समाचारं

किं वास्तवमेव स्थूलतायाः "चमत्कारिकचिकित्सा" अस्ति ?चिकित्सकः - एकस्य आकारस्य वजनक्षयस्य औषधं नास्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विगत ४० वर्षेषु चीनदेशे मोटापेः प्रसारः प्रायः १० गुणा वर्धितः अस्ति। सर्वेषां दीर्घकालीनरोगाणां स्रोतः स्थूलता एव। यदि स्थूलता नियन्त्रिता भवति तर्हि अधःप्रवाहरोगाणां सम्यक् निवारणं चिकित्सा च कर्तुं शक्यते।

"जीवनशैल्याः उन्नयनेन सामान्यतया ५%-१०% वजनं न्यूनीकर्तुं शक्यते, चयापचयस्य शल्यक्रिया च सामान्यतया २५%-३०% वजनं न्यूनीकर्तुं शक्नोति। नूतनानि वजनं न्यूनीकर्तुं औषधानि १५%-२०% वजनं न्यूनीकर्तुं शक्नुवन्ति, केचन रोगिणः अपि अधिकं न्यूनीकर्तुं शक्नुवन्ति .किन्तु औषधमात्राश्रित्य एकवारं सर्वदा वजनं न्यूनीकर्तुं न शक्यते ।”

२०२४ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के बहुराष्ट्रीय-औषध-कम्पनी एली लिली (LLY.US) इत्यनेन घोषितं यत् टिल्पोटाइड् इत्यस्य वजन-क्षय-संस्करणं चीन-राष्ट्रीय-चिकित्सा-उत्पाद-प्रशासनेन (NMPA) (व्यापार-नाम: Mu Fengda) इत्यनेन विपणनार्थं अनुमोदितम् चीनदेशे सर्वत्र लोकप्रियं जातं सेमाग्लुटाइड्-इत्यस्य वजन-क्षय-संस्करणस्य (व्यापारनाम: नोवोइन्) प्रारम्भात् केवलं सप्ताहत्रयं गतम् आहारस्य परिवर्तनेन, व्यायामस्य वर्धनेन सह दीर्घकालीनभारप्रबन्धनार्थं द्वयोः औषधयोः उपयोगः भवति ।

सेमाग्लुटाइड् ग्लूकागोन-सदृशः पेप्टाइड्-१ (GLP-1) रिसेप्टर् एगोनिस्ट् अस्ति तथा च GLP-1 रिसेप्टर् टिल्पोटाइड् ग्लूकोज-निर्भरः इन्सुलिनोट्रोपिक् पॉलीपेप्टाइड् (GIP)/GLP-1 रिसेप्टर एगॉनिस्ट् जीआईपी रिसेप्टर् तथा GLP-1 सक्रियं कर्तुं शक्नोति ग्राहकाः युगपत् । उभयम् अपि भोजनस्य सेवनं, वजनं, मेदःद्रव्यं च न्यूनीकर्तुं भूखं नियन्त्र्य कार्यं करोति ।

परामर्शदातृसंस्थायाः IQVIA द्वारा 22 फरवरी, 2024 दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य मतं यत् GLP-1 रिसेप्टर एगॉनिस्ट्, विशेषतः Wegovy (semaglutide injection) इत्यस्य आगमनं मोटापेबाजारस्य विकासं चिह्नयति एकः मोड़ः, यतः प्रथमवारं औषधस्य हस्तक्षेपेण १०%-१५% सार्थकं वजनक्षयः प्राप्तः ।

स्थूलता महत् विपण्यम् अस्ति। IQVIA संस्थायाः २०२४ तमस्य वर्षस्य वैश्विक-औषध-उपयोग-रिपोर्ट्-अनुसारं २०२३ तमे वर्षे वैश्विक-मोटापे-व्ययः प्रायः २४ अरब-डॉलर्-पर्यन्तं भविष्यति, यत् केवलं त्रयः वर्षेषु सप्तगुणाधिकं वृद्धिः अभवत् २०२४ तमे वर्षात् आरभ्य अस्य विपण्यस्य तीव्रगतिः भविष्यति, २०२८ तमे वर्षे १३१ अरब डॉलरस्य सम्भाव्यमूल्यं प्राप्स्यति ।

सेमाग्लुटाइड् इत्यस्य वजन-क्षय-संस्करणं संयुक्तराज्ये जून २०२१ तमे वर्षे एव प्रारब्धम् (व्यापारनाम: वेगोवी), तथा च टेस्ला-सीईओ एलोन् मस्क् (एलोन मास्क) इत्यादीनां प्रसिद्धानां "समर्थनेन" शीघ्रमेव सार्वजनिकं जातम् २०२३ तमे वर्षे वेगोवी इत्यस्य विक्रयः प्रायः ४.५३ अब्ज अमेरिकीडॉलर् भविष्यति, यत् वर्षे वर्षे ४०७% वृद्धिः भविष्यति ।

