समाचारं

वुहाननगरे एकः प्रसिद्धः परियोजना प्रायः १०,००० युआन्-रूप्यकाणां न्यूनता अभवत्?प्रभारी विक्रयव्यक्तिः - अर्धवर्षे एकं अपि गृहं न विक्रीतम्

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता झाङ्ग जियाझेन् वुहानतः प्रतिवेदनं ददाति

"वानहे ऑप्टिक्स वैली इत्यस्य यूनिट् मूल्यं २०,००० युआन् इत्यस्मात् अधिकस्य पञ्जीकृतमूल्यात् वर्तमानविक्रयमूल्यं १२,५०० युआन् यावत् न्यूनीकृतम् अस्ति। एतत् दुर्भावनापूर्णं मूल्यं न्यूनीकरणं अस्ति। किं पुनः पञ्जीकृता अस्ति वुहान पूर्वसरोवरं नवीनप्रौद्योगिकीविकासक्षेत्रं (चीन प्रकाशिकी उपत्यका) अद्यतने प्रचारस्य मूल्यं न्यूनीकृतवान्, प्रायः 10,000 युआनपर्यन्तं, विकासकस्य नियमानाम् उल्लङ्घनस्य शङ्का अस्ति वा इति प्रारम्भिकचरणस्य गृहक्रेतृणां कृते सर्वाधिकं चिन्ताजनकः विषयः अभवत्।

कतिपयदिनानि पूर्वं वानहे गुआङ्गु इत्यस्य बहवः स्वामिनः "वुहान सिटी मेसेज बोर्ड्" इत्यत्र निवेदितवन्तः यत् वानहे गुआङ्गु परियोजनायां मूल्ये महती न्यूनता अभवत्, तथा च सम्बन्धितसक्षमप्राधिकारिभिः परामर्शं कृतवन्तः यत् "मूल्यकमीकरणं पञ्जीकृतमूल्यात् परं बहु बृहत् अस्ति वा" इति श्रेणीं च किं युक्तम्” इति ।

तस्य प्रतिक्रियारूपेण पूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रस्य प्राकृतिकसंसाधनयोजनाब्यूरो प्रतिक्रियाम् अददात् यत् "बाजारस्थित्यानुसारं उद्यमैः वाणिज्यिकगृहमूल्यानां समायोजनं विपण्यसंस्थानां स्वतन्त्रसञ्चालनस्य व्याप्तेः अन्तः अस्ति तथा च 1990 तमस्य वर्षस्य निषेधात्मकप्रावधानानाम् उल्लङ्घनं न करोति नियमाः विनियमाः च” इति ।

अवगम्यते यत् वानहे ऑप्टिक्स वैली परियोजना वुहान कल्चर एण्ड टूरिज्म ग्रुप् कम्पनी लिमिटेड (अतः "वुहान कल्चर एण्ड टूरिज्म ग्रुप" इति उच्यते) इत्यस्य सहायककम्पनी वुहान पर्सिमोन कल्चर टेक्नोलॉजी कम्पनी लिमिटेड इत्यनेन विकसिता अस्ति अगस्तमासस्य प्रथमे दिने वानहे ऑप्टिक्स वैली इत्यस्य विक्रयप्रबन्धकः वाङ्ग इति उपनाम चीन बिजनेस न्यूज इत्यस्य संवाददात्रे अवदत् यत् अस्मिन् वर्षे मेमासे कम्पनी निर्माणकम्पनी वुहान कन्स्ट्रक्शन इन्जिनियरिङ्ग् ग्रुप् इत्यनेन सह ऋणं परिशोधितवती, यस्य कुलक्षेत्रं १६०० वर्गमीटर् अस्ति, मूल्यं 18,000 युआन/ वर्गमीटर् परियोजनायाः भुक्तिं प्रतिपूर्तिं कर्तुं गण्यन्ते। "निर्माणकम्पनी गृहस्य एतत् भागं विक्रेतुं प्रासंगिकमार्गान् अन्विष्यति। विशिष्टमूल्यनिर्धारणे वयं न सम्बद्धाः। गृहस्य दाखिलीकरणस्य नामकरणस्य च उत्तरदायित्वं वयं केवलं स्मः। एकः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना वयं इच्छानुसारं मूल्यं न्यूनीकर्तुं न शक्नुमः .विक्रयविभागस्य सामान्यविक्रयमूल्यं १७,००० युआन् तः १८,००० युआन्/वर्गमीटर् यावत् भवति।”

