समाचारं

OpenAI स्वीकुर्वति यत् सः ChatGPT पाठजलचिह्नं विकसयति, परन्तु आव्हानानां सामना करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य ५ दिनाङ्के Wall Street Journal इत्यस्य अनुसारं OpenAI इत्यनेन एकं साधनं विकसितं यत् ChatGPT इत्यनेन उत्पन्नं पाठं उच्चसटीकतया ज्ञातुं शक्नोति, परन्तु अद्यापि तत् न प्रकाशितम्। OpenAI इत्यनेन एतस्य प्रतिक्रियारूपेण स्वीकृतं यत् सः पाठजलचिह्नप्रौद्योगिक्याः अध्ययनं करोति, परन्तु अस्याः प्रौद्योगिक्याः अद्यापि बहवः आव्हानाः सन्ति इति अवदत् ।


चित्र स्रोतः Pexels

IT House इत्यस्य अनुसारं पाठजलचिह्नद्वारा OpenAI केवलं ChatGPT इत्यस्मात् पाठस्य अन्वेषणं कर्तुं केन्द्रीक्रियते, अन्यकम्पनीमाडलात् पाठं न । इदं ChatGPT इत्यनेन शब्दानां चयनस्य मार्गे लघु परिवर्तनं कृत्वा एतत् करिष्यति,मूलतः पाठे अदृश्यं जलचिह्नं निर्माय यत् पश्चात् पृथक् साधनेन ज्ञातुं शक्यते ।

OpenAI कथयति यत् पाठस्य जलचिह्नं पाठस्य उत्पत्तिं निर्धारयितुं उद्दिश्य वर्गीकाराः, मेटाडाटा च सह अन्वेष्यमाणानां अनेकसमाधानानाम् एकः अस्ति यद्यपि पाठजलचिह्नप्रौद्योगिकी केषुचित् सन्दर्भेषु उत्तमं कार्यं करोति तथापिपरन्तु अनुवादः, पुनर्लेखनं, विशेषवर्णानां निवेशनम् इत्यादीनां छेदनस्य सम्मुखे प्रभावः न्यूनीभवति । . तदतिरिक्तं, प्रौद्योगिकी कतिपयेषु समूहेषु, यथा अदेशीय-आङ्ग्लभाषिणः, असमानुपातिकरूपेण प्रभावं कर्तुं शक्नोति ।

एतेषां जटिलकारकाणां कारणात् तथा च सम्पूर्णे पारिस्थितिकीतन्त्रे तेषां सम्भाव्यप्रभावस्य कारणात् ओपनएआइ इत्यनेन उक्तं यत् सः पाठविशेषणप्रौद्योगिक्याः विषये सावधानीपूर्वकं शोधं प्रवर्तयिष्यति तथा च श्रव्यदृश्यसामग्रीणां प्रमाणीकरणसाधनानाम् प्राथमिकताम् अददात्।