यद्यपि सेमाग्लुटाइड् "वैश्विक औषधराजं" चुनौतीं दातुं गतिं धारयति तथापि एली लिली इत्यस्य टिल्पोटाइड् अद्यापि ध्यानं आकर्षयति तथा च तस्य दृष्टि-आकर्षक-औषधस्य Data - In multiple इत्यस्य कारणात् वजन-क्षय-विपण्यस्य सिंहासनस्य कृते सेमाग्लुटाइड् इत्यनेन सह स्पर्धां कर्तुं अवसरः अस्ति इति मन्यते नैदानिकपरीक्षणेषु, वजनक्षयस्य परिणामेषु बहुवारं अभिलेखाः भङ्गाः अभवन् । नवम्बर् २०२३ तमे वर्षे अमेरिकी खाद्य-औषध-प्रशासनेन (FDA) टिल्पोटाइड् (व्यापारनाम: जेप्बाउण्ड्) इत्यस्य वजन-क्षय-संस्करणस्य प्रारम्भस्य अनुमोदनं कृतम् । एली लिली इत्यस्य २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनानुसारं अनुमोदनानन्तरं २ मासाभ्यः न्यूनेन समये जेप्बाउण्ड् इत्यस्य विक्रयः १७६ मिलियन अमेरिकीडॉलर् यावत् अभवत् । अमेरिकादेशे Zepbound इत्यस्य मूल्यं प्रतिमासं $१,०५९.८७ अस्ति, यत् Wegovy इत्यस्य मासिकमूल्यं $१,३५० इत्यस्मात् प्रायः २०% न्यूनम् अस्ति ।

अत्र बहवः औषधकम्पनयः सन्ति ये शतशः अरब-डॉलर्-मूल्यानां विपण्यस्य भागं ग्रहीतुं इच्छन्ति इति सूचना अस्ति यत् विश्वे पूर्व-चिकित्सा-पदार्थात् अनुमोदित-विपणन-पदार्थपर्यन्तं २०० तः अधिकाः जीएलपी-१ रिसेप्टर्-एगोनिस्ट् सन्ति जैवऔषधउद्योगस्य मीडिया एण्ड्पॉइण्ट् न्यूज् इत्यस्य अनुसारं जैवनिर्माणपरामर्शदाता जिम मिलरस्य मतं यत् नोवो नोर्डिस्क् तथा एली लिली इत्येतयोः अग्रिमप्रतियोगिनां विपण्यां प्रवेशात् पूर्वं प्रायः त्रयः वर्षाणि यावत् समयः भवितुं शक्नोति। इन्जेक्शन् इत्यस्य अतिरिक्तं जीएलपी-१ औषधानां मौखिकसंस्करणमपि मार्गे अस्ति ।

मोटापा वैश्विकजनस्वास्थ्यसमस्या अभवत् । २०२४ तमस्य वर्षस्य मार्चमासे विश्वमोटापासङ्घटनेन प्रकाशितेन विश्वमोटापेन एट्लास् २०२३ तमे वर्षे २०३५ तमे वर्षे विश्वे ४ अर्बाधिकाः जनाः मोटापेन वा अतिभारयुक्ताः वा भविष्यन्ति, येन वैश्विकजनसंख्यायाः ५१% भागः भवति "चीनीनिवासिनां कृते आहारमार्गदर्शिकाः" इति २०२२ तमे संस्करणे दर्शितं यत् चीनीयवयस्कनिवासिनः अतिभारस्य मोटापेन च अनुपातः ५०% अतिक्रान्तः अस्ति

"स्थूलता" इति वस्तुतः किम् ? किं व्याधिः ? नूतनानां वजनक्षयौषधानां प्रक्षेपणेन वजनक्षयचिकित्सायां कियत् प्रभावः भविष्यति? ३१ जुलै दिनाङ्के फुडानविश्वविद्यालयेन सह सम्बद्धस्य झोङ्गशान-अस्पतालस्य अन्तःस्रावीविज्ञानविभागस्य निदेशकः (अतः परं "झोङ्गशान-अस्पतालः" इति उच्यते) प्रोफेसरः ली जिओयिङ्ग् इत्यनेन द पेपर इत्यनेन सह अनन्यसाक्षात्कारः स्वीकृतः सः मु फेङ्गडा इत्यस्य नैदानिकपरीक्षणस्य मुख्यः शोधकः अपि अस्ति चीनदेशे (SURMOUNT-CN) । २०२३ तमे वर्षे सः पेकिंग विश्वविद्यालयस्य जनचिकित्सालये प्रोफेसर जी लिनॉङ्ग इत्यनेन सह संयुक्तरूपेण अन्तःस्रावीविज्ञानं चयापचयविभागस्य मोटापानिदानं उपचारं च गठबन्धनं स्थापयितुं अग्रणीः अभवत्, यस्य उद्देश्यं अन्तःस्रावीविज्ञानविभागेन सह बहुविषयकं मोटापानिदानं चिकित्सादलं च स्थापितं यत्... मुख्य शरीरं तथा समाजं प्रति स्वस्थवजनप्रबन्धनस्य अवधारणां प्रसारयन्ति।

