा स्वयमेव चालितं यानं चालयति स्म तदा परे पार्श्वे एकः चालकः शीघ्रं मार्गं लङ्घ्य विलयं कर्तुम् इच्छति स्म । अस्मिन् समये प्रणाल्याः प्रतिक्रियायाः समयः नासीत्, येन द्वयोः कारयोः टकरावः जातः, कारस्य अग्रभागः च खरचितम् ।

ली चेन् कटुतया स्मितं कृतवान् अस्मिन् समये कम्पनी चिन्ताम् अकुर्वत् ।


वुहानस्य "गाजरधावन" इति काररोबोट् ज़िक्सिङ्ग् उपत्यकायां निरुद्धाः "मूलानां" बहूनां संख्यायां परिचालनस्य, अनुरक्षणस्य च प्रतीक्षायां सन्ति । फोटो झोउ युफन द्वारा

अनुकूलनं कठिनम्

फुडानविश्वविद्यालयस्य कम्प्यूटरविज्ञानप्रौद्योगिकीविद्यालयस्य शिक्षकस्य दाई जियारुन् इत्यस्य मते ये प्रणाल्याः "त्रुटयः कर्तुं भयभीताः" सन्ति, तेषु जटिलमार्गवातावरणेषु अनुकूलतां प्राप्तुं अधिकं कठिनं भविष्यति

एकदा दाई जियारुन् तस्य दलेन सह स्वायत्तवाहनवाहनकम्पनीनां प्रौद्योगिक्याः अनुकरणपरीक्षाः कृताः : सङ्गणके नगरस्य दृश्यानां अनुकरणं कृत्वा ते स्वायत्तवाहनचालनस्य वाहनचालनकाले याः समस्याः सम्मुखीभवितुं शक्नुवन्ति इति अवलोकितवन्तः

तेषां ज्ञातं यत् मानवचालकानाम् अपेक्षया प्रणाल्याः विकल्पाः "रूढिवादी" भवन्ति ।

परीक्षणकाले तस्मिन् दृश्ये समतलं गत्तापेटी आसीत् । परीक्षकाणां दृष्टौ "इदं केवलं पेटी एव, केवलं त्वरकं पदानि स्थापयित्वा उपरि धक्कायितुं शक्नोति, अस्मिन् समये मानवरहितं वाहनं किम् अस्ति, अन्तः अन्ये खतरनाकाः वस्तूनि सन्ति वा इति निर्धारयितुं न शक्नोति is a probability of collision, ते सामान्यतया केवलं यत्र सन्ति तत्र एव तिष्ठन्ति।

केचन स्वयमेव चालकाः कारकम्पनयः एकदा दाई जियारुन् इत्यस्मै व्याख्यातवन्तः यत् एल्गोरिदम् इत्यस्य डिजाइनं कुर्वन् ते वाहनस्य मन्दीकरणं कृत्वा बाधानां सम्मुखीभवने स्थगितुं इच्छन्ति इति तेषां मतं यत् कार्यक्षमतायाः न्यूनीकरणेन वाहनानां चालनं सुरक्षितं भविष्यति, प्रौद्योगिक्याः कार्यान्वयनम् अधिकं स्थिरं भविष्यति च।


फुडानविश्वविद्यालयस्य कम्प्यूटरविज्ञानप्रौद्योगिक्याः विद्यालये स्वायत्तं चालनमाडलकारं लिडार्, कैमरा च सुसज्जितम् अस्ति । फोटो झोउ युफन द्वारा

अद्यापि मार्गदृश्यानि यत्किमपि डिजाइनरः कल्पयितुं शक्नुवन्ति स्म तस्मात् अधिकं विविधाः सन्ति ।

