समाचारं

दबावे स्थितानां बैरुनस्य काकटेल्-स्प्रिट्-इत्यस्य कथनस्य अनावरणं अद्यापि न कृतम् अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता ये Xinran ३० जुलै दिनाङ्के शङ्घाई बैरुन् इन्वेस्टमेण्ट् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् (००२५६८.एसजेड्, अतः "बैरुन् भाग") इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । अस्मिन् वर्षे प्रथमार्धे बैरुन् कम्पनी लिमिटेड् इत्यनेन १.६२८ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १.३८% न्यूनता अभवत्; मूलकम्पनीयाः कारणं शुद्धलाभः आसीत् ४०२ मिलियन युआन्, मूलकम्पनीयाः अ-अभियोगस्य अनन्तरं वर्षे वर्षे ८.३६% न्यूनता, ३.९२ अरबं, वर्षे वर्षे ९.२०% न्यूनता;

राजस्वस्य न्यूनता मुख्यतया पूर्वमिश्रितकाक्टेल्-व्यापारे न्यूनतायाः कारणेन अभवत्, यत् अस्य व्यवसायस्य राजस्वस्य प्रायः ९०% भागं भवति स्म । पूर्वमिश्रितकाक्टेल्-विक्रयः ८.६९% न्यूनः अभवत् ।

पूर्व-मिश्रित-काक्टेल्-व्यापारः दबावे अस्ति, तथा च विपणेन स्वस्य स्प्रिट्स्-प्रकल्पे बैरुन्-शेयरेषु स्वस्य अपेक्षाः स्थापिताः सन्ति । पूर्वं बैरुन्-शेयराः निवेशकान् प्रति प्रतिक्रियां दत्तवन्तः यत् कम्पनी २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके समाप्तं व्हिस्कीं विमोचयिष्यति इति अपेक्षा अस्ति । अनेकेषु दलालीसंशोधनप्रतिवेदनेषु अपि सूचितं यत् बैरुनस्य समाप्तं व्हिस्की-उत्पादं वर्षस्य उत्तरार्धे प्रक्षेपणं भविष्यति ।

बैरुन् इत्यनेन द्वितीयवृद्धिवक्रस्य कृते व्हिस्की परियोजनायाः दावः कृतः, परन्तु एषा परियोजना प्रायः अष्टवर्षेभ्यः कार्येषु अस्ति व्हिस्की तथा द्रुतगतिना उपभोक्तृवस्तूनाम् काकटेल् द्वौ भिन्नौ व्यापारौ स्तः व्हिस्की इत्यस्य कारोबारः तुल्यकालिकरूपेण मन्दः भवति तथा च सम्पत्तिनिवेशः अधिकः भवति । नूतनक्रॉसओवरस्य अन्तर्गतं अद्यापि सर्वं अज्ञातम् अस्ति ।

दबावे काकटेल्

बैरुन् कम्पनी लिमिटेड् इत्यस्य मुख्यतया द्वौ प्रमुखौ व्यवसायौ स्तः : काकटेल्, खाद्यस्वादः च । काकटेल्-व्यापारः मुख्यतया स्वस्य रुइआओ-ब्राण्ड्-विषये केन्द्रितः अस्ति । २०२४ तमे वर्षे प्रथमार्धे पूर्वमिश्रितकाक्टेल् (स्पार्कलिंग् जलम् इत्यादयः) १.४३१ अरब युआन् राजस्वं प्राप्तवान्, यत् वर्षे वर्षे १.४२% न्यूनता अभवत्, यत् खाद्यस्वादव्यापारस्य राजस्वस्य ८७.९०% भागः अभवत् of 176 million yuan, a year-on-year increase of 7.51%, with revenue राजस्वभागः १०.७९% अस्ति ।

चैनलानां दृष्ट्या वर्षस्य प्रथमार्धे बैरुन् कम्पनी लिमिटेड् इत्यनेन ऑफलाइन चैनल् मार्गेण १.४३० अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ७.०३% वृद्धिः अभवत् परन्तु डिजिटल-खुदरा-चैनेल् तथा रेडी-टू-ड्रिङ्क्-चैनेल्-मध्ये बैरुन्-शेयरेषु तीव्रः क्षयः अभवत् , वर्षे वर्षे ४२.६९% न्यूनता अभवत् ।

विक्रेतृणां दृष्ट्या २०२४ तमस्य वर्षस्य आरम्भे २,१६४ विक्रेतारः आसन्, तस्य तुलने २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कम्पनीयाः विक्रेतारः २,११६ यावत् न्यूनीकृताः । तेषु पूर्वचीनदेशे विक्रेतारः सर्वाधिकं न्यूनाः अभवन्, २०२४ तमस्य वर्षस्य आरम्भे ५७० तः ५०३ यावत् ।

उपर्युक्तप्रदर्शनपरिवर्तनानां विषये संवाददाता बैरुन् कम्पनी लिमिटेड् इत्यनेन सह सम्पर्कं कृतवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

वर्तमान समये रुइआओ-काकटेल्-मध्ये त्रीणि उत्पाद-श्रृङ्खलाः सन्ति: हल्केन, ताजगी-प्रबलेन च प्रकाशस्य मद्यस्य सान्द्रता ३ डिग्री, यदा तु ताजगी-प्रबलस्य मद्यस्य सान्द्रता क्रमशः ५, ८ डिग्री च भवति २०२२ तमे वर्षे बैरुन् कम्पनी लिमिटेड् इत्यनेन एतानि त्रीणि श्रृङ्खलानि समग्ररूपेण "३५८-डिग्री उत्पादमात्रिका" इति नामकरणं कृतम्, यत् भिन्न-भिन्न-उपभोग-परिदृश्यानां उपभोग-उद्देश्यानां च अनुरूपं भवति, अपि च अधिकं व्यवस्थितं दृष्टिकोणं प्रारब्धम्

किआङ्गशुआङ्गस्य प्रकोपः एव २०२३ तमे वर्षे बैरुन् शेयर्स् इत्यस्य प्रदर्शनस्य कूर्दनं प्राप्तुं साहाय्यं कृतवान् । २०२२ तमे वर्षे बैरुन्-शेयरेषु राजस्वस्य शुद्धलाभस्य च दुर्लभं न्यूनता भविष्यति । तस्मिन् समये बैरुन् कम्पनी लिमिटेड् इत्यनेन महामारीयाः महती प्रभावः अभवत् इति स्वीकृतम् । २०२२ तमे वर्षे शेयरधारकाणां वार्षिकसामान्यसभायां बैरुन् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः लियू क्षियाओडोङ्ग् इत्यनेन उक्तं यत् २०२२ तमस्य वर्षस्य उत्तरार्धे किआङ्गशुआङ्ग् इत्यत्र “विस्फोटः” भविष्यति सः अपि प्रकटितवान् यत् किआङ्गशुआङ्गस्य ९०% ग्राहकाः पुरुषाः सन्ति, नित्यं उपभोक्तारः च सन्ति ।

बैरुन्-शेयरेषु २०२३ तमे वर्षे वित्तीयप्रतिवेदने किआङ्गशुआङ्गस्य विस्फोटकवृद्धेः अपि बहुवारं उल्लेखः कृतः । २०२३ तमे वर्षे बैरुनस्य राजस्वं शुद्धलाभं च मूलकम्पनीयाः कारणं क्रमशः २५.८५%, ५५.२८% च वर्षे वर्षे वर्धते ।

न्यूनमद्ययुक्तस्य मद्यस्य चिपचिपाहटं स्थापयितुं आवश्यकता भवति

वर्तमान समये किआङ्गशुआङ्ग् बैरुन् इत्यस्य काकटेल्-व्यापारस्य स्तम्भ-उत्पाद-पङ्क्तिः अभवत् । अस्मिन् वर्षे मेमासे बैरुन् कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य सचिवः गेङ्ग ताओ इत्यनेन प्रदर्शनसम्भाषणे प्रकटितं यत् सम्प्रति सशक्ताः ताजगीकाः श्रृङ्खलाः उत्पादाः सर्वाधिकं विक्रयं कुर्वन्ति, तदनन्तरं मद्यपानयुक्ताः ताजगाः च श्रृङ्खलाः सन्ति

परन्तु अस्मिन् वर्षे काकटेल्-इत्यस्य दृढवृद्धिः निरन्तरं कर्तुं असफलता अभवत् । कम्पनीयाः प्रथमत्रिमासे प्रतिवेदने ज्ञातं यत् बैरुनस्य राजस्वं ५.५१% वर्धितम्, परन्तु मूलकम्पनीयाः कारणं तस्य शुद्धलाभः ९.८०% न्यूनः अभवत्

बैरुन् कम्पनी लिमिटेड् सर्वदा विपणने बहुधा निवेशं कर्तुं आग्रहं कृतवती अस्ति, परन्तु तस्याः विक्रयव्ययस्य दरः क्रमेण वर्धितः अस्ति तथा च विक्रयक्रियाकलापानाम् कार्यक्षमता न्यूनीकृता अस्ति २०२४ तमे वर्षे प्रथमार्धे बैरुनस्य विक्रयव्ययः ३९७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १९.८७% वृद्धिः अभवत्, विक्रयव्ययस्य दरः २४.३९% आसीत् । २०२३ तमस्य वर्षस्य प्रथमार्धे विक्रयव्ययः ३३१ मिलियन युआन् आसीत्, वर्षे वर्षे ४५.९१% वृद्धिः, विक्रयव्ययस्य दरः २०.०७% च आसीत् ।

काण्टर वर्ल्डपैनल ग्रेटर चाइना इत्यस्य महाप्रबन्धकः यू जियानः अवदत् यत् न्यूनमद्ययुक्तस्य मद्यस्य मूलग्राहकसमूहान् सटीकं उपभोगपरिदृश्यं च अन्वेष्टुम् आवश्यकम्, अन्यथा स्थायिवृद्धिः प्राप्तुं कठिनं भविष्यति।

२०२० तमे वर्षे २०२१ तमे वर्षे च यत्र रुइआओ अस्ति तत्र न्यूनमद्ययुक्तः मद्यपटलः लोकप्रियः अभवत् । अपूर्ण-आँकडानां अनुसारं २०२१ तमे वर्षे ५६ यावत् न्यून-मद्ययुक्तानि मद्य-वित्तपोषणाः अभवन्, यत्र कुलनिवेशः प्रायः २.५ अर्ब-युआन् आसीत् तेषु केवलं एकवर्षद्वयं यावत् बहवः न्यूनमद्ययुक्ताः मद्यब्राण्ड्-संस्थाः स्थापिताः सन्ति । परन्तु २०२२ तमे वर्षे न्यूनमद्ययुक्तस्य मद्यस्य वित्तपोषणं शीतलं भवितुं आरब्धम्, वित्तपोषणकार्यक्रमाः एक-अङ्केषु पतिताः, २०२३ तमे वर्षे च तत् हिमबिन्दुपर्यन्तं पतितम्

न्यूनमद्ययुक्तस्य मद्यस्य उद्योगस्य समग्ररूपेण अपर्याप्तं सहनशक्तिः दृश्यते तथा च उपयोक्तृचिपचिपाहटस्य अभावः अस्ति । यु जियान् इत्यनेन उक्तं यत् राजधानीज्वारस्य निवृत्तेः अनन्तरं यदि न्यूनमद्ययुक्ता मद्यं ब्राण्ड्-निर्माणे निवेशं निरन्तरं कर्तुं न शक्नोति तर्हि उपभोक्तृणां मनसि शनैः शनैः क्षीणः भवितुम् अर्हति। सम्प्रति न्यूनमद्ययुक्ते मद्यविपण्ये स्पर्धा तुल्यकालिकरूपेण समरूपा अस्ति रुइआओ इत्यादीनां प्रमुखानां ब्राण्ड्-संस्थानां अधिक-उपभोक्तृणां मनः आकर्षयित्वा ब्राण्ड्-क्रयणस्य सम्भावना वर्धनीया । एक्सपोजर-अनुभवयोः निवेशं निरन्तरं कुर्वन्तु येन उपभोक्तृभ्यः ब्राण्ड्-विषये सम्यक् अवगमनं भवति, येन जनाः सर्वदा ब्राण्ड्-विषये चिन्तयितुं शक्नुवन्ति, सार्थकं भेदं च स्मर्तुं शक्नुवन्ति

बीयरस्य तुलने काकटेल् अधिकं आलापः भवति तथा च श्रेणीप्रवेशस्य अधिकं दबावस्य सामनां करोति । ९ वर्षाणि यावत् मद्यविक्रये निरतः एकः उद्योगस्य अन्तःस्थः पत्रकारैः अवदत् यत् काक्टेल्-इत्यस्य प्रेक्षकाः अद्यापि बीयरस्य अपेक्षया संकीर्णाः सन्ति। कतिपयवर्षेभ्यः पूर्वं रुइआओ-नगरं युवानां मध्ये अत्यन्तं लोकप्रियम् आसीत् अधुना युवानः केचन नूतनाः बीयर-स्वादाः, यथा श्वेत-बीयरः, ताजाः बीयरः इत्यादयः, प्रयतितुं रोचन्ते ।

अस्मिन् वर्षे जूनमासे मिण्टेल् इत्यनेन प्रकाशितेन "मद्यपानस्य उपभोगस्य आदतयः - चीन - २०२४" इति प्रतिवेदने ज्ञायते यत् पूर्वमिश्रितकाक्टेल्-इत्यस्य सेवनस्य आवृत्तिः चतुर्थस्थाने अस्ति, तदनन्तरं साधारणं बीयरं, मद्यं, फलमद्यं च अस्ति

रीस् कैटेगरी इनोवेशन स्ट्रैटेजी कंसल्टिङ्ग् चाइना इत्यस्य उपाध्यक्षः फेङ्ग हुआकिङ्ग् इत्यनेन उक्तं यत् यद्यपि पूर्वमिश्रितकाक्टेल् इत्यनेन नूतनानि दृश्यानि सशक्ततया विकसितानि सन्ति तथापि वस्तुनिष्ठरूपेण चीनीयमेजभोजनदृश्ये मद्यः, व्हिस्की इत्यादीनि विदेशीयानि मद्यपदार्थानि बारदृश्ये, बीयरं च व्याप्तं कुर्वन्ति बारबेक्यू तथा मित्रैः सह सामाजिकता दृश्यम्। मुख्यधारायां पेयदृश्येषु श्रेणीचयनं तुल्यकालिकरूपेण नियतं भवति, यदा तु स्वयमेव पेयम्, पारिवारिकसमागमः इत्यादयः नूतनाः दृश्याः पूर्वोक्तमुख्यधारादृश्यानां अपेक्षया आवृत्तिः प्रेक्षकाणां च कारणेन महत्त्वपूर्णतया न्यूनाः भवन्ति . तदतिरिक्तं "पूर्वमिश्रणम्" एव उपभोक्तृणां मनसि एकां नकारात्मकं धारणाम् अस्ति ते प्रायः एतादृशं मद्यं मधुरं जलं मन्यन्ते, एषा धारणा अपि श्रेणीयाः दीर्घकालीनविकासाय बाधकं जातम्

फेङ्ग हुआकिङ्ग् इत्यनेन अपि उक्तं यत् भविष्ये पूर्वमिश्रिताः काकटेल्-आदयः मुख्यधारा-दृश्यं कथं सफलतया गृह्णन्ति इति, अस्य वर्गस्य अधिका जीवनशक्तिः अस्ति वा इति निर्धारणस्य कुञ्जी भविष्यति

आत्माओं कथन

अन्तिमेषु वर्षेषु काकटेल्-सम्बद्धानां तुलने बैरुन्-शेयर-विषये विपण्यस्य ध्यानं स्प्रिट्-परियोजनायां अधिकं केन्द्रितम् अस्ति यस्याः आधिकारिकरूपेण अनावरणं अद्यापि न कृतम् अस्ति

व्हिस्की इत्यनेन प्रतिनिधित्वं कृत्वा स्प्रिट्स् परियोजनासु बैरुनस्य निवेशः २०१७ तमे वर्षे यावत् ज्ञातुं शक्यते । २०१७ तमे वर्षे बैरुन् कम्पनी लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी शङ्घाई बैक्चस् लिकर कम्पनी लिमिटेड् इत्यनेन सिचुआन्-नगरस्य किओङ्ग्लै-नगरे स्प्रिट्स्-परियोजना-आधारस्य निर्माणं प्रारब्धम्, यत्र परियोजनायां प्रायः ५० कोटि-युआन्-निवेशः कृतः परियोजनायाः नाम Laizhou Distillery इति अस्ति, आधिकारिकतया २०२१ तमे वर्षे सम्पन्नं भविष्यति ।अस्मिन् व्हिस्की, वोड्का इत्यादीनि स्प्रिट् इत्यादीनां उत्पादनं भविष्यति ।

तेषु व्हिस्की विकासस्य केन्द्रम् अस्ति । बैरुन् इत्यनेन बहुवारं दर्शितं यत् स्प्रिट्-व्यापारः "व्हिस्की-विकासे केन्द्रीभूय उच्चगुणवत्तायुक्त-स्प्रिट्स्-इत्यस्य कब्जां कृत्वा चीनस्य स्थानीय-व्हिस्की-उद्योगे अग्रणीः भवितुं" रणनीतिकमार्गदर्शने आधारितः अस्ति

२०२१ तमे वर्षे लाइझोउ-भट्टी-निर्माणस्य समाप्तेः अनन्तरं प्रथमः व्हिस्की-समूहः आधिकारिकतया बैरल्-रूपेण पूरितः भविष्यति । यतो हि व्हिस्की न्यूनातिन्यूनं ३ वर्षाणि यावत् बैरल्-मध्ये वयसि स्थापयितुं आवश्यकं भवति, बैरुनस्य समाप्तं व्हिस्की अद्यापि न प्रक्षेपितम् । पूर्वं बैरुन् शेयर्स् इत्यनेन प्रकाशितं यत् समाप्तं व्हिस्की २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके विमोचनं भविष्यति इति अपेक्षा अस्ति । गेङ्ग ताओ इत्यनेन प्रदर्शनप्रस्तुतिसमागमे उक्तं यत् समाप्तविस्की-उत्पादानाम् मध्ये कम्पनी माल्ट-व्हिस्की-मिश्रित-व्हिस्की-इत्यस्य ब्राण्ड्-इन्क्यूबेशन-उत्पाद-विकासे च केन्द्रीक्रियते |.

विगतसप्तवर्षेषु बैरुन् कम्पनी लिमिटेड् इत्यनेन स्प्रिट्स् इत्यस्मिन् प्रायः २ अरब युआन् निवेशः कृतः, यत्र लाइझोउ भट्टी इत्यस्य निर्माणं, स्प्रिट्स् (व्हिस्की) एजिंग् तथा परिपक्वता परियोजना, माल्ट् व्हिस्की एजिंग् तथा परिपक्वता परियोजना च सन्ति

व्हिस्की इत्यस्य कृते कतिपयवर्षेभ्यः बैरल-वृद्धत्वस्य आवश्यकता वर्तते, येन बैरुनस्य इन्वेण्ट्री-कारोबार-दिनानि वर्धन्ते, एतत् मूल्यं २०२० तमस्य वर्षस्य अन्तरिम-प्रतिवेदने ८२.२० दिवसेभ्यः २०२४ तमस्य वर्षस्य अन्तरिम-प्रतिवेदने ३१३.६ दिवसान् यावत् वर्धितम् अस्ति अस्मिन् वर्षे चतुर्थत्रिमासे यावत् समाप्तं व्हिस्की अनावरणं न भविष्यति।