ली क्षियाओयिंग् इत्यनेन उक्तं यत् भविष्ये नूतनानि जीएलपी-१ वजनं न्यूनीकर्तुं औषधानि मोटापेः मुख्यचिकित्सा भवितुम् अर्हन्ति, परन्तु एकवारं सर्वदा कृते वजनं न्यूनीकर्तुं औषधानां उपरि अवलम्बनं असम्भवम्। एतानि औषधानि भविष्ये अपि अभावे एव भवितुं शक्नुवन्ति, यतः एतानि एतावन्तः लोकप्रियाः सन्ति यतोहि अधिकाः जनाः चिकित्सायाः आवश्यकतायाः अपेक्षया सौन्दर्यस्य कृते एतानि उपयुञ्जते


वामतः ५ तमः डॉ. ली क्षियाओयिंग् अस्ति ।साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

【संवादः】 २.

स्थूलत्वस्य किं अर्थः ?

ThePaper Technology: एकः वैद्यः इति नाम्ना भवन्तः मोटापे किं अवगच्छन्ति?

ली जिओयिंग (फुडान विश्वविद्यालय से सम्बद्ध झोंगशान अस्पताल के अंतःस्रावी विज्ञान विभाग के निदेशक) : मोटापाः, यथा जनाः प्रायः तस्य विषये वदन्ति, सामान्यपरिधितः अतिक्रमणं वजनं निर्दिशति । सम्प्रति भारस्य सर्वाधिकं प्रयुक्तः सूचकः BMI (Body Mass Index) अस्ति, यस्य गणना वजनं (किलोग्रामं) ऊर्ध्वतायां (मीटर्) वर्गेण विभज्य भवति बी.एम.आइ.

पश्चिमे बीएमआइ ≥३०किलोग्राम/मी. चीनीयदत्तांशैः ज्ञायते यत् यदा BMI ≥ 28kg/million भवति तदा उच्चरक्तचापस्य, मधुमेहस्य, हृदयरोगस्य इत्यादीनां जोखिमः महतीं वर्धते, अतः चीनस्य मोटापेः मानकः BMI ≥ 28kg/million भवति अतिभारः सामान्यस्य मोटापेन च मध्ये भवति भारः पश्चिमे २५-३०किलोग्राम/मील्युलपर्यन्तं बीएमआई अधिकवजनं मन्यते । यद्यपि मोटापेः न्यायस्य एषा पद्धतिः सुलभा सरलश्च अस्ति तथापि अन्तिमेषु वर्षेषु अधिकाधिकाः जनाः मन्यन्ते यत् अस्य केचन दोषाः दोषाः च सन्ति

वस्तुनिष्ठरूपेण स्थूलता किम् ? भारस्य सूचकस्य अतिरिक्तं यत् अधिकं महत्त्वपूर्णं तत् शरीरस्य मेदः (शरीरस्य मेदः) भारः । बहवः क्रीडकाः अतीव भारवन्तः, मेदः च दृश्यन्ते, परन्तु तेषां शरीरं मांसपेशीयुक्तं भवति, तेषां शरीरे मेदः प्रतिशतं न्यूनं भवति । सामान्यशरीरस्य मेदः पुरुषाणां कृते शरीरस्य भारस्य १५%-२०%, महिलानां कृते २०%-२५% च भवति यदि एतत् परिधिम् अतिक्रमति तर्हि सः स्थूलः इति मन्यते । सम्प्रति शरीरस्य मेदः मापनार्थं सरलतमः विधिः जैवप्रतिबाधाः अस्ति द्वय ऊर्जा-क्ष-किरणम् (DEXA) इत्यादयः अधिकसटीकाः पद्धतयः अपि सन्ति । भारस्य तुलने शरीरस्य मेदः प्राप्तुं अधिकं जटिलं भवति ।

वयं सुचयामः यत् यदि भवतः बी.एम.आइ.सामान्यपरिस्थितौ बीएमआई, शरीरस्य मेदः च आनुपातिकं भवति, अल्पसंख्याकाः जनाः एव सूचकद्वयेन सह असङ्गताः भवन्ति ।, भविष्यस्य चिकित्सायाः निर्णयं कर्तुं पूर्वं वैद्येन शरीरस्य मेदः कियत् अतिक्रान्तम् इति विश्लेषणं करणीयम् ।