ली चेन् इत्यनेन मानवरहितं वाहनं लघुमार्गेण गच्छन् अस्थायीरूपेण मार्गनिरोधस्य सम्मुखीभवनं दृष्टम् आसीत् । एतेषां निर्माणस्थलानां प्रणाल्याः निर्णयः प्रायः उच्चसटीकमानचित्रसूचनायाः आधारेण भवति, यत् अस्मिन् क्षणे मानचित्रे न दर्शितम् मार्गरोधपङ्क्तिं सम्मुखीकृत्य चालकरहिताः काराः किञ्चित् "हानिः" भवन्ति ।

अस्मिन् क्षणे दूरस्थसुरक्षापदाधिकारिणं प्रति साहाय्यार्थं अनुरोधं प्रेषयितुं प्रणाल्याः अन्यः विकल्पः नास्ति । ली चेन् स्मरणं कृतवान् यत् सुरक्षाधिकारी प्रणाल्याः समस्यां ज्ञात्वा परिवर्तनस्य आदेशं दत्तवान् । ततः चालकरहितं वाहनं परितः अन्ये पदयात्रिकाः सन्ति वा काराः सन्ति वा इति निर्धारयितुं आरभते, ततः परिवर्त्य नूतनं चालनमार्गं चिनोति ।

व्यवस्थायाः मार्गाणां च विरोधः नगरकेन्द्रेषु अधिकं दृश्यते ।

"चिरकालं यावत् चालकरहिताः काराः साधारणवाहनैः सह सह-अस्तित्वं प्राप्नुयुः।" प्रातः सायं च व्यस्तसमये केचन चालकाः मन्दं गच्छन्ति स्म, अन्ये तु पङ्क्तिं कटयन्ति स्म । यातायातस्य प्रवाहः बृहत्तरः भवति सक्रियः टकरावः निवारयितुं स्वयमेव चालकाः काराः द्रुतमार्गे न्यूनवेगेन अपि चालयिष्यन्ति तथा च प्रत्यक्षतया "जाम" इत्यस्य निवारणार्थं स्थगयिष्यन्ति अन्ये चालकाः। सुरक्षां सुनिश्चित्य ये केचन निर्णयाः कृताः तेषां कारणेन वस्तुतः यातायातस्य जामः अभवत् ।

"मानवरहितवाहनचालनं मनुष्याणां इव स्मार्टं लचीलं च नास्ति इति दाई जियारुन् इत्यनेन उक्तं यत् जटिलपरिस्थितीनां सम्मुखे एल्गोरिदम्स् कृते "रूढिवादः" "दक्षता" च द्वौ अपि भवितुं कठिनम् अस्ति। सः चिन्तितः अस्ति यत् आगामिवर्षद्वये यदा चालकरहिताः वाहनाः अधिकनगरेषु प्रविश्य सर्वदा कार्यं कुर्वन्ति तदा जामस्य, दुर्घटनानां च सम्भावना अधिका भविष्यति

परन्तु ली चेन् दृष्टवान् यत् भित्तिं प्रहारं कुर्वन् व्यवस्था वर्धमाना अस्ति ।

सः अवदत् यत् चालकरहितकारानाम् अनुपातस्य विषये सर्वकारेण एव प्रतिबन्धाः सन्ति। एकेन निश्चितेन स्थानीयसर्वकारेण निर्धारितं यत् चालकरहिताः अनुज्ञापत्राणि सर्वेषां संचालनवाहनानां १०% अधिकं न भवितुम् अर्हन्ति, तथा च एतत् केवलं प्रणालीं क्रमेण अनुकूलितं कृत्वा २०% यावत् वर्धयितुं शक्यते

ली चेन् इत्यनेन उक्तं यत् चालकरहिताः वाहनाः निरन्तरं चरमपरिस्थितीनां संग्रहणं कृत्वा प्रशिक्षणार्थं प्रणाल्यां निवेशं करिष्यन्ति, येन वाहनस्य "मांसपेशीस्मृतिः" निर्मातुं शक्यते यद्यपि एतेषां चरमपरिदृश्यानां सम्भावना केवलं ०.१% एव अस्ति तथापि कम्पनीभ्यः अद्यापि ८०% अधिकं व्ययस्य निवेशः कर्तव्यः अस्ति ।

