समाचारं

विशेषज्ञाः - आवासमूल्य-आय-अनुपातः महतीं न्यूनीकृतः, निवासिनः गृहक्रयणस्य दबावः च महतीं न्यूनीकृतः अस्ति, अचल-सम्पत्-निवेशस्य मूल्यं क्रमेण स्पष्टं भवति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा आवासमूल्यानि पतन्ति तथा निवासिनः प्रयोज्य-आयः वर्षे वर्षे वर्धते तथा तथा निवासिनः गृहक्रयणस्य दबावः प्रभावीरूपेण न्यूनीकरोति।हुआ शाओ/मानचित्रकला

 


एकतः निवासिनः आयः निरन्तरं वर्धमानाः सन्ति, अपरतः आवासमूल्यानि पतन्ति च, निवासिनः गृहक्रयणस्य दबावः प्रभावीरूपेण न्यूनीकरोतिबंधकव्याजदरेषु पर्याप्तं न्यूनीकरणं, तथैव गृहक्रयणसहायता, करमुक्तिः इत्यादीनां नीतीनां कारणात् निवासिनः गृहक्रयणस्य व्ययस्य अधिकं न्यूनीकरणं जातम्

सु ज़ियोंग, शहरी एवं क्षेत्रीय शासन संस्थान द्वारा पाठ
अन्तिमेषु वर्षेषु मम देशस्य अचलसम्पत्विपण्ये चक्रीयसमायोजनं जातम् अस्ति, यत्र शिखरस्य तुलने आवासीयविक्रयक्षेत्रं प्रायः ५०% न्यूनीकृतम् अस्ति । आवासमूल्यानां न्यूनतायाः, वर्षे वर्षे निवासिनः प्रयोज्य-आयस्य वृद्ध्या च निवासिनः गृहक्रयणस्य दबावः प्रभावीरूपेण न्यूनीकरोति
आवासमूल्य-आय-अनुपातः एकः महत्त्वपूर्णः सूचकः अस्ति यः निवासिनः गृहक्रयणार्थं दबावं प्रतिबिम्बयति । २०१९ तमस्य वर्षस्य मध्यभागे वयं ३५ विशिष्टेषु बृहत्-मध्यम-आकार-नगरेषु आवास-मूल्य-आय-अनुपातस्य विषये सांख्यिकीय-विश्लेषणं कृतवन्तः । पञ्चवर्षेभ्यः अनन्तरं वयं पुनः समानकैलिबरेण एतत् सूचकं क्रमेण व्यवस्थितवन्तः परिणामेषु ज्ञातं यत् ३५ बृहत्-मध्यम-आकार-नगरेषु आवास-मूल्य-आय-अनुपातः २०१९ तमे वर्षे १६.०३ तः अस्मिन् वर्षे ११.८७ यावत् न्यूनीकृतः अस्ति २६% न्यूनता । एषः सूचकपरिवर्तनः वस्तुनिष्ठवास्तविकतायाः अधिकं पुष्टिं करोति यत् निवासिनः गृहक्रयणार्थं दबावः प्रभावीरूपेण न्यूनीकरोति।