अन्यः सूचकः कटिपरिधिः अस्ति । यदि मेदः अतीव समः भवति, मेदः च त्वचायाः अधः भवति तर्हि वस्तुतः किञ्चित् मेदः एव भवति यत् अत्यन्तं हानिकारकं नास्ति । यदि मेदः उदरस्थः भवति तर्हि चिकित्साशास्त्रेण उदरान्तर्गतमेदः वर्धितः, उदरपरिधिस्य घनत्वं च इति ज्ञायते एतत् केन्द्रीयस्थूलं भवति, अतीव हानिकारकं च यतः उदरस्य मेदः अतीव दुष्टकारकान् उत्पादयितुं शक्नोति, येन केषाञ्चन रोगानाम् जोखिमः वर्धते । चीनीपुरुषाणां कटिपरिधिः ≥90cm, महिलानां कटिपरिधिः ≥85cm च केन्द्रीयमोटापेः सूचयति, तथा च तेषां जोखिमः BMI इत्यस्मात् अधिकः भवति तथा च ते अतिभारयुक्ताः/मोटापायुक्ताः सन्ति।

पत्रम् : चीनी पोषणसङ्घेन प्रकाशितस्य "चीनीनिवासिनां कृते आहारमार्गदर्शिकाः (2022)" इत्यस्य अनुसारं मम देशे वयस्कनिवासिनः अतिवजनस्य मोटापे च दरं 50% अतिक्रान्तम् अस्ति। २०२४ तमस्य वर्षस्य जूनमासस्य २६ दिनाङ्के राष्ट्रियस्वास्थ्यआयोगेन विशेषतया एकस्मिन् पत्रकारसम्मेलने वजनप्रबन्धनस्य विषये चर्चा कृता, "भारप्रबन्धनवर्षस्य" क्रियाकलापस्य आरम्भस्य उल्लेखः च कृतः चीनदेशे स्थूलतायाः समस्या कियत् गम्भीरा अस्ति ?

ली क्षियाओयिंग: महामारीविज्ञानस्य आँकडानां आधारेण चीनदेशे प्रायः १४% जनाः स्थूलाः सन्ति, ३६% जनाः अतिभारयुक्ताः च सन्ति, परन्तु चीनदेशस्य जनसंख्यायाः आधारः अतीव विशालः अस्ति ।विगत ४० वर्षेषु चीनदेशे स्थूलतायाः प्रसारः प्रायः १० गुणा वर्धितः अस्ति । "चीनदेशे मोटापेः प्रसारमानचित्रस्य" अनुसारम् ("चीनदेशे मोटापेः प्रसारः सम्बद्धाः जटिलताश्च: १५.८ मिलियन वयस्कानाम् एकः क्रॉस-सेक्शनल वास्तविक-विश्वस्य अध्ययनम्", नवम्बर २०२३ तमे वर्षे "मधुमेह, मोटापा च चयापचयम्" इति शैक्षणिकपत्रिकायां प्रकाशितम्) , चीनदेशे महिलानां अपेक्षया पुरुषेषु मोटापा/अतिभारस्य दरः दक्षिणे अपेक्षया अधिकः, ईशान-वायव्ये च अधिकः, गुआङ्गडोङ्ग-फुजियान्-देशयोः च आयुः दृष्ट्या न्यूनः अस्ति; मोटापाः कनिष्ठाः प्रवृत्ताः सन्ति, बालकैः किशोरैः च सह स्थूलतायाः अनुपातः अधिकाधिकं भवति । पूर्वं वयं चिकित्सालयेषु बहवः स्थूलरोगिणः न दृष्टवन्तः यतः तत्र प्रभावी औषधानि नासन् । नूतनानां वजनक्षयौषधानां उद्भवानन्तरं अधिकाधिकाः स्थूलरोगिणः चिकित्सालयं आगच्छन्ति ।

ThePaper Technology: जनाः किमर्थं स्थूलाः भवन्ति ?

ली क्षियाओयिंग : सर्वप्रथमं जीवनं सुदृढं भवति। शरीरस्य भारस्य वृद्धिः विशेषतः शरीरस्य मेदः ऊर्जासञ्चयेन सह सम्बद्धा भवति यदा ऊर्जायाः सेवनं उपभोक्तशक्तितः अधिकं भवति तदा भारः वर्धते । ऊर्जायाः सेवनस्य गणना तुल्यकालिकरूपेण सुलभा भवति यत् ऊर्जायाः उपभोगः अनेकपक्षेषु विभक्तः भवति : शारीरिकक्रियाकलापस्य उपभोगः प्रायः ३०%, दैनिकस्य सेवनस्य (यथा भोजनस्य एव ऊर्जायाः उपभोगस्य आवश्यकता भवति) प्रायः १०%, शेषं ६०% च भवति basal metabolism अर्थात् मानवशरीरं जीवनक्रियाः शान्तावस्थायां स्थापयितुं आवश्यकं न्यूनतमं ऊर्जा-उपभोगः । विगत ४० वर्षेषु अस्माकं जीवने अत्यन्तं परिवर्तनं जातम् । चीनीजनानाम् कार्बोहाइड्रेट्-सेवनं न्यूनीकृतम्, परन्तु तेषां कैलोरी-मेदः-सेवनं वर्धितम् अस्ति । अपरपक्षे अस्माकं क्रियाकलापाः न्यूनाः अभवन् अधिकाः जनाः गृहे एव कार्यं कुर्वन्ति अधिकांशजना: यात्रां कर्तुं वाहनचालनं, मेट्रोयानं, विद्युत्स्कूटरयानं वा कर्तुं चयनं कुर्वन्ति, यदा तु अल्पाः एव पादचारेण वा द्विचक्रिकायाः ​​सवारीं वा कुर्वन्ति ।जीवनशैली स्थूलतायाः प्राथमिकः प्रभावकः कारकः, अन्यः आनुवंशिककारकः ।

नवीनाः GLP-1 वजनं न्यूनीकर्तुं औषधानि वजनं न्यूनीकर्तुं चिकित्सां परिवर्तयन्ति

ThePaper Technology: GLP-1 औषधानां चिकित्साशास्त्रीयरूपेण उपयोगः कथं भवति?

ली क्षियाओयिंग : पूर्वं मधुमेहस्य कृते जीएलपी-१ औषधानां श्रृङ्खला सर्वाणि सूचिताः आसन् । तेषां रक्तशर्करा न्यूनीकर्तुं प्रभावः अतीव उत्तमः भवति, परन्तु वजनक्षयस्य प्रभावः वस्तुतः तावत् उत्तमः नास्ति । यतः तस्मिन् समये मधुमेहरोगिणां कृते एतानि औषधानि विकसितानि आसन् ।यथा, पूर्वं चिकित्सालयेषु प्रयुक्तस्य सेमाग्लुटाइडस्य अधिकतममात्रा १.० मिग्रा आसीत्, यस्याः मात्रा हाइपोग्लाइसीमिकप्रभावः भवति यद्यपि केषुचित् मधुमेहरोगिषु वजनक्षयस्य प्रभावः दर्शितः अस्ति तथापि वजनक्षयस्य मात्रा नास्ति अस्मिन् वर्षे जूनमासे चीनदेशे सेमाग्लुटाइड् इत्यस्य २.४ मिग्रा वजनक्षयसंस्करणं प्रारब्धम् । १९ जुलै दिनाङ्के चीनदेशे एली लिली इत्यस्य मुफेण्टा इति विमानस्य प्रक्षेपणं कृतम् । ते एव वास्तविकाः GLP-1 औषधाः सन्ति येषां उपयोगः वजनं न्यूनीकर्तुं भवति ।

ThePaper Technology: किं ते नैदानिकवजनक्षयचिकित्सायाः परिदृश्यं परिवर्तयिष्यन्ति?

ली क्षियाओयिंग :भविष्यति। अधुना मोटापेः चिकित्सायाः मुख्याः चिकित्साविधयः प्रथमं जीवनशैल्याः सुधारः अर्थात् आहारस्य नियन्त्रणं व्यायामं च वर्धयितुं द्वितीयं चयापचयस्य शल्यक्रिया च अन्तर्भवति अन्ये बहवः उपचाराः सन्ति, परन्तु वास्तविकं वजनं न्यूनीकर्तुं सीमितम् अस्ति । जीवनशैल्याः सुधारः सामान्यतया ५%-१०% वजनं न्यूनीकर्तुं शक्नोति, चयापचयस्य शल्यक्रिया सामान्यतया २५%-३०% वजनं न्यूनीकर्तुं शक्नोति । किन्तु चयापचयस्य शल्यक्रिया शल्यक्रिया एव, तस्य उपयोगं कर्तुं शक्नुवन्तः जनाः सीमिताः सन्ति । नूतनानां वजनक्षयौषधानां वजनक्षयपरिधिः १५%-२०% यावत् प्राप्तुं शक्नोति, केचन रोगिणः अपि अधिकं प्राप्तुं शक्नुवन्ति । मूल वजन-क्षय-औषधानि वजनं प्रायः ७%-१०% न्यूनीकर्तुं शक्नुवन्ति, यत् जीवनशैल्याः उन्नयनस्य समानम् अस्ति । अतः भविष्ये स्थूलतायाः मुख्यचिकित्सा शक्तिशालिनः प्रभावी च वजनक्षयस्य औषधानि भवेयुः ।

अस्य अर्थः अस्ति यत् भविष्ये अधिकाः रोगिणः चिकित्सालयं आगमिष्यन्ति, यतः ते चिकित्सालये वा औषधालये वा क्रियन्ते वा, चिकित्सालये विधानम् आवश्यकम् तत् अन्यत् प्रश्नं जनयति यत् औषधं निर्धारयितुं मया कस्मिन् विभागे गन्तव्यम् ? अयं अन्तःस्रावीविज्ञानविभागः एव भवितुमर्हति, यतः अन्तःस्रावीविज्ञानविभागः मोटापेः तस्य सहरोगाणां च विषये सर्वाधिकं परिचितः अस्ति, तथा च जीएलपी-१ औषधैः अधिकतया परिचितः अस्ति अतः भविष्ये वजनक्षयचिकित्सायाः नेतृत्वं अन्तःस्रावीविज्ञानेन भविष्यति, यत्र वैद्याः, पोषणविशेषज्ञाः, स्वास्थ्यप्रबन्धकाः च भागं गृह्णन्ति ।

अधुना वयं मोटापेन प्रबन्धने परिवर्तनस्य कालखण्डे प्रवेशं कुर्मः राष्ट्रियसास्थ्यआयोगेन "भारप्रबन्धनवर्ष" इति क्रियाकलापस्य आरम्भस्य प्रस्तावः कृतः, यत् सूचयति यत् मोटापेः महत्त्वं ददाति। अन्तिमेषु वर्षेषु दीर्घकालीनरोगाणां संख्या अतिशयेन वर्धिता अस्ति तथाकथितानां दीर्घकालीनरोगाणां मध्ये मधुमेहः, उच्चरक्तचापः, हृदयरोगः, अर्बुदः, मेदःयुक्तः यकृत् इत्यादयः सन्ति । सर्वेषां दीर्घकालीनरोगाणां मूलकारणं स्थूलता एव । यदि स्थूलता नियन्त्रिता भवति तर्हि अधःप्रवाहरोगाणां निवारणं चिकित्सा च सुष्ठु कर्तुं शक्यते । अस्मिन् आधारेण झोङ्गशान-अस्पताले अन्तःस्रावीविज्ञान-चयापचयविभागस्य मोटापे-निदान-उपचार-गठबन्धनस्य स्थापनायां अग्रणीः अभवत्, देशस्य शतशः अस्पतालानां अन्तःस्रावीविज्ञानविभागानाम् एकीकरणं कृत्वा वजन-क्षय-चिकित्सालयानां व्यापकनिर्माणं प्रवर्धयितुं निदानस्य मानकीकरणं च कृतवान् चिकित्सासंस्थासु मोटापेन युक्तानां रोगिणां मोटापेः चिकित्सा, यत्र हस्तक्षेपविधयः तथा च कथं अनुवर्तनं कर्तव्यम् इत्यादीनि सन्ति। सम्प्रति ३२ चिकित्सालयाः गठबन्धने प्रविष्टाः सन्ति अस्य वर्षस्य समाप्तेः पूर्वं १०० चिकित्सालयाः भविष्यन्ति, आगामिवर्षे च ३०० चिकित्सालयाः भवितुम् अर्हन्ति, क्रमेण विस्तारं प्राप्नुयुः ।

ThePaper Technology: Novel तथा Mu Fengda इत्येतयोः द्वयोः अपि BMI इत्यस्य आधारेण विहितं भवति यथा अधुना एव उक्तं यत् BMI अतीव परिपूर्णः सूचकः नास्ति। किं वैद्यैः औषधं लिखितुं पूर्वं स्वरोगिणां अधिकं मूल्याङ्कनं करणीयम्?

ली क्षियाओयिंग : रोगिभ्यः औषधानि लिखे सति बी.एम.आइ. रोगी सहरोगाः सन्ति वा इति निर्धारयितुं वयं चिकित्सा-इतिहासस्य प्रयोगशालापरीक्षाणां च उपयोगं कुर्मः । वैद्यैः अपि निर्धारयितुं आवश्यकं यत् रोगी बीएमआई तथा शरीरस्य मेदः सुसंगतः अस्ति वा यदि ते सुसंगताः सन्ति तर्हि शरीरस्य मेदः मापनं विहितस्य समये आवश्यकं नास्ति, अपितु पूरकम् अस्ति। वयं अनुशंसयामः यत् अन्तःस्रावीविज्ञानविभागैः चालितेषु वजनक्षयचिकित्सालयेषु शरीरस्य मेदःमापनं भवति, यतः सामाजिकसंस्थानां अपेक्षया अस्पतालविशेषताः अधिकं मानकीकृताः भवेयुः।

ThePaper Technology: अधुना बहवः ऑनलाइन औषधालयाः अपि एतादृशं औषधं लिखितुं शक्नुवन्ति।

ली क्षियाओयिंग : एतादृशस्य औषधस्य विहितस्य आवश्यकता भवति। यदा रोगिणः वैद्यस्य परामर्शं विना औषधक्रयणार्थं औषधालयं गच्छन्ति तदा केचन जोखिमाः सन्ति । यदि कस्यचित् व्यक्तिस्य बी.एम.आइ. तस्याः औषधं, यत् तस्य/तस्याः वजनक्षयम् अधिकं वर्धयिष्यति, तस्य वजनं न्यूनीकरोति च / तस्याः अनाहार्यता इत्यादयः लक्षणानि सन्ति।

अपरं तु एतादृशस्य औषधस्य गम्भीराः जठरान्त्रस्य प्रतिक्रियाः भवितुम् अर्हन्ति । अतः एतादृशस्य औषधस्य उपयोगाय वैद्यस्य निर्णयस्य आवश्यकता भवति यथा - एतादृशं औषधं न्यूनमात्रायां इन्जेक्शनं कृत्वा क्रमेण वर्धयितुं आवश्यकं भवति केचन रोगिणः स्पष्टाः न भवन्ति तथा च अधिकतमं मात्रां एकदा एव सेवन्ते, येन गम्भीराः दुष्प्रभावाः भविष्यन्ति

वजनं न्यूनीकर्तुं एक-कृतः उपायः नास्ति

ThePaper Technology: GLP-1 औषधानि अधुना अतीव लोकप्रियाः सन्ति, सर्वे च तानि “चमत्कारिकं वजनं न्यूनीकर्तुं औषधं” इति मन्यन्ते। वजनं न्यूनीकर्तुं "जादूगोली" अस्ति वा ?

ली क्षियाओयिंग : “जादू औषधम्” नास्ति इति किञ्चित् अतिशयोक्तिः ।किन्तुवजनक्षयस्य औषधसंशोधनविकासस्य इतिहासे प्रायः १०० वर्षेषु अद्यतनौषधानां इव प्रभावी वजनक्षयस्य औषधं खलु कदापि न अभवत् अहं न वक्तुं शक्नोमि यत् एतत् चमत्कारिकं औषधम् अस्ति, परन्तु स्थूलवृद्धानां कृते अहं मन्ये यत् एतस्य “जादुई” प्रभावः अस्ति – अस्य वजनक्षयस्य प्रभावः अतीव उत्तमः अस्ति, सापेक्षतया, विशेषतया गम्भीराः दुष्प्रभावाः नास्ति, सम्प्रति च सुरक्षितम् अस्ति। कुत्र कार्यं करोति, विशिष्टः सिद्धान्तः च इति सम्यक् स्पष्टं न भवति, अतः रहस्यमयं अनुभूयते । एकवारं वजनं न्यूनीकर्तुं एकवारं कृतं मार्गं अपि न भवति । अतः ये रोगिणः एतादृशं औषधं उपयुञ्जते तेषां आहारस्य व्यायामनियन्त्रणस्य च संयोजनं करणीयम् येन ते विशेषतः निवृत्तिचरणस्य समये वजनक्षयस्य प्रभावं निर्वाहयितुं शक्नुवन्तिऔषधमात्रे अवलम्ब्य एकवारं सर्वदा वजनं न्यूनीकर्तुं न शक्यते ।

ThePaper Technology: सेमाग्लुटाइड् इत्यनेन प्रतिनिधित्वं कृतानि GLP-1 औषधानि विश्वे एतावन्तः लोकप्रियाः सन्ति यत् तेषां अभावः अस्ति। पूर्वं वजनं न्यूनीकर्तुं केचन अवैज्ञानिकाः उपायाः अपि लोकप्रियाः अभवन्, यथा आन्तराणां शोधनार्थं मलस्य च निराकरणार्थं औषधानि, वजनं न्यूनीकर्तुं लिपोसक्शन् च ७ दिवसीयानां द्रुतगतिना वजनक्षयस्य सदृशाः बहु प्रचारसूचनाः सन्ति . एतानि अवैज्ञानिकानि वजनक्षयविधयः किमर्थम् एतावत्कालं यावत् लोकप्रियाः तिष्ठन्ति ? किं एतेषां घटनानां पृष्ठतः कारणं यत् जनानां शरीरस्य विषये अतिप्रबलं सौन्दर्यजागरूकता भवति?

ली क्षियाओयिंग : पूर्वं खाद्य-औषध-प्रशासनेन आधिकारिकतया अनुमोदितानि औषधानि द्रुत-वजन-क्षय-करणाय असमर्थाः आसन्, तानि तथाकथितानि द्रुत-वजन-क्षय-औषधानि एतेषु औषधेषु आधारितानि आसन्, अन्ये केचन घटकाः अपि योजिताः आसन् भवन्तः स्वस्य आहारस्य कठोरतापूर्वकं नियन्त्रणं कृत्वा शीघ्रं वजनं न्यूनीकर्तुं शक्नुवन्ति यथा, कीटोजेनिक आहारस्य उपरि दैनिकं कार्बोहाइड्रेट् सेवनं केवलं कुल ऊर्जायाः सेवनस्य १०% तः न्यूनं भवति, परन्तु तस्य स्थायित्वस्य सम्भावना नास्ति, दीर्घकालं यावत् दत्तकं ग्रहीतुं न शक्यते स्वास्थ्याय लाभप्रदः भवतु।शीघ्रं वजनं न्यूनीकर्तुं चिकित्साशास्त्रेण न स्वीकृतम् प्रायः सप्ताहे एकः किलोग्रामः पर्याप्तः यतः...यदा शीघ्रं वजनं न्यूनीकरोति तदा न केवलं मेदः, अपितु मांसपेशी अपि न्यूनीभवति ।

सेमाग्लुटाइड् इत्येतत् एतावत् लोकप्रियं यत् बहवः जनाः एतत् औषधं प्राप्तुं न शक्नुवन्ति यतोहि बहवः जनाः रोगचिकित्सायाः दृष्ट्या न अपितु सौन्दर्यदृष्ट्या अस्य उपयोगं कुर्वन्ति मोटापाः दीर्घकालं यावत् रोगः न मन्यन्ते स्म, विश्वस्वास्थ्यसङ्गठनेन १९९७ तमे वर्षे आधिकारिकतया रोगः इति परिभाषितः ।किन्तु यथार्थजीवने यदि कस्यचित् व्यक्तिस्य बी.एम.आइ. यदि न व्याधिः तर्हि अस्माभिः किमर्थं चिकित्सा कर्तव्या । यतः यद्यपि एते सूचकाः सामान्याः सन्ति तथापि अयं व्यक्तिः वस्तुतः अत्यन्तं उच्चस्वास्थ्यजोखिमानां सामनां कुर्वन् अस्ति ।

प्रायः मोटापेः चिकित्साशास्त्रीयरूपेण वर्गीकृतः भवति यदि न्यूनातिन्यूनम् एकः असामान्यः चयापचयसूचकाङ्कः अस्ति तर्हि सः मोटापेन पूर्वं भवति, परन्तु अद्यापि चिकित्साशास्त्रीयरूपेण मोटापेन न भवति । नैदानिकमोटापे निश्चितरूपेण चिकित्सायाः आवश्यकता भवति, प्रारम्भिकपदे मोटापे च निवारकचिकित्सायाः आवश्यकता भवति । आपूर्ति-माङ्ग-सिद्धान्तानुसारं प्रथमं सहरोगयुक्तानां स्थूलरोगिणां, ततः रोगस्य जोखिमयुक्तानां स्थूलरोगिणां, अन्ते च सौन्दर्य-आवश्यकता-युक्तानां जनानां कृते औषधानि प्रदातव्यानि तथापि एते समूहाः संख्यायां विशालाः सन्ति, संसाधनं च व्याप्नुवन्ति

ThePaper Technology: पूर्वं देशे विदेशे च सेमाग्लुटाइड्, टिल्पोटाइड् इत्येतयोः अभावः आसीत् नोवो नॉर्डिस्क् तथा एली लिली इत्येतयोः कारणात् उत्पादनक्षमतायाः विस्तारः कृतः अस्ति । इदानीं घरेलु-अभावः न्यूनीकृतः वा ? भविष्ये GLP-1 औषधानां चिकित्साशास्त्रीयरूपेण उपयोगः भविष्यति इति विषये भवतः काः चिन्ताः आशाः वा सन्ति?

ली क्षियाओयिंग : सम्प्रति चीनदेशे नोवोका-मुफेङ्गडा-योः विपणन-अनुमोदनं प्राप्तम्, परन्तु चीन-विपण्ये तेषां वास्तविकरूपेण आपूर्तिः अद्यापि न कृता, अतः अद्यापि कोऽपि अभावः नास्ति पूर्वं रक्तशर्करायाः न्यूनीकरणाय प्रयुक्तः सेमाग्लुटाइड् कदाचित् मधुमेहरोगिणां कृते अप्रभावी आसीत् । औषधानां वजनक्षयसंस्करणानाम् अपि भविष्ये अभावः भवितुम् अर्हति यतोहि तेषां उत्पादनं विदेशात् भवति तथा च वजनक्षयस्य माङ्गल्यम् अत्यधिकं भवति परन्तु उत्पादनक्षमता सीमितं भवति।

यदा ते भविष्ये चिकित्साशास्त्रीयरूपेण वास्तवतः प्रयुक्ताः भवन्ति तदाप्रथमं वयम् आशास्महे यत् येषां रोगिणां एतानि औषधानि अधिकतया आवश्यकानि सन्ति ते एतानि औषधानि प्राप्तुं शक्नुवन्ति . तदतिरिक्तं एतादृशानि औषधानि अद्यापि चिकित्साबीमे न समाविष्टानि यदि येषां औषधानि अधिकतया आवश्यकानि तेषां कृते चिकित्साबीमे समाविष्टानि सन्ति तर्हि तेषां समस्यानां समाधानं कर्तुं शक्यते। एतादृशं औषधं तुल्यकालिकरूपेण महत् भवति, केचन जनाः येषां तत्कालं आवश्यकता वर्तते, तेषां सामर्थ्यं न भवति, केचन जनाः येषां आवश्यकता नास्ति ते अद्यापि एतत् सेवन्ते अपि,एतादृशं औषधं वैद्यैः निर्धारितं भवेत्, औषधालयेषु वा चिकित्सासौन्दर्यसंस्थासु वा सुलभतया विहितं कर्तुं न उपयुक्तम् ।