"मार्गे समस्याः अनन्ताः सन्ति" इति सः निःश्वसति स्म ।


फुडान विश्वविद्यालये यत्र दाई जियारुन् कार्यं करोति तत्र याङ्ग मिन् इत्यस्य दलस्य स्वायत्तवाहनचालनसिमुलेशनपरीक्षाभिः चरमपरिदृश्यानां आविष्कारः भविष्यति यत्र वर्गीकरणाय विश्लेषणाय च दुर्घटनाः भवितुम् अर्हन्ति फोटो झोउ युफन द्वारा

कथं न्यायः करणीयः

एकदा सुरक्षाघटना भवति तदा उत्तरदायित्वं कथं निर्धारितव्यम् ?

२०२० तमे वर्षे एव एकः वाहन-कम्पनी Xing Keke-नगरम् आगत्य पृष्टवती यत्, यदि कम्पनी चालकरहित-उत्पादानाम् विकासं कर्तुम् इच्छति तर्हि "यदि यातायात-दुर्घटना भवति तर्हि मया किं कर्तव्यम्?"

तदा एव क्षिङ्ग् केके इत्यनेन अवलोकितं यत् चालकरहितस्य वाहनचालनस्य प्रौद्योगिकी एतावता परिपक्वा अस्ति, परन्तु प्रासंगिकविधाने अन्तरालाः आसन् ।

ज़िंग् केके इत्यनेन दर्शितं यत् वर्तमानस्य मार्गयातायातसुरक्षाकानूनस्य अनुसारं, यः मार्गयानक्षेत्रे मम देशस्य मूलभूतनियमः अस्ति, मुख्याः शीर्षस्तरीयाः डिजाइनाः "जनानाम्" - वाहनस्य चालकस्य - परितः केन्द्रीकृताः सन्ति चालकरहितवाहनचालनस्य पृथक् प्रावधानं नास्ति यदि यातायातसुरक्षादुर्घटना भवति तर्हि कानूनेन स्पष्टतया निर्धारितं नास्ति यत् कः उत्तरदायी अस्ति।

"सम्प्रति चालकरहितं वाहनचालनं स्वायत्तवाहनचालनस्य स्थितिषु अन्यतमम् अस्ति" इति वर्तमानसामान्यमार्गानुसारं उत्तरदायित्वनिर्धारणस्य अनुसारं, किं प्रणाल्याः दुर्घटनायाः समये पूर्णतया स्वायत्तनिर्णयाः कृता वा, अथवा मनुष्याः वाहनस्य हस्तक्षेपं कृतवन्तः वा इति भिन्न-भिन्न डिग्री, निर्णय उत्तरदायित्वं भिन्नं भविष्यति। "यदि चालकः दूरस्थसुरक्षाधिकारी वा वाहनस्य संचालनकाले त्रुटिं करोति तर्हि तत् पूर्णतया चालकरहितं नास्ति, तथा च संचालकः दुर्घटनायाः उत्तरदायी भवितुं शक्नोति। यदि दुर्घटना पूर्णतया चालकरहितावस्थायां भवति तर्हि उत्तरदायी पक्षः सम्मिलितः भवितुम् अर्हति यानस्य स्वामी वा प्रबन्धकः वा व्यवस्थानिर्माता वा” इति ।

क्षिंग् केके इत्यनेन दृष्टं यत् शेन्झेन्, शङ्घाई इत्यादीनां नगरेषु चालकरहितदुर्घटनानां उत्तरदायित्वं स्पष्टीकर्तुं प्रयत्नरूपेण हालवर्षेषु स्थानीयविनियमाः पारिताः सन्ति