उपरि उल्लिखितः वाङ्ग उपनामकः विक्रयप्रबन्धकः स्पष्टतया अवदत् यत् अचलसम्पत्बाजारस्य अधोगतिवातावरणात् परियोजनायाः विक्रयणस्य निश्चितदबावस्य सामना भवति। "गतवर्षस्य नवम्बरमासात् अस्मिन् वर्षे मेमासस्य अन्ते यावत् एकमपि गृहं न विक्रीतम्, जुलैमासे विक्रयणार्थं केवलं एकं गृहं पञ्जीकृतम्। अनुबन्धानुसारं परियोजना अस्मिन् वर्षे अन्ते वितरिता भविष्यति, तथा च... तदनन्तरं पूंजीनिवेशस्य मुद्दा समाधानं कर्तुं आवश्यकम् अस्ति।"

राज्यस्वामित्वयुक्ताः उद्यमपरियोजनाः सार्वजनिकविवादे पतन्ति

संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे मेमासस्य आरम्भे एव बहवः स्वामिनः निवेदितवन्तः यत् वानहे ऑप्टिक्स वैली परियोजनायां मूल्येषु महती कटौती अभवत्।

यथा, अस्मिन् वर्षे मे १७ दिनाङ्के केचन स्वामिनः "वुहान सिटी मेसेज बोर्ड" इत्यस्य माध्यमेन रिपोर्ट् कृतवन्तः परामर्शं च कृतवन्तः यत् "वान्हे ऑप्टिक्स वैली इत्यनेन प्रत्यक्षतया मूल्यं ५,००० युआन् न्यूनीकृतम्, गुणवत्तायाः वितरणस्य च गारण्टी अस्मिन् वर्षे जूनमासस्य ५ दिनाङ्के भवितुम् अर्हति वा?" an owner also consulted, Wanhe Optics Valley मे मासे मूल्येषु तीव्रं न्यूनीकरणेन पूर्वस्वामिनः हितस्य हानिः अभवत् किं एषः व्यवहारः नूतनव्यापारिकगृहविक्रयणस्य प्रासंगिकप्रक्रियाणां अनुपालने अस्ति?

प्रासंगिकस्वामिनः मते २०२२ तमस्य वर्षस्य प्रथमार्धे यदा उद्घाटिता तदा वानहे ऑप्टिक्स वैली परियोजनायाः पञ्जीकृतमूल्यं प्रायः २३,००० युआन्/वर्गमीटर् आसीत्, तथा च प्रायः १९,००० युआन्/वर्गमीटर् इत्यस्य रियायतीमूल्येन विक्रीतम्, यदा तु हाले एव न्यूनतमं विक्रयमूल्यं केवलं प्रायः १४,००० युआन्/वर्गमीटर् आसीत् ।

(वुहान-अचल-संपत्ति-विपणिकाः पूर्वं वानहे ऑप्टिक्स-उपत्यकायाः ​​मूल्य-कमीकरण-सूचनाः प्रकाशितवन्तः । चित्रस्य स्रोतः : सिहाई व्यूइंग्)

अस्मिन् विषये पूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रस्य प्राकृतिकसंसाधननियोजनब्यूरो इत्यनेन अन्वेषणानन्तरं उक्तं यत् प्रारम्भिकपदे वानहे प्रकाशिकीउपत्यकायाः ​​पूर्वविक्रययोजनायां पंजीकृतमूल्यं प्रायः २३,१२४ युआन्/वर्गमीटर् आसीत्, तथा च... औसतव्यवहारमूल्यं प्रायः १८,३०० युआन्/वर्गमीटर् आसीत् । "कम्पनी-निर्माणपक्षयोः ऋणविवादस्य कारणात् केचन गृहाणि निर्माणपक्षे स्थानान्तरितानि। अधुना एव धनं निष्कासयितुं निर्माणपक्षेण न्यूनमूल्येन गृहाणि विक्रीताः, अधिकतममूल्यकमीकरणं प्राप्तम् ६,००० युआन्/वर्गमीटर्।"

"वाणिज्यिक आवासस्य मूल्यं विकासकम्पनीद्वारा स्वतन्त्रतया विपण्यआपूर्तिमागधानुसारं निर्धारितं भवति। तस्मिन् एव काले अन्तिमव्यवहारमूल्यं गृहक्रेतृणा सह अनुबन्धद्वारा सहमतं भवति, परन्तु तत् पञ्जीकृतमूल्यात् अधिकं न भविष्यति पूर्व-विक्रय-योजना।