━━━━

मूल्य-आय-अनुपातस्य महती न्यूनता अभवत्

निवासिनः गृहक्रयणस्य दबावः प्रभावीरूपेण न्यूनीकरोति
२०१९ तमस्य वर्षस्य मध्यभागे वयं ३५ बृहत्-मध्यम-आकारस्य नगरेषु (४ नगरपालिकासु + प्रान्तीयराजधानीनगरेषु + पृथक् राज्यनियोजनाधीननगरेषु) गृहमूल्य-आय-अनुपातस्य विश्लेषणं कृतवन्तः परिणामेषु ज्ञातं यत् औसतगृहमूल्यं-)। ३५ बृहत्-मध्यम-आकार-नगरेषु आय-अनुपातः १६.०३ आसीत्, यत्र शेन्झेन्, बीजिंग, ज़ियामेन्, शङ्घाई, फूझौ, तियानजिन्, ग्वाङ्गझौ, हाङ्गझौ, नानजिङ्ग्, किङ्ग्डाओ च शीर्षदशसु स्थानेषु सन्ति, यत्र आवासमूल्य-आय-अनुपातः अस्ति शेन्झेन्-बीजिंग-नगरयोः क्रमशः ३९.७६, ३४.५४ च यावत् भवति । अन्तर्राष्ट्रीयरूपेण स्वीकृतगृहमूल्य-आय-अनुपात-मानकानां अनुसारं उचित-परिधिः ६ तः ७ पर्यन्तं भवितुमर्हति ।यिन्चुआन्-इत्येतत् विहाय आँकडासु समाविष्टानि ३५ बृहत्-मध्यम-आकार-नगराणि सर्वाणि एतां मानक-परिधिं अतिक्रमन्ति यद्यपि मम देशः परिपक्वाः विकसिताः देशाः च सामाजिकविकासस्य भिन्न-भिन्न-पदेषु सन्ति तथापि केवलं अन्तर्राष्ट्रीय-मानकैः सह तुलना कर्तुं न शक्यते तथापि एषः आँकडा सामान्यतया निवासिनः गृहक्रयणस्य दबावस्य वास्तविकतां प्रतिबिम्बयति |.
पञ्चवर्षेभ्यः अनन्तरं स्थावरजङ्गमविपण्ये गहनसमायोजनं जातम् अस्ति यत् वयं पुनः एकवारं ३५ बृहत्मध्यम-आकारस्य नगरानां आवासमूल्य-आय-अनुपातस्य विश्लेषणं तुलनां च कर्तुं समान-कैलिबरस्य उपयोगं कृतवन्तः (तुलनासुलभतायै वयं अद्यापि... सन्दर्भसूचकरूपेण ३६.६ वर्गमीटर् प्रतिव्यक्तिं आवासक्षेत्रं)। परिणामानि दर्शयन्ति यत् अधिकांशनगरेषु आवासमूल्य-आय-अनुपातस्य महती न्यूनता अभवत्, यत्र औसत-आवासमूल्य-आय-अनुपातः १६.०३ तः ११.८७ यावत् पतितः, समग्ररूपेण न्यूनता २६% यावत् अभवत् अस्य आँकडानां परिणामाः दर्शयन्ति यत् गृहमूल्यानां आयस्य अनुपातेन सह शीर्षदशनगराणि शेन्झेन्, शङ्घाई, बीजिंग, ज़ियामेन्, गुआंगझू, हाङ्गझौ, तियानजिन्, फूझोउ, नानजिंग्, हाइको च सन्ति नगरीयवितरणस्य दृष्ट्या ते सर्वे विकसिताः सन्ति पूर्वदिशि स्थितानि नगराणि यद्यपि गृहमूल्य-आय-अनुपातः उच्चपक्षे अस्ति, परन्तु एतानि नगराणि उद्योगेन जनसंख्यायाश्च समर्थितानि सन्ति, विपण्यस्य च क्रयशक्तिः प्रबलः अस्ति
गृहमूल्य-आय-अनुपातस्य पञ्चवर्षीयपरिवर्तनं दृष्ट्वा, सर्वाधिकं स्पष्टं न्यूनता किङ्ग्डाओ-नगरे अभवत्, यत्र गृहमूल्य-आय-अनुपातः २०१९ तमे वर्षे १८.३५ तः ९.६१ यावत् न्यूनीभूतः, यत् ४८% पर्यन्तं न्यूनता अभवत् ताइयुआन्, गुइयाङ्ग च अपि ४०% न्यूनता, ताइयुआन् १३.४४ तः ८.०७ , गुइयाङ्ग १०.५५ तः ६.२९ यावत् न्यूनः अभवत् ।