तथापि नियमानाम् “सम्बन्धः” अन्यः प्रमुखः समस्या अभवत् ।

क्षिंग केके स्मरणं करोति यत् मञ्चे सर्वेषां उल्लेखः अभवत् यत् स्थानीयविनियमाः अधिकप्रभाविणीसडकयातायातसुरक्षाकानूनम्, नागरिकसंहिता, आपराधिककानूनम् इत्यादिभिः सह टकरावं कर्तुं न शक्नुवन्ति। केचन स्थानीयविनियमाः वदन्ति यत् "यदि चालकरहितं वाहनं भवति तदा यातायातदुर्घटना भवति तर्हि सार्वजनिकसुरक्षाअङ्गैः तत् कानूनानुसारं सम्पादनीयं भवति अस्मिन् समये सार्वजनिकसुरक्षाअङ्गानाम् कानूनप्रवर्तनस्य आधारः अद्यापि मार्गयानसुरक्षा एव अस्ति विधि। "यदि उच्चस्तरीयकायदाः परिवर्तनं न कृतवन्तः तर्हि वयं स्थानीयविनियमानाम् मार्गदर्शनं कथं कर्तुं शक्नुमः?"

"विभिन्नक्षेत्राणां मध्ये नियमाः अपि सम्बद्धाः भवेयुः इति ज़िंग केके इत्यनेन सूचितं यत् यदि विभिन्नेषु क्षेत्रेषु चालकरहितवाहनानां प्रवेशाय दुर्घटनापरिचयस्य च भिन्नाः मानकाः सन्ति तर्हि भविष्ये चालकरहितवाहनानां परीक्षणं कृत्वा क्षेत्रेषु संचालनं कर्तुं कठिनं भविष्यति। .

क्षिङ्ग केके निःश्वसति स्म, "नियमः प्रौद्योगिक्याः मार्गदर्शकः भवितुम् अर्हति, परन्तु अधुना प्रौद्योगिक्याः निराकरणात् पूर्वं प्रौद्योगिक्याः वन्यरूपेण वर्धमानस्य प्रतीक्षां करोति, येन प्रौद्योगिक्याः विकासे बाधाः सृज्यन्ते।

यदा विधानम् अद्यापि संक्रमणकाले अस्ति, तदा वास्तविकता एषा यत् कार्यपरिहाराः सन्ति।

अस्मिन् विषये क्षिङ्ग् केके इत्यनेन शोधं कृतम् अस्ति । एकः पुलिस-अधिकारी दुर्घटनास्थलम् आगत्य कारयाने चालकः नास्ति इति दृष्ट्वा भ्रमितः अभवत् । "वयं केवलं कारं गृहीत्वा दण्डं दातुं न शक्नुमः, किम्?" मेघग्राहकं, घटनास्थले गत्वा तदनन्तरं दुर्घटनानिबन्धनस्य उत्तरदायी भवितुम् आह ।

ली चेन् इत्यनेन उक्तं यत् यदा कम्पनीयाः दुर्घटना भवति तदा एतादृशानां समस्यानां समाधानार्थं दलं अग्रे आगमिष्यति। सम्प्रति यातायातपुलिसः अद्यापि साधारणवाहनानां संचालनपद्धतिं अनुसृत्य दण्डं दातुं पूर्वं निगरानीयं आह्वयति यत् मुख्यतया कोऽपि उत्तरदायी इति। “एषः अत्यन्तं नियमितः उद्योगः अस्ति” इति ली चेन् अवदत् । नियमानुसारं स्वायत्तवाहनचालनपरीक्षणकाले यदि दुर्घटना भवति तर्हि तस्य सूचना सर्वकारीयविभागाय अवश्यं दातव्या। कम्पनी पूर्वं तस्य गोपनस्य विषये चिन्तितवती आसीत्, याने "अपराध-अभिलेखः" त्यक्तुं भयात्, परन्तु वाहनं विंशति-त्रिंशत्-संवेदन-यन्त्रैः सुसज्जितम् आसीत् यत् सर्वं स्पष्टतया अभिलेखयति स्म, अतः "पलायनस्य" कोऽपि उपायः नासीत्