अस्य अपि अर्थः अस्ति यत् उपर्युक्त उत्तरानुसारं गृहविक्रयप्रक्रियायाः समये विकासकस्य मूल्यक्षयः स्वतन्त्रः मूल्यनिर्धारणव्यवहारः अस्ति मूल्यनिवृत्तिपरिधिस्य स्पष्टसीमा नास्ति, तथा च एतत् अवैधं अवैधं वा नास्ति

ज्ञातव्यं यत् ३१ जुलै दिनाङ्के झेङ्गझौ आवाससुरक्षाविभागेन घोषितं यत् सः वाणिज्यिक आवासस्य विक्रयमूल्यमार्गदर्शनं रद्दं करिष्यति विकासकम्पनयः विक्रयणस्य कृते स्वकीयाः मूल्यानि निर्धारयितुं शक्नुवन्ति अथवा विक्रयपूर्वस्य अनुज्ञापत्रदाखिलीकरणप्रक्रियायाः माध्यमेन गन्तुं शक्नुवन्ति। परन्तु सम्प्रति वुहान-नगरस्य प्रासंगिकविभागेभ्यः कोऽपि आधिकारिकदस्तावेजः नास्ति यत् वाणिज्यिक-आवासस्य मूल्यसीमायाः रद्दीकरणस्य स्पष्टतया प्रस्तावः अस्ति ।

कार्य-वेतन-आवासस्य मूल्यविक्रयस्य महती न्यूनतायाः समस्या अस्ति वा इति विषये संवाददाता गृहक्रेतुः नामधेयेन वानहे ऑप्टिक्स-उपत्यकायाः ​​विक्रयविभागे जू उपनामस्य प्रबन्धकस्य परामर्शं कृतवान् तस्य पुष्टिः अभवत् यत् वानहे ऑप्टिक्स-उपत्यकायां अद्यापि न्यूनमूल्यानि गृहाणि विक्रयणार्थं सन्ति, यत्र विक्रय-एककस्य मूल्यं १३,८०० युआन्/वर्गमीटर् परिमितम् अस्ति, यत् कार्य-वेतन-आवासस्य बराबरम् अस्ति, अद्यापि केचन गृहाणि उपलभ्यन्ते समाचारानुसारं परियोजनायाः प्रारम्भिकविक्रयमूल्यं १७,००० युआन्/वर्गमीटर् अधिकं भवति ।

अवगम्यते यत् वानहे ऑप्टिक्स वैली, या ऑप्टिक्स वैली बौद्धिकसम्पत्ति अन्तर्राष्ट्रीयसहकारकेन्द्र (IPIC) इति अपि ज्ञायते, तत्र कुलम् ९०८ वाणिज्यिक, वाणिज्यिक, आवासीयपरियोजनानि सन्ति तेषु परियोजनायाः सहायकसुविधारूपेण आवासीयभवनानि प्रदत्तानि सन्ति, यत्र कुलम् ४०० यूनिट् सन्ति । विक्रयपूर्वप्रमाणपत्रे अभिलेखितायाः मूल्यसूचनायाः अनुसारं परियोजनायाः प्रथमवारं 22 जुलाई 2022 दिनाङ्के विक्रयपूर्वस्य अनुज्ञापत्रं प्राप्तम्।उच्च-उच्चभवनस्य 2-a इत्यस्य औसतं पञ्जीकृतं मूल्यं 23,340 युआन/वर्गमीटर्, तथा लघु उच्च-उच्चभवनस्य औसतं पंजीकृतं मूल्यं 24,000 युआन/वर्गमीटर् अस्ति।

वानहे ऑप्टिक्स वैली परियोजना हुबेई प्रान्ते शीर्षदशसांस्कृतिक उद्यमानाम् एकेन वुहान सांस्कृतिकपर्यटनसमूहेन संयुक्तरूपेण निर्मितवती अस्ति, यत्र वुहान डोंग्यिन् औद्योगिक उद्यानं वुहान ऑप्टिक्स वैली बौद्धिकसंपत्तिगठबन्धनं च अस्ति

वनहे ऑप्टिक्स वैली इत्यस्य आधिकारिकप्रचारसामग्रीणां अनुसारं ऑप्टिक्स वैली बौद्धिकसम्पत्त्याः अन्तर्राष्ट्रीयसहकारकेन्द्रस्य (IPIC) निर्माणं संचालितं च वुहान सांस्कृतिकपर्यटनसमूहेन भवति, यत्र कुलनिवेशः २ अरब युआन् इति योजनाकृतः अस्ति आवासीयभवनानां अतिरिक्तं अस्मिन् मुख्यौ औद्योगिकभवनद्वयं यस्य कुलक्षेत्रं ९६,००० वर्गमीटर् अस्ति तथा च ऑप्टिक्स वैली बौद्धिकसम्पत्तिप्रदर्शनकेन्द्रं च अस्ति यस्य क्षेत्रफलं प्रायः ३,००० वर्गमीटर् अस्ति, यत् सम्पन्नं कृत्वा वितरितुं योजना अस्ति २०२४ तमे वर्षे ।

परियोजनायाः भुक्तिविषये विवादस्य कारणेन अस्थायीरूपेण कार्यं स्थगितम् आसीत्

आधिकारिकसूचनाः दर्शयति यत् वुहानसंस्कृतिपर्यटनसमूहस्य स्थापना २०२३ तमस्य वर्षस्य फरवरी-मासस्य २८ दिनाङ्के अभवत् ।अस्य गठनं मूल-वुहान-पर्यटनसमूहस्य, वुहान-सांस्कृतिकनिवेशसमूहस्य, वुहान-वेनक्सिङ्ग-कम्पनीयाः च विलयेन अभवत् तथा वुहाननगरे क्रीडासंपत्तिसञ्चालनमञ्चः।

हालवर्षेषु वुहान सांस्कृतिकपर्यटनसमूहेन सांस्कृतिकपर्यटनउत्पादानाम् निर्माणं कृतम् यथा Zhiyinhao, Yellow Crane Tower at Night, East Lake Greenway, Yangtze River Light Show च, तथा च मध्यचीनराष्ट्रीयडिजिटलप्रकाशनस्थानस्य (Zhigu Cultural Industrial Park) निर्माणं संचालनं च कृतम् तथा वुहाननगरे ऑप्टिक्स वैली अन्तर्राष्ट्रीयनवीसंस्कृतिः ई-क्रीडाकेन्द्रं तथा अन्ये प्रमुखाः सांस्कृतिकाः औद्योगिकपार्कपरियोजनानि।

औद्योगिकनिकुञ्जे आवासीयपरियोजनानां समर्थनरूपेण वुहानपूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रस्य ऑप्टिक्सवैलीपूर्वखण्डे स्थिताः वानहे ऑप्टिक्स् उपत्यका तथा वुहान ऑप्टिक्स वैली वानहे जिंगजी इत्येतौ द्वौ अपि विक्रयणार्थं स्तः विक्रयणं अधिकं प्रवर्धयितुं अस्मिन् वर्षे एप्रिलमासे चीन-महासागरनिर्माणप्रबन्धनेन वुहान-आप्टिक्स-उपत्यकायाः ​​वानहे-जिंगजी-परियोजनया सह अनुबन्धः कृतः यत् ग्राहकाय परियोजना-परामर्शः, बाजार-अनुसन्धानं, विपणन-नियोजनं, विक्रयणं च इत्यादीनां व्यावसायिक-विपणन-एजेन्सी-सेवानां प्रदातुं शक्यते सेवाः ।

"२०२३ तमस्य वर्षस्य वुहान-नगरस्य सर्वकारस्य कार्यप्रतिवेदने स्पष्टतया उक्तं यत्: ऑप्टिक्स-उपत्यकायाः ​​बौद्धिक-सम्पत्त्याः अन्तर्राष्ट्रीय-सहकार-केन्द्रस्य निर्माणं प्रवर्तयन्तु तथा च राष्ट्रिय-बौद्धिक-सम्पत्त्याः संरक्षण-प्रदर्शनक्षेत्रस्य निर्माणं कुर्वन्तु वानहे-उत्कृष्टि-उपत्यकायाः ​​परियोजनायाः बाह्यप्रचारे उक्तं यत् परियोजनायाः... "वुहान नगरज्ञानम्" तस्मिन् एव अवधिमध्ये सम्पत्तिअधिकारः "14th पञ्चवर्षीययोजनारूपरेखा", समाप्तेः अनन्तरं, मध्यचीने अग्रणीपरिमाणेन, उच्च ऊर्जास्तरेन, पूर्णकार्यैः च बौद्धिकसम्पत्त्याधिकारस्य अनन्यभौतिकसमागमक्षेत्रं भविष्यति।

ज्ञातव्यं यत् अनेकेषां स्वामिनः प्रतिवेदनानुसारं वानहे ऑप्टिक्स वैली परियोजनायाः निर्माणप्रगतिः २०१३ तः अतीव मन्दः अस्ति, तेषां चिन्ता अस्ति यत् निर्माणं स्थगितम् भविष्यति, अन्ते यावत् आवासस्य वितरणं यथानिर्धारितं न भविष्यति इति अस्य वर्षस्य । अस्मिन् वर्षे एप्रिलमासस्य १२ दिनाङ्के पूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रस्य प्राकृतिकसंसाधननियोजनब्यूरोनिर्माणब्यूरो च प्रतिक्रियाम् अददात् यत् सत्यापनानन्तरं केचन प्रारम्भिकाः परियोजनाभुगतानानि न निश्चिन्ताः, यस्य परिणामेण निर्माणं मन्दं जातम्, तथा च वर्षस्य अन्ते कार्यं पुनः आरब्धम् प्रयाण। "परियोजनया वर्षस्य (२०२४) अनन्तरं पुनः आरम्भार्थं आवेदनं न कृतम्। मुख्यकारणं निर्माण-एककस्य निर्माण-एककस्य च मध्ये परियोजना-भुगतानस्य विषयाः सन्ति। निर्माण-एककस्य निर्माणं न आरब्धम्। परियोजनायाः वितरणसमयः तदनुसारम् the contract is December 31, 2024. निर्माण-एककेन, निर्माण-एककेन मैत्रीपूर्णं सक्रिय-सञ्चारं च निर्वाहितम्, परियोजना च पुनः कार्यं आरब्धा अस्ति।”.

४ जुलै दिनाङ्के प्राकृतिकसंसाधननियोजनब्यूरो तथा पूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रस्य निर्माणब्यूरो च पुनः प्रतिक्रियाम् अददात् यत् वानहे प्रकाशिकी उपत्यकायाः ​​सार्वजनिकक्षेत्रे सीढ्याः रेलिंग्, बाह्यखिडकीकाचस्थापनं, आन्तरिकपुटीपेन्टिङ्गनिर्माणं च कार्यं करोति परियोजना प्रचलति स्म, स्थले कार्यस्य निलम्बनं नासीत् ।

वानहे ऑप्टिक्स वैली परियोजनायाः निर्माणविषयाणां विषये संवाददाता अगस्तमासस्य प्रथमदिनाङ्के वुहानसांस्कृतिकपर्यटनसमूहं फ़ोनं कृतवान् ।फ्रण्ट् डेस्ककर्मचारिभिः वाङ्ग उपनामस्य उपर्युक्तस्य विक्रयप्रबन्धकस्य साक्षात्कारार्थं समन्वयः कृतः तथा च प्रासंगिकस्थितेः परिचयः कृतः यत् "गतवर्षस्य नवम्बरमासात् यावत् अस्मिन् वर्षे मे-मासस्य अन्ते परियोजनायां कोऽपि प्रगतिः नासीत् परियोजनायाः कृते निर्माणदलस्य वितरणसमस्यानां सामना भविष्यति” इति ।

"वर्तमानं स्थावरजङ्गमविपणनं सम्यक् न गच्छति, अस्य विपणस्य च उन्मूलनं कठिनम् अस्ति। एकः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना कम्पनी मूल्यानि न्यूनीकर्तुं (निधिं निष्कासयितुं) न शक्नोति। मूलतः कम्पनी निर्माणकम्पनीया सह तस्य विषये वार्तालापं कर्तुम् इच्छति स्म कार्यक्षतिपूर्तियुक्ता आवासयोजना, परन्तु स्वामिनः शिकायतया निर्माणकम्पनी इदानीं तत् कर्तुं न इच्छति इति अहम् एतां योजनां स्वीकुर्वन् अस्मि" इति उपर्युक्तः विक्रयप्रबन्धकः वाङ्गः अवदत्।

(सम्पादक: शि यिंगजिंग समीक्षा: टोंग हैहुआ प्रूफरीडिंग: यान युक्सिया)