समाचारं

“अमेरिकनजनाः पुनः लघुकाराः क्रेतुं त्वरन्ति”, फोर्डस्य मुख्याधिकारी : तदा एव वयं चीनीयविद्युत्कारैः सह स्पर्धां कर्तुं शक्नुमः

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] "अमेरिकनजनाः पुनः लघुकाराः स्नैप कर्तुं आरभन्ते, न तु यतोहि ते तानि क्रेतुं इच्छन्ति, अपितु यतोहि एतत् एकमेव कारं तेषां सामर्थ्यं भवति।

अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये अमेरिकन "Axios News Network" इत्यनेन अमेरिकादेशस्य एतां सामाजिकस्थितिः दर्शिता यत् अधिकविक्रयमूल्यानां कारणात् उच्चऋणव्याजदराणां च कारणात् अमेरिकनजनानाम् स्वप्नं नूतनं क्रेतुं अधिकं कठिनम् अस्ति cars. अतः लघुकारानाम् पुनरुत्थानम् सम्पूर्णतया एतानि यानानि सस्तीनि इति कारणेन एव भवति ।

चीनदेशस्य विद्युत्कारानाम् उच्चगुणवत्ता न्यूनमूल्यं च अमेरिकनवाहननिर्मातृभ्यः लघुतरं किफायतीकारं प्रति गन्तुं प्रेरितवान् इति अपि प्रतिवेदने दर्शितम्। अमेरिकी-वाहननिर्मातृभिः लघुकारस्य प्रक्षेपणं चीनीयविद्युत्वाहनैः सह स्पर्धां कर्तुं सर्वोत्तमः उपायः इति अद्यैव फोर्ड-मोटर-सङ्घस्य मुख्यकार्यकारी जिम् फार्ले-इत्यनेन विश्वासः कृतः ।

"अस्माभिः पुनः लघुकारानाम् प्रेम्णि पतितव्या, यत् अस्माकं समाजाय विद्युत्कारानाम् लोकप्रियतायाः च कृते अतीव महत्त्वपूर्णम् अस्ति" इति गार्जियनपत्रिकायाः ​​साक्षात्कारे फार्ले इत्यनेन उक्तं यत् यद्यपि स्वसहिताः बृहत्काराः सर्वेभ्यः रोचन्ते तथापि वाहनानां भारः महत्त्वपूर्णः विषयः अस्ति। "एतानि विशालानि विद्युत्काराः कदापि धनं न अर्जयिष्यन्ति: न्यूननिकेल-लिथियम-लोह-फॉस्फेट् (LFP) रसायनशास्त्रस्य उपयोगेन बैटरीषु अपि, यस्य मूल्यं ५०,००० डॉलरपर्यन्तं भवति, ते कदापि किफायती न भविष्यन्ति।


शेवरलेट् ट्रैक्स डेटा मानचित्र

अस्मिन् वर्षे अमेरिकादेशे लघुकारानाम् विक्रयः अन्येभ्यः वाहनवर्गेभ्यः अतिक्रान्तवान् इति वाहनसेवानां, आँकडासमूहस्य च कॉक्स आटोमोटिव इत्यस्य सूचना अस्ति । यदा अमेरिकी-वाहनविक्रयः वर्षस्य प्रथमार्धे प्रायः २% वर्धितः, तदा उपकम्पैक्ट् क्रॉसओवरस्य विक्रयः २०% अधिकं वर्धितः । इदानीं कॉम्पैक्ट्-कार-एसयूवी-इत्येतयोः अपि क्रमशः १८%, १२% च वृद्धिः अभवत्, पूर्ण-आकारस्य पिकअप-विक्रयः ४% न्यूनः अभवत् ।

परन्तु अद्यत्वे अमेरिकादेशे विक्रीयमाणाः लघुकाराः पूर्वस्मात् अपेक्षया अधिकविशालाः सन्ति तथा च प्रायः उपभोक्तृणां उच्चस्तरीयरुचिं बजटेन पूरयितुं मानकप्रौद्योगिक्याः सुरक्षाविशेषतानां च सह आगच्छन्ति