द्वितीयस्तरीयनगरेषु नानजिंग्, फुझौ, निङ्गबो, नान्चाङ्ग, शिजियाझुआङ्ग, झेङ्गझौ, जिनान्, चोङ्गकिङ्ग्, डालियान्, लान्झौ, हार्बिन्, चाङ्गचुन्, होहोट् इत्यादिषु नगरेषु तेषां गृहमूल्यानां आयस्य अनुपातस्य ३०% अधिकं न्यूनता अभवत् । . प्रथमस्तरीयनगरेषु शङ्घाई-नगरस्य आवासमूल्य-आय-अनुपातः सर्वाधिकं लघुः अभवत्, केवलं १%, यत् सूचयति यत् शङ्घाई-नगरस्य आवास-मूल्यानि अद्यापि प्रबलाः सन्ति, निवासिनः प्रयोज्य-आयस्य समानसमये प्रायः वर्धमानाः एव सन्ति, यः श्रेणीं प्राप्नोति प्रथमं आवासमूल्येषु, आवासमूल्य-आय-अनुपातः अस्ति यः पञ्चवर्षपूर्वस्य अपेक्षया न्यूनः अस्ति, परन्तु तदपि ३४.६३ मूल्येन सूचीयां शीर्षस्थाने अस्ति २५% न्यूनीकृत्य २०१९ तमे वर्षे द्वितीयस्थानात् तृतीयस्थानं प्राप्तवान् ।
२०१९ तमे वर्षे केवलं ६ नगरेषु एक-अङ्कीय-आवास-मूल्य-आय-अनुपातः आसीत्, परन्तु अस्मिन् वर्षे एक-अङ्कीय-आवास-आय-अनुपातेन १८ नगराणि सन्ति तेषु यिनचुआन्, होहहोट्, उरुम्की, चाङ्गशा, गुइयांग्, इत्यादीनि सन्ति । शेन्याङ्ग, चाङ्गचुन् च अन्तर्राष्ट्रीयमानकानां अधः (६ तः ७ पर्यन्तं) पतिताः ।
वस्तुतः अस्माकं आँकडानि केवलं ३५ बृहत् मध्यमाकारनगरानां कृते सन्ति यदि सांख्यिकीयव्याप्तिः सर्वेषु प्रान्तस्तरीयनगरेषु विस्तारिता भवति तर्हि औसतमूल्य-आय-अनुपातः अधिकं न्यूनीकरिष्यते |. वर्षाणां गहनसमायोजनेन अधिकांशतृतीयचतुर्थस्तरीयनगरेषु आवासमूल्यानि एतावत् समायोजितानि यत् तेषां अतिविक्रयः अपि अभवत् यथा - पूर्वोत्तरप्रान्तत्रयेषु प्रान्तीयराजधानीनगरेषु अपि गृहमूल्यं आय-अनुपातः केवलं ६.४५ तः ७.३१ पर्यन्तं भवति हेगाङ्ग-नगरे गृहमूल्य-आय-अनुपातः केवलं २.४८ (२०२३ तमे वर्षे नगरनिवासिनां प्रयोज्य-आयः २८,७०० युआन् अस्ति, यदा तु गृहस्य मूल्यं १,९४८ युआन्/वर्गमीटर् इति दर्शितम् अस्ति), यत् अन्तर्राष्ट्रीय-स्वीकृत-मानकात् दूरं न्यूनम् अस्ति मूल्यम्‌।
आवासमूल्य-आय-अनुपातस्य महती न्यूनता एकतः अन्तिमेषु वर्षेषु आवासमूल्यानां पतनस्य कारणेन, अपरतः च निवासिनः प्रयोज्य-आयस्य निरन्तरवृद्धेः कारणम् अस्ति २०१८ तमे वर्षे राष्ट्रव्यापिरूपेण नगरनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आयः केवलं ३९,३०० युआन् आसीत् । आवासमूल्यानां दृष्ट्या चीनगृहमूल्यविपण्यजालस्य आँकडानुसारं पञ्चवर्षपूर्वं राष्ट्रियमध्यमगृहमूल्यं १३ लक्षं युआन् आसीत्, वर्तमानकाले आवासमूल्यं १२ लक्षं युआन् यावत् न्यूनीकृतम् अस्ति एकतः निवासिनः आयः निरन्तरं वर्धमानाः सन्ति, अपरतः आवासमूल्यानि पतन्ति च, निवासिनः गृहक्रयणस्य दबावः प्रभावीरूपेण न्यूनीकरोति

━━━━

नीतयः निरन्तरं लाभं प्राप्नुवन्ति

गृहक्रयणस्य व्ययः महती न्यूनीभवति
यथा यथा अचलसम्पत्-आपूर्ति-माङ्गयोः सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, तथैव मम देशस्य अचल-सम्पत्त्याः नियमनं अपि पूर्वं "कठिनीकरणात्" "शिथिलीकरणाय" गतं, विशेषतः माङ्गपक्षं लक्ष्यं कृत्वा नीतयः निरन्तरं अनुकूलिताः अभवन्
३० अप्रैल दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या प्रथमवारं विद्यमानस्य अचल-सम्पत्त्याः पचनाय, वृद्धिशील-आवासस्य अनुकूलनार्थं च नीतीनां उपायानां च विषये शोधस्य समन्वयस्य आवश्यकता प्रस्ताविता ऋणनीतीः, यत्र पूर्वभुक्ति-अनुपातं १५% यावत् न्यूनीकर्तुं तथा च ब्याज-दर-निम्न-सीमायाः रद्दीकरणं, किफायती-आवास-पुनर्वित्तपोषणस्य आरम्भः इत्यादयः सन्ति । जूनमासस्य ७ दिनाङ्के राज्यपरिषदः कार्यकारीसभायां प्रस्तावः कृतः यत् अस्माभिः अचलसम्पत्विपण्ये आपूर्तिमाङ्गसम्बन्धे नूतनपरिवर्तनानि पूर्णतया अवगन्तुं, उच्चगुणवत्तायुक्तानां आवासानाम् कृते जनानां नूतनानां अपेक्षाणां अनुपालनं करणीयम्, कार्यान्वयनस्य प्रवर्धनार्थं च प्रयत्नः करणीयः 30 जुलाई दिनाङ्के प्रवर्तितानां नीतीनां उपायानां च केन्द्रीयसमित्याः राजनैतिकब्यूरो-समित्या अग्रे बलं दत्तम् यत्, अचलसम्पत्-बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं नूतनानां नीतीनां कार्यान्वयनम् आवश्यकम्, संयोजनस्य पालनम् विद्यमानस्य स्टॉकस्य पचनं कृत्वा वृद्धिं अनुकूलितुं, किफायती आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणस्य सक्रियरूपेण समर्थनं कर्तुं, आवासस्य वितरणं अधिकं सुनिश्चितं कर्तुं, अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरयितुं च।
सम्पूर्णे २०२३ तमे वर्षे ६०० तः अधिकाः अचलसम्पत्-शिथिलीकरणनीतयः प्रवर्तयिष्यन्ति ।अस्मिन् वर्षे यावत् नीतयः निरन्तरं वर्धन्ते, अधुना यावत् ५०० तः अधिकाः नीतयः प्रवर्तन्ते, नीतिवातावरणं च इतिहासे सर्वाधिकं शिथिलं चरणं प्राप्तवान्
प्रथमं प्रतिबन्धकनीतीनां क्रमेण निवृत्तिः । अचलसम्पत्-विनियमनस्य कठोरीकरणचक्रे क्रयप्रतिबन्धाः, विक्रयप्रतिबन्धाः, ऋणप्रतिबन्धाः, मूल्यप्रतिबन्धाः च इत्यादीनि प्रतिबन्धकनीतयः नियमनस्य मुख्यस्वरः अभवन् इतिहासस्य । एतावता ५० तः अधिकेषु नगरेषु क्रयप्रतिबन्धनीतिः उत्थापितः अथवा शिथिलः अभवत् बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, सान्या, हाइको, तियानजिन् इत्यादिषु स्थानेषु केचन क्षेत्राणि विहाय देशस्य सर्वेषु नगरेषु क्रयप्रतिबन्धाः पूर्णतया उत्थापिताः सन्ति
क्रयप्रतिबन्धनीतीनां शिथिलीकरणस्य अतिरिक्तं विभिन्नस्थानेषु अचलसम्पत्नियन्त्रणनीतीनां अनुकूलनस्य प्रक्रियायां विक्रयप्रतिबन्धाः, ऋणप्रतिबन्धाः, मूल्यप्रतिबन्धाः च क्रमेण उत्थापिताः भवन्ति विशेषतः ३१ जुलै दिनाङ्के झेङ्गझौ-नगरेण वाणिज्यिक-आवास-विक्रय-मूल्य-मार्गदर्शनस्य रद्दीकरणस्य घोषणा कृता । अस्य अर्थः अपि अस्ति यत् विकासकानां मूल्यानां समायोजनस्य अधिकारः दत्तः । “विपण्य + सुरक्षा” आवास-आपूर्ति-व्यवस्थायाः स्थापनायाः सह वाणिज्यिक-आवासः पूर्णतया विपण्यां पुनः आगमिष्यति ।
द्वितीयं ऋणव्याजदराणि न्यूनीकृतानि, आवासक्रयणस्य व्ययः न्यूनीकृतः च। पञ्चवर्षपूर्वं एलपीआर-बेन्चमार्क-व्याजदरः क्रयण-ऋण-प्रतिबन्ध-नीतेः प्रभावात् प्रथम-द्वितीय-गृह-ऋणस्य व्याज-दराः विभिन्नेषु स्थानेषु वर्धिताः सन्ति ५.३८% आसीत्, व्याजदराणि च सामान्यतया ५% तः २०% पर्यन्तं वर्धितानि । द्वितीयगृहऋणस्य व्याजदराणि सामान्यतया १०% तः ३०% यावत् वर्धन्ते । २०१९ तमस्य वर्षस्य अगस्तमासे एलपीआर-सुधारस्य अनन्तरं बंधकव्याजदरेषु अद्यावधि नववारं न्यूनता अभवत् । अस्मिन् वर्षे फेब्रुवरी-मासस्य २० दिनाङ्के पञ्चवर्षेषु एलपीआर २५ आधारबिन्दुभिः न्यूनीकृत्य २२ जुलै दिनाङ्के पुनः १० आधारबिन्दुभिः न्यूनीकृत्य ३.८५% अभवत्;
व्याजदरे कटौतीयाः अस्य दौरस्य अनन्तरं ५ वर्षीयः बंधकव्याजदरः पुनः अभिलेखात्मकं न्यूनतमं स्तरं प्राप्तवान् । चतुर्णां प्रमुखानां प्रथमस्तरीयनगराणां उदाहरणरूपेण गृहीत्वा, बीजिंग, शङ्घाई, शेन्झेन् च इत्येतयोः नवीनतमाः बंधकव्याजदराः प्रथमगृहस्य कृते ३.४%, बीजिंगनगरस्य द्वितीयगृहस्य कृते ३.८% (पञ्चमस्य रिंगरोड्-अन्तर्गतं) इति समायोजिताः सन्ति/ पञ्चम-रिंग-मार्गस्य बहिः (३.६%), तथा ३.८% (शहरीक्षेत्रे)/शङ्घाई-नगरस्य पञ्चम-रिंग-मार्गस्य बहिः ३.६% (मुक्तव्यापारक्षेत्रं लिङ्गाङ्ग-नवक्षेत्रं, जियाडिंग्, किङ्ग्पु, सोङ्गजियाङ्ग्, फेङ्गक्सियन्, बाओशान्, जिनशान्) । तथा शेन्झेन् ३.८% । व्याजदराणां निम्नसीमा समाप्तं कृत्वा ग्वाङ्गझौ-नगरे नवीनतमाः बंधकव्याजदराः प्रथमगृहस्य ३.१% द्वितीयगृहस्य ३.७% च समायोजिताः सन्ति गुआङ्गझौ, फोशान्, सुझोउ इत्यादिषु स्थानेषु केषाञ्चन बङ्कानां प्रथमगृहऋणव्याजदराणि २.९% अथवा २.९५% इत्येव न्यूनानि अपि सन्ति ।
पञ्चवर्षपूर्वं बंधकव्याजदराणां स्तरस्य तुलने, न्यूनता 2 प्रतिशताङ्कपर्यन्तं वा अतिक्रान्तवान् वा 30 वर्षाणां कृते 1 मिलियन युआनस्य ऋणस्य आधारेण तथा च समानमूलधनव्याजस्य आधारेण, व्याजव्ययस्य रक्षणं न्यूनातिन्यूनं 200,000 यावत् कृतम् अस्ति ३,००,००० युआन् ।
न केवलं ऋणव्याजदरेण न्यूनीकृता, अपितु विभिन्नस्थानेषु कार्यान्वितानां नगरविशिष्टनीतीनां मध्ये गृहक्रयणसहायतां करमुक्तिः इत्यादीनि प्राधान्यनीतयः अपि सन्ति, येन गृहक्रेतृणां कृते गृहक्रयणस्य व्ययः अधिकं न्यूनीकरोति

━━━━

किराया-विक्रय-अनुपातः वर्धते

अचलसम्पत्निवेशस्य मूल्यं क्रमेण उद्भवति
देशे सर्वत्र गृहमूल्यानि अधोगतिचक्रे प्रविष्टानि, परन्तु किरायासु महती परिवर्तनं न जातम् । चीनगृहमूल्यविपण्यजालस्य आँकडानुसारं २०२३ तमे वर्षे राष्ट्रियमध्यमभाडा २००० युआन् भविष्यति, यत् २०१९ तमे वर्षे समानम् अस्ति । केषुचित् प्रथम-द्वितीय-स्तरीयनगरेषु किरायाः अद्यापि निरन्तरं ऊर्ध्वगामिनीप्रवृत्तौ सन्ति । सर्वाधिकभाडानां शीर्षपञ्चनगराणि सन्ति- बीजिंग (१२०.९५ युआन्/वर्गमीटर्), शाङ्घाई (१०७.४३ युआन्/वर्गमीटर्), शेन्झेन् (९७.४७ युआन्/वर्गमीटर्), हाङ्गझौ (६५.२५ युआन्/वर्गमीटर्), ग्वाङ्गझौ (६०.४ युआन्) च ) /वर्गमीटर)।
३५ बृहत्-मध्यम-आकारस्य नगरेषु विक्रय-भाडा-अनुपातं (गृहमूल्यं/वार्षिक-भाडा) दृष्ट्वा, औसत-भाडा-विक्रय-अनुपातः ४२.८३ भवति यदा एतत् मूल्यं वार्षिक-भाडा-उत्पादने परिणमति तदा एतत् प्रायः २.३३% । अयं स्तरः प्रमुखव्यापारिकबैङ्कानां एकवर्षीयनिक्षेपव्याजदरात् (१.७५%) अधिकं प्रदर्शनं कृतवान् । एतस्याः गणनायाः आधारेण उरुम्की-नगरे किराया-उपजः ३.७% यावत् भवितुम् अर्हति, तथा च चाङ्गचुन्, हार्बिन्, वुहान्, शीनिङ्ग्, शेन्याङ्ग, गुइयाङ्ग, चेङ्गडु, लान्झौ, चाङ्गशा इत्यादिषु नगरेषु किरायानुजः अपि ३% तः उपरि अस्ति सांख्यिकीषु समाविष्टेषु ३५ नगरेषु २६ नगरेषु किरायानां उपजः २% अधिकं भवति ।
"जीवनार्थं आवासः, न तु अनुमानं" इति नियामकनीतेः पृष्ठभूमितः, अचलसम्पत्त्याः निवेशगुणः क्रमेण न्यूनीकृतः अस्ति तथापि अचलसम्पत्त्याः रूपेण अचलसम्पत् न केवलं आवासः अस्ति यः आवासीयकार्यं वहति, अपितु एकः... स्वसम्पत्त्याः मूल्यं निर्वाहयितुम् इच्छन्तीनां निवासिनः कृते निवेशस्य उत्पादः। सम्प्रति बैंकनिक्षेपस्य ऋणस्य च व्याजदराणि अधः गमनचक्रे प्रविष्टानि सन्ति, ३० वर्षीयानाम् अतिदीर्घकालीनसरकारीबन्धकानां कूपनदरः अपि केवलं २.५७% अस्ति भविष्ये स्थिरप्रतिफलयुक्तनिवेशोत्पादानाम् अन्वेषणं अधिकाधिकं कठिनं भविष्यति, अस्मिन् समये च स्थावरजङ्गमस्य निवेशमूल्यं क्रमेण उद्भवितुं आरब्धम् अस्ति

(अयं लेखः China Real Estate News इत्यस्य पृष्ठे ११ अगस्तमासस्य ५ दिनाङ्के Su Zhiyong इत्यनेन मुख्यसम्पादकेन प्रकाशितः)

कर्तव्यपर सम्पादकमण्डल सदस्य : ली होंगमेई
प्रक्रिया सम्पादकः : वेन होंगमेई
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति