समाचारं

१९.९ युआन्, युवानः सुपरमार्केट् "किफायती भोजनालयाः" प्रति समुपस्थिताः भवन्ति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भोजनालयः पारम्परिकसुपरमार्केट्-युवानां मध्ये द्विपक्षीययात्रा इव दृश्यते । सुपरमार्केटाः अधिकान् जनान् आकर्षयितुं अन्येषां उत्पादानाम् विक्रयं चालयितुं च भोजनालयं उद्घाटयितुं अवलम्बन्ते ये युवानः पूर्वनिर्मितव्यञ्जनानां क्लान्ताः सन्ति, तेषां सुपरमार्केटभोजनागारयोः नवपक्वव्यञ्जनानां चिरकालात् नष्टः स्वादः प्राप्तः।

पाठ |गीत चुंगुआंग

सम्पादयतु |याङ्गः

संचालनम् |पुफः

“दरिद्रस्य भोजनालयः” २.

घण्टा अद्यापि अपराह्णे पञ्चवादनं न प्राप्तवती, परन्तु झोउ क्यूई इत्यनेन पूर्वमेव सायंकाले समीपे नव उद्घाटिते "बृहत् भोजनालये" भोजनं कर्तुं निर्णयः कृतः अस्ति।

झोउ क्यूई बीजिंग-नगरस्य झोङ्गगुआनकुन्-नगरे अन्तर्जाल-कम्पनीयां कार्यं करोति । पूर्वं झोङ्गगुआनकुन् क्रमाङ्कः ५ तत्र आसीत् यत्र सा तस्याः सहकारिभिः सह दैनिकभोजनाय गच्छन्ति स्म तत्र बहवः श्रृङ्खलायां फास्ट् फूड् ब्राण्ड् आसन्, यथा मिकुन् बिबिम्बाप्, वेस्ट् मास्टर, कुआफु फ्राइड् स्केवर्स इत्यादयः मध्याह्नभोजनस्य औसतव्ययः २५ युआन् इत्यस्य परिधितः आसीत्

परन्तु अद्यैव बीजिंगनगरस्य पारम्परिकसुपरमार्केटशृङ्खला Wumart इत्यनेन स्वस्य Zhongguancun भण्डारे स्वसेवाभोजनागारं उद्घाटितम्, येन समीपस्थानां प्रवासीश्रमिकाणां भोजनस्य मूल्यं २० युआन् - स्वसेवाव्यञ्जनानां कृते १९.९ युआन्, १३ च न्यूनीकृतम् अस्ति स्वसेवा कार्बोहाइड्रेट् कृते युआन्।

प्रथमवारं झोउ क्यू चिवु फूड् हॉलं गतः शनिवासरे मध्याह्ने आसीत् । यदा सा प्रायः ११:३० वादने आगता तदा तस्याः पुरतः जनानां प्रवाहः कल्पनातः परः आसीत् । द्विशताधिकं वर्गमीटर् स्थानं जनानां पूर्णम् अस्ति । झोउ क्यूई रात्रिभोजस्य थालीम् आदाय जनसङ्ख्यायुक्तेषु गल्ल्याः मध्ये भ्रमति स्म । तस्याः पुरतः प्लेट्-पट्टिकाः दृढतया धारयितुं आवश्यकाः आसन्, यतः सा सावधानं न भवति चेत् परस्परं मर्दयितुं शक्नुवन्ति स्म ।

यदा सा प्रथमा "ट्राफी" इति थालीं गृहीत्वा भोजनक्षेत्रं प्रति गता तदा सा अवाप्तवती यत् निर्गमनस्य समीपे अदूरे भोजनार्थिनः एकः समूहः यथार्थं ज्ञातवान् इव ते स्वप्लेट् उपरि स्थापितवन्तः संकीर्णं मेजं च स्थितवान्। झोउ क्यूः उत्तिष्ठन् भोजनं कुर्वतां जनानां सह सम्मिलितवान्, यतः सप्ताहान्ते आसनानि कब्जन्तः अधिकांशः जनाः स्वसन्ततिभिः सह मातापितरः सन्ति, ये शीघ्रमेव न गच्छन्ति इति भासते।

