समाचारं

बन्धकगृहव्यवहारस्य संख्या कियत् वर्धते ?

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रिय-फरोक्लोजर-बाजारे विक्रीतानाम् विभिन्नप्रकारस्य गृहानाम् कुलसंख्या प्रायः ७८,५०० आसीत्, यत् २०२३ तमे वर्षे ७४,२०० गृहेभ्यः प्रायः ५.८% वृद्धिः अभवत् तथापि कुलम् लेनदेनस्य राशिः न्यूनीभूता, १५३.७३ अरब युआन् यावत्, गतवर्षस्य समानकालस्य तुलने प्रायः ४.३२ अरब युआन् न्यूनता अस्ति ।

यदा उष्णं शीतं वा भवति तदा केषां संकेतानां विषये ध्यानं दातव्यम्?

व्यवहारानां संख्या वर्धिता अस्ति

अस्मिन् वर्षे प्रथमार्धे गृहबन्धनार्थं सूचीकृतानां गृहाणां संख्या ३८२,००० आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ६,००० न्यूनम् अस्ति ।

यदा सूचीकरणानाम् संख्या न्यूनीभूता अस्ति, तदा व्यवहारानां संख्या वर्धिता, यत् ज्ञापयति इव यत् फ़ोरक्लोजर-विपण्यं अधिकं लोकप्रियं जातम्

नीलामस्य संख्यायाः आधारेण अस्य वर्षस्य प्रथमार्धे फ़ोरक्लोजरगृहाणां नीलामाः अपि अत्यन्तं सक्रियाः आसन् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे गतवर्षस्य प्रथमार्धे कुलम् ६०५,००० नीलामाः अभवन्, यत् नीलामस्य सञ्चितसंख्या केवलं ४२७,००० एव आसीत्, यत् वर्षे वर्षे प्रायः ४२% वृद्धिः अभवत्

परन्तु यदि भवान् व्यवहारानां संख्यां पश्यति तर्हि गतवर्षस्य तुलने अस्मिन् वर्षे किञ्चित् एव वृद्धिः अभवत् । गतवर्षस्य प्रथमार्धे ७५,००० इति संख्या ७९,००० यावत् वर्धिता । सरलगणना दर्शयति यत् व्यवहारानां समापनदरः महतीं न्यूनीकृतः, अविक्रीतदरः च वर्धितः ।

अस्य बिन्दुस्य समर्थनं कुर्वन्तः आँकडा अपि सन्ति : वर्षस्य प्रथमार्धे एकस्मिन् नीलाम्यां केवलं ३६.८% गृहाणि विक्रीताः, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ६ प्रतिशताङ्कस्य न्यूनता अभवत्

अधिकाधिकगृहाणां विक्रयणपूर्वं द्वौ वा त्रीणि वा बोलीनि आवश्यकानि इति तात्पर्यम् ।

लेनदेनस्य मूल्यं न्यूनीभवति

अस्मिन् वर्षे फ़ोरक्लोजरगृहानां व्यवहारमूल्यानि न्यूनीकृतानि सन्ति।

२०२४ तमे वर्षे प्रथमार्धे विभिन्नप्रकारस्य फौजदारीसम्पत्त्याः औसतव्यवहारमूल्यं ५,१४७ युआन्/वर्गमीटर् आसीत्, यदा तु २०२३ तमे वर्षे तस्मिन् एव काले औसतमूल्यं ५,५८४ युआन्/वर्गमीटर् आसीत्, यत् वर्षे वर्षे ७.८ न्यूनता अभवत् % ।

तस्य विपरीतम् आवासीयसम्पत्तौ न्यूनता तावत् बृहत् नास्ति , वर्षे वर्षे ५.५% न्यूनता ।

छूटदरात् (कस्यचित् वस्तुनः अन्तिमव्यवहारमूल्येन तस्य अनुमानितवस्तूनाम् मूल्यस्य अनुपातं निर्दिश्य) न्याय्यं चेत्, ४० नगरेषु ३५ नगरेषु औसतव्यवहारछूटदरेण वर्षे वर्षे न्यूनता अभवत्, अधिकांशनगराणि परितः पतन्ति अनुमानितमूल्यस्य ७०% ।

शङ्घाई-नगरे आवासीय-अवरोधस्य छूट-दरः ८०.१% अस्ति, यत् शङ्घाई-नगरस्य अचल-सम्पत्त्याः उच्च-मूल्य-संरक्षण-सम्पत्त्याः अन्यपक्षतः प्रतिबिम्बयति

उदाहरणरूपेण शङ्घाई-नगरस्य जिंग्-आन्-मण्डलस्य यान्चाङ्ग-मध्यमार्गे स्थितं फ़ोरक्लोजर-गृहं ५.१७ मिलियन-युआन्-मूल्येन विक्रीतम्

एकस्मिन् एव समुदाये विक्रयणार्थं उच्च-उच्च-सेकेण्ड-हैण्ड-गृहस्य एककमूल्यानि ६०,००० युआन् तः ८०,००० युआन् यावत् प्रतिवर्गं यावत् आसीत् मीटर्, यदा तु अस्मिन् एव समुदाये अ-उच्च-उच्च-सेकेण्ड्-हैण्ड्-गृहाणि मूलतः प्रतिवर्गमीटर् ९०,००० युआन्-रूप्यकाणि अतिक्रान्तवन्तः ।

आवासीयभवनानां अधिकांशः भागः अस्ति

वर्षस्य प्रथमार्धे विभिन्नप्रकारस्य फौजदारीपरियोजनानां कृते ५३,००० आवासीयगृहाणि विक्रीताः, येन विभिन्नप्रकारस्य फौजदारीव्यवहारस्य कुलसंख्यायाः ६७.५% भागः अभवत्, कुलव्यवहारमूल्यं ७६.५३ अरब युआन् आसीत्, यस्य ४९.८% भागः अभवत् सर्वेषां प्रकाराणां कुल-फौरक्लोजर-व्यवहाराः।

यद्यपि फ़ोरक्लोजर गृहेषु अपि सेकेण्डहैण्ड् हाउस् इत्यस्य गुणाः सन्ति तथापि सामान्यतया सेकेण्ड हैण्ड् हाउस् व्यवहारेण सह ते पूर्णतया स्पर्धां न कुर्वन्ति ।

२०२४ तमस्य वर्षस्य प्रथमार्धे द्वितीयहस्तस्य आवासविपण्यस्य विक्रयक्षेत्रं मूलतः स्थिरं भविष्यति, विशेषतः नूतनगृहस्य तुलने । २० नगरेषु द्वितीयहस्तगृहव्यवहारस्य औसतं अनुपातं ६२% यावत् वर्धितम्, यत् वर्षे वर्षे ९ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

परन्तु द्वितीयहस्तगृहमूल्यानि अद्यापि न्यूनानि सन्ति, वर्षस्य प्रथमार्धे सञ्चितरूपेण ३.६१% न्यूनता अभवत् । द्वितीयहस्तस्य आवासविपण्ये “मूल्येन मात्रायाः आदानप्रदानस्य” स्पष्टा प्रवृत्तिः दृश्यते ।

ज्ञातव्यं यत् व्यवहारप्रक्रियायाः कालखण्डे क्रयप्रतिबन्धनीतिषु अन्तिमदेयतायां च फ़ोरक्लोजरगृहेषु स्वकीयाः विशेषताः सन्ति, तथा च करः, नीलामसेवाशुल्कं च इत्यादयः तत्सम्बद्धाः विषयाः अपि सन्ति

वक्तुं शक्यते यत् फ़ोरक्लोजरगृहस्य क्रयणे मूल्ये छूटं प्राप्यते तथापि अधिकानि जोखिमानि अपि वहन्ति । अतः यदि भवान् न्यायिकनिलामगृहे निवेशं कर्तुं इच्छति तर्हि कानूनी न्यायिकनिलाममञ्चं अवश्यं चिनोतु।