वुहानस्य "Carrot Run" इति काररोबोट् Zhixing Valley इत्यस्य बहिः कर्मचारी "मूलानां" पङ्क्तिं रक्षन्ति ।फोटो झोउ युफन द्वारा

प्रणालीगत वस्तु

"केवलं स्मार्टकारं भवति चेत् पर्याप्तं नास्ति" इति टोङ्गजी विश्वविद्यालयस्य बुद्धिमान् परिवहनप्रणालीसंशोधनकेन्द्रस्य निदेशकः याङ्ग् जिओगुआङ्गः अवदत् यत् नगरे यथार्थतया प्रौद्योगिक्याः एकीकरणं "व्यवस्थितविषयः" इति

१९९० तमे दशके याङ्ग क्षियाओगुआङ्गः प्रथमवारं "बुद्धिमान् परिवहनव्यवस्थानां" विषये ज्ञातवान् यदा सः जापानदेशे अध्ययनं कुर्वन् आसीत् ।

अमेरिकादेशस्य न्यूजर्सी-नगरे स्वयमेव समायोजयति यातायातसंकेतनियन्त्रणप्रणाली अस्ति । १२८ संकेतप्रकाशाः परस्परं संवादं कुर्वन्ति, वर्तमानयानस्थित्यानुसारं स्वयमेव यातायातप्रकाशानां अवधिं समायोजयन्ति, येन १५ निमेषेषु ८ किलोमीटर्पर्यन्तं जामः स्वच्छः कर्तुं शक्यते

जापानदेशेन देशे सर्वत्र राजमार्गेषु १६०० मार्गपार्श्वे उपकरणानि स्थापितानि येन वास्तविकसमये वाहनैः सह अन्तरक्रियां कर्तुं वर्तमानसुरक्षासंकटानां विषये सूचयितुं च शक्यते। शैक्षणिकसंस्थाः, उद्योगसङ्घः, सर्वकारः च व्यवस्थायाः विकासे भागं ग्रहीतुं सहकार्यं कुर्वन्ति ।

जर्मनीदेशस्य हैम्बर्ग्-नगरे यातायातप्रकाशेषु संवेदकाः स्थापिताः ये चौराहेषु प्रतीक्षमाणानां पदयात्रिकाणां ज्ञापनं कर्तुं शक्नुवन्ति तथा च चालकानां दृष्टि-अन्ध-बिन्दु-कारणात् पदयात्रिक-वाहनानां टकरावं परिहरितुं दक्षिणं गन्तुं प्रवृत्तानां बस-यानानां कृते समन्वय-सूचनाः प्रसारयितुं शक्नुवन्ति


केषुचित् घरेलुनगरेषु संवेदनयन्त्रैः सह संकेतप्रकाशाः स्थापिताः सन्ति । स्रोतः - सिन्हुआ न्यूज एजेन्सी

याङ्ग जिओगुआङ्ग इत्यनेन उक्तं यत् विगतदशवर्षेषु घरेलुचालकरहितप्रौद्योगिक्याः तीव्रगत्या विकासः अभवत् उद्यमाः तथा च सूचनाविभागाः चालकरहितानाम् उत्पादानाम् शीघ्रं प्रचारं कर्तुम् इच्छन्ति येन उद्योगः लोकप्रियः भवितुम् अर्हति।

स्मार्टपरिवहनव्यवस्थानां निर्माणम् अद्यापि मार्गे एव अस्ति। यांग Xiaoguang किञ्चित् असहायम् अस्ति उद्यमाः प्रौद्योगिक्याः अतिरिक्तं क्षेत्रेषु तावत् परिचिताः न सन्ति अधिकांशः "मानवरहितवाहनचालनम्" केवलं परिवहनस्य एकः प्रकारः अस्ति सम्पूर्णः परिवहनव्यवस्था साधनस्य कार्यान्वयनार्थं सज्जा नास्ति परिवहनव्यवहारः पर्याप्तरूपेण मानकीकृतः नास्ति , मार्गयानवातावरणं अद्यापि मानकं नियमं च न प्राप्तवान्। अतः अपि महत्त्वपूर्णं यत् तत्सम्बद्धाः नियमाः प्रबन्धनं च सुधारयितुम् प्रतीक्षन्ते।

परन्तु अस्याः व्यवस्थितप्रकल्पस्य कृते कतिपयानां प्रयत्नानाम् अवलम्बनं दूरम् अस्ति ।

ली चेन् इत्यनेन उक्तं यत् कम्पनीयाः अनेकैः सर्वकारीयविभागैः सह व्यवहारः करणीयः अस्ति : स्वयमेव चालयितुं शक्नुवन्तः काराः परिवर्तयितुं भवद्भिः उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन सह सम्पर्कः करणीयः, कारस्य कैमरेषु उपयोक्तृ-गोपनीयता सम्मिलितं भवति, अतः भवद्भिः साइबर-अन्तरिक्ष-प्रशासनेन सह सम्पर्कः कर्तव्यः of China; मार्गप्रबन्धने, परिपालने च यातायातपुलिसः, आवासनिर्माणविभागाः इत्यादयः अपि सम्बद्धाः सन्ति । "एतत् सर्वथा नवीनं वस्तु अस्ति, तथा च कस्यचित् अनुभवः नास्ति यत् केचन स्थानीयसरकाराः अस्य प्रयोजनार्थं विशेषकार्यालयाः स्थापितवन्तः, अन्येषु क्षेत्रेषु केवलं नगरपालिकासर्वकारेण एव नेतृत्वं कर्तुं शक्यते विशिष्टकार्याणि अद्यापि विविधैः समन्वयितानि सन्ति जिल्हेषु विभागेषु च .

“परिवहनस्य कृते वस्तुनिष्ठरूपेण कोऽपि सक्षमः विभागः नास्ति” इति याङ्ग क्षियाओगुआङ्ग् इत्यनेन दर्शितं यत् परिवहननिर्माणस्य प्रबन्धनस्य च दृष्ट्या विभिन्नप्रशासनिकविभागानाम् कार्यात्मकविभागः स्वयं अतीव जटिलः अस्ति केचन कार्यात्मकाः कर्मचारिणः तस्मै स्पष्टतया अवदन् यत् परिवहनस्य परिवर्तने उत्तरदायित्वविभाजनं, अधिकं व्ययः च भवति । “सम्प्रति विभिन्नविभागानाम् उद्योगानां च मध्ये समन्वयस्य अभावः अस्ति।”

याङ्ग क्षियाओगुआङ्गः अद्यापि स्मरणं करोति यत् यदा सः २०१० तमे वर्षे शङ्घाई-विश्व-प्रदर्शने भागं गृहीतवान् तदा सर्वे पूर्वमेव कल्पयन्ति स्म यत्, "भविष्यस्य काराः गहने समुद्रे मत्स्य-विद्यालयः इव स्वतन्त्राः भविष्यन्ति, तथा च यातायात-प्रकाशान् विना चौराहान् सुरक्षिततया गन्तुं शक्नुवन्ति" इति काराः स्वयमेव चालयितुं अपि शक्नुवन्ति, उत्तमं चयनं कुर्वन्ति उत्तममार्गः वृद्धाः विकलाङ्गाः च एकान्ते गन्तुं शक्नुवन्ति” इति ।

सः स्मितं कृत्वा अवदत् यत् केचन इच्छाः पूर्वमेव साकाराः अभवन्, अधिकाः कल्पनाः अपि दूरं न सन्ति। प्रौद्योगिकीविकासः न केवलं कः द्रुततरं धावितुं शक्नोति, अपितु सुचारुतया धावितुं, अन्ततः सामाजिकपरिवर्तनस्य प्रवर्धनं, जनानां सुरक्षायाः भावः आनेतुं च विषयः अस्ति

(लेखे लियू चाङ्घुआ, चेन् लाङ्ग्, ली चेन् च छद्मनामानि सन्ति)