“किन्तु एतत् किफायतीत्वस्य आव्हानस्य अपि भागः अस्ति, यत्र उपभोक्तारः पञ्चवर्षपूर्वस्य अपेक्षया नूतनकारस्य कृते औसतेन ११,००० डॉलरं अधिकं दास्यन्ति,” इति प्रतिवेदने Cars.com इत्यस्य उद्योगस्य आँकडा-अन्तर्दृष्टेः वरिष्ठनिदेशिकायाः ​​Rebecca Lindland इत्यस्य उद्धरणं कृतम् अस्ति पञ्चवर्षेभ्यः अन्तः कारं न क्रीणीत, मूल्यस्य आघातः भवन्तः अनुभविष्यन्ति सः वास्तविकः भविष्यति" इति पेन्सिल्वेनिया विश्वविद्यालयस्य वरिष्ठा कारनिर्माता रेबेका लिण्ड्लैण्ड् अवदत्।

अस्य प्रवृत्तेः सर्वोत्तमम् उदाहरणं शेवरलेट् ट्रैक्स् अस्ति, यत् $21,495 तः आरभ्यते, जनरल् मोटर्स् इत्यनेन लघु एसयूवी इत्यस्य २०२४ मॉडल् इत्यस्य पुनर्निर्माणं कृतम् यत् एतत् बृहत्तरं सस्तां च भवति, परन्तु पूर्ववर्ती संस्करणात् अधिकानि विशेषतानि सन्ति आधारमॉडेल् अपि स्वचालित-आपातकालीन-ब्रेकिंग्, लेन-कीप्-सहायता इत्यादिभिः मानक-सुरक्षा-विशेषताभिः सह आगच्छति, यदा तु प्रीमियम-संस्करणं एप्पल्-कारप्ले, वाई-फाई-हॉटस्पॉट्, अनुकूली-क्रूज-नियन्त्रणं च सह आगच्छति, सर्वं $3 दशसहस्र-अमेरिकीय-डॉलर्-मूल्येन बहु अस्ति

फलतः शेवरलेट्-ट्रैक्स्-इत्यस्य उपभोक्तृणां अनुकूलता प्राप्ता, २०२३ तमस्य वर्षस्य प्रथमार्धस्य तुलने अस्य वाहनस्य विक्रयः २३०% वर्धितः । अन्ये उपसङ्कुचित-एसयूवी-वाहनानि, यथा माज्दा-कम्पनीयाः CX-30 ($24,995 प्रारम्भिकमूल्यं) तथा होण्डा-संस्थायाः HRV ($25,100 प्रारम्भिकमूल्यं) अपि शीघ्रं विक्रीयन्ते ।

"Axios News Network" इत्यनेन सूचितं यत् अन्तिमेषु वर्षेषु अमेरिकी-वाहननिर्मातृणां कृते यद्यपि शेवरलेट्-ट्रैक्स-सदृशानां लघु-एसयूवी-वाहनानां लोकप्रियतायाः कारणात् तेषां प्रवेश-स्तरीय-विपण्ये अद्यापि प्रतिस्पर्धां निर्वाहयितुं शक्यते, तथापि एतेषां कार-कम्पनीनां मूलतः लघुकाराः परित्यक्ताः आसन्

परन्तु अधुना फोर्ड, टेस्ला च सहितं ते ३०,००० डॉलरात् न्यूनमूल्येन लघुप्रवेशस्तरीयविद्युत्काराः प्रक्षेपणं कर्तुं योजनां कुर्वन्ति । अमेरिकनकारक्रेतृणां कृते किफायतीत्वं वास्तविकसमस्या इति प्रतिवेदने मन्यते, यत् जनान् यथार्थतया इच्छन्ति काराः त्यक्त्वा तेषां सामर्थ्ययुक्तानां कारानाम् पक्षे प्रेरयति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।