सा अपि अवाप्तवती यत् भोजनं कुर्वन्तः अनेकाः मेजाः एकत्रिताः गपशपं च कुर्वन्ति स्म ततः झोउ क्यूई इत्यनेन स्वमित्रैः सह एतत् ज्ञानं साझां कृतम् यत् "किं इदानीं उपभोगस्य अवनतिः एतावत् स्पष्टः अस्ति? भविष्ये अत्र अपि रात्रिभोजनं कर्तुं शक्नुमः।

जनानां बहूनां संख्यायाः अर्थः अस्ति यत् भोजनं "ग्रहणं" आवश्यकम् इति । बुफे सर्वेषां शीघ्रदृष्टिः शीघ्रहस्तः च भवति यथा, भोजनालये प्रदत्ताः स्टूड् कुक्कुटपदानि, मांसपुटकानि च एकवारं बहिः निष्कासितानि भवन्ति चेत् ते दिवसस्य कृते उपलब्धाः न भवेयुः

ली युआन्फेङ्ग्, यः झोङ्गगुआनकुन् इत्यस्य समीपे अपि कार्यं करोति, सः प्रथमेषु जनासु अन्यतमः आसीत् यः वू फूड् हॉल इत्यत्र प्रवेशं कृतवान् । जूनमासस्य अन्ते यावत् सः एकदर्जनाधिकवारं घण्टां कृतवान् । उच्च-आवृत्ति-अनुभवेन सः सामाजिक-मञ्चेषु स्वस्य "भोजन-अनुभवं" अद्यतनं करोति: तरबूजः, तिरामिसुः, सौरक्राउट् च बृहत्-अस्थयः लोकप्रियाः व्यञ्जनानि सन्ति, तान् दृष्ट्वा तान् गृह्यताम्, रात्रौ अपेक्षया मध्याह्ने अधिकाः जनाः सन्ति, सप्ताहान्ते च than on weekdays एतावन्तः जनाः सन्ति...

सः स्वयमेव बहु न पाकं करोति, परन्तु सः स्वनिवासस्य समीपे प्रायः सर्वेषु स्वसेवायुक्तेषु किफायतीषु भोजनालयेषु भोजनं कृतवान्, यथा हुओजियाक्सियाङ्ग्, यत्र ३ वादनस्य अनन्तरं प्रतिव्यक्तिं १८ युआन् कृते मांसशाकप्रतिबन्धाः नास्ति, तथा च जिंग्क्सियाङ्गली द्रुतभोजनं, यत् सर्वशाकाहारी स्वसेवायाः कृते प्रतिव्यक्तिं १६ युआन् अस्ति। वु मेई ताङ्ग् इति स्थानं जुलैमासे सः अधिकतया गतः ।

सम्प्रति वु फूड् हॉल इत्यनेन बीजिंगनगरे द्वौ भण्डारौ उद्घाटितौ द्वितीयः भण्डारः टोङ्गझौ-नगरे अस्ति, यत्र अन्तर्जाल-उत्पीडकैः परिपूर्णः अस्ति, तस्य तुलने टोङ्ग्झौ-भण्डारः, यः आवासीयक्षेत्रैः परितः अस्ति, सः परितः समुदायानाम् अधिकान् निवासिनः आकर्षयति .

ये दम्पतयः पाकं कर्तुं न रोचन्ते, बालकैः सह वृद्धाः... केचन वृद्धाः च विशालं भोजनालयं नूतनसामाजिक आधाररूपेण उपयुञ्जते। टोङ्गझौ-भण्डारे भोजनक्षेत्रे उपविष्टाः ६०-७० वर्षीयाः केचन पुरुषाः प्रथमं मुखं आर्द्रं कर्तुं हलचल-तण्डुलानां थालीं परोक्ष्यन्ते स्म, ततः मद्येन सह गन्तुं शीतलं पक्वान्नं गृहीतवन्तः table were their own blue bottles of Red Star Erguotou , चश्मा परिवर्तयन्, पिबन् गपशपं च कुर्वन्, सुखेन भोजनं कुर्वन्, अन्ते तरबूजस्य कटोरे भोजनस्य समाप्तिम् अकरोत्

शॉपिंग मॉलस्य परिकल्पने सामान्यतया भूमिगततलस्य उपरि सुपरमार्केट्-व्यवस्थापनं भवति, यत्र किराया न्यूनं भवति, भूमिगतपार्किङ्गस्थानस्य समीपे च भवति, येन मालस्य भण्डारणं, परिवहनं च सुलभं भवति परन्तु एतादृशं स्थानं भोजनालयस्य कृते उत्तमं वस्तु न भवति इति अनिवार्यम् ।

प्रथमं यत् शिकायतुं शक्यते तत् वायुप्रवाहः । झोउ क्यूई प्रथमवारं भोजनालये भोजनं समाप्तवान् ततः परं सः सर्वदा अनुभवति स्म यत् तस्य शरीरं तैलधूमस्य गन्धेन आच्छादितम् अस्ति । सा तत् चिन्तयित्वा निश्चयं कृतवती यत् भोजनालयस्य भोजनालयस्य समीपे स्थिता अस्ति इति कारणतः "एतत् स्यात् यतोहि सुपरमार्केटः भूमिगततलस्य उपरि अस्ति, वायुप्रवाहः अपि उत्तमः नास्ति, अतः वायुः स्तब्धः अस्ति" इति

ततः आन्तरिकतापमानम् अस्ति । झोङ्गगुआकुन्-भण्डारः वा टोङ्गझौ-भण्डारः वा, केचन जनाः अवदन् यत् वातानुकूलकं शीतलं न भवति तथा च यथा यथा अधिकं खादन्ति तथा तथा अधिकं उष्णतां प्राप्नुवन्ति स्म केचन जनाः अपि विनोदं कृतवन्तः यत् "एतावत् उष्णम् अस्ति, किं अस्माकं शीघ्रं खादित्वा शीघ्रं गन्तुं अभिप्रायम् अस्ति?"

सुपरमार्केट्-मध्ये भोजनालयस्य उद्घाटनं नूतनं कार्यं नास्ति। २०२३ तमस्य वर्षस्य अन्ते योङ्गहुई-सुपरमार्केट्-संस्थायाः फुझोउ-नगरे योङ्गहुइ-कैण्टीन-इत्येतत् उद्घाटितम्, यत्र प्रति-ताल-मूल्येन १.९८ युआन्-मूल्येन स्वयमेव चयनित-व्यञ्जनानि प्राप्यन्ते । अस्मिन् वर्षे मार्चमासे "Xiaohui Canteen" इत्यनेन वुहाननगरे बुफे-माडलस्य परीक्षणं निरन्तरं कृतम्, तस्य मूल्यं च प्रतिव्यक्तिं १५ युआन् इत्येव न्यूनम् आसीत् । जिउपाई न्यूज इत्यस्य अनुसारं वुहान ऑप्टिक्स वैली फन्युए सिटी भण्डारस्य कैन्टीनस्य दैनिकं आदेशस्य मात्रा १,००० तः २००० यावत् आदेशानां मध्ये भवति ।

पूर्वं "स्थले शॉपिङ्ग्, स्थले पाकः" इति हेमायाः हस्ताक्षरम् आसीत् । अस्मिन् वर्षे महतीनां सामग्रीनां पाकस्य अतिरिक्तं हेमा इत्यनेन स्वयमेव चयनितं पाकविधिः अपि उद्घाटिता, परन्तु मूल्यं किञ्चित् महत्तरम् अस्ति, यस्य मूल्यं प्रतिद्वयं ३.२८ युआन् भवति, सामान्यभोजनस्य मूल्यं च प्रायः २५ युआन् भवति फलशाकसुपरमार्केट् सेट् भोजनस्य मूल्यनिर्धारणपद्धतिं अनुसरति, यत्र एकस्य मांसस्य एकस्य शाकस्य च मूल्यं २३.९९ युआन्, द्वौ शाकस्य मूल्यं २०.९९ युआन् च अस्ति

युवानः, नवनीतशाकस्य दंशं खादितुं कियत् कठिनम्?

किफायतीमूल्यानां अतिरिक्तं ताजाः, नवनीताः च सामग्रीः सुपरमार्केट्-मध्ये भोजनालयरूपेण मुख्यविक्रयस्थानानि सन्ति । वु फूड् हॉल इत्यनेन व्यञ्जनप्रदर्शनक्षेत्रस्य प्रत्यक्षतया पृष्ठतः पाकशाला स्थापिता, अर्धपर्दे पृथक्कृताः अनेकाः द्वारस्थानानि च आरक्षितानि सन्ति, येन सर्वे भोजनकाले पाकशास्त्रज्ञानाम् आकृतिं द्रष्टुं शक्नुवन्ति भोजनालये नाराः विशालाः उज्ज्वलाः च सन्ति, शीर्षकवत् बोधयन्ति यत् सामग्रीः नवनीताः सन्ति, व्यञ्जनानि च स्वादिष्टानि सन्ति। योङ्गहुई कैण्टीन इत्यनेन "Farewell Pre-made Dishes" इति अपि प्रत्यक्षतया काउण्टरे आदेशः दत्तः ।

अन्तिमेषु वर्षेषु भोजनस्य विषये अनेकेषां नगरीययुवानां कृते सज्जीकृतानि व्यञ्जनानि बृहत्तमं “वेदनाबिन्दुः” अभवन् । स्थिरगुणवत्तानियन्त्रणं अत्यन्तं उच्चदक्षता चयुक्तं एतत् मानकीकृतं उत्पादनसाधनं भिन्नभिन्नव्यञ्जनैः सह भोजनालयं गृहीतवान् - अचारमत्स्यं, नूडलभोजनागारं, पकौड़ी इत्यादीनि... अद्यतननगरजीवने सज्जीकृतानि व्यञ्जनानि प्रायः सर्वत्र सन्ति।

क्षियाओयुः एकः युवा श्वेतकालरकार्यकर्ता पोषणस्य सन्तुलनार्थं टेकआउट् आदेशं ददाति समये अतिरिक्तं तले अण्डं योजयितुं रोचते । अधुना एव सा अवाप्तवती यत् सा प्रायः अत्यन्तं गोल-आमलेट्-आदेशं ददाति, यस्य स्वरूपं चर्वणीयं भवति, यथा आमलेट्-मध्ये प्रत्येकं अणुः स्वतन्त्रः, अरुचिकरः च भवति एकदा यदा अहं सहकारिणा सह संवादं कुर्वन् आसीत् तदा अहं अवगच्छामि यत् अरुचिकरं गोल-आमलेट् पूर्वनिर्मितं अण्डं भवेत्, यस्य स्वादः जिलेटिनसः भवति ।

सामाजिकमञ्चेषु अधिकाः युवानः पूर्वनिर्मितव्यञ्जनैः स्वस्य बोरं घोषयन्ति। नेटिजन "मिस् गार्फील्ड्" एकदा एकस्मिन् कस्मिन्चित् भापयुक्ते बन्-दुकाने अधिकारस्य रक्षणस्य अनुभवं साझां कृतवती । आदेशं दातुं पूर्वं सा विशेषतया पृष्टवती यत् स्टेशनस्य बन्साः बहिः भण्डारेषु स्थापिताः इव उत्तमाः सन्ति वा, सकारात्मकं उत्तरं प्राप्य सा बन्सस्य टोकरीम् आज्ञापितवती। फलतः मया ज्ञातं यत् मम पुरतः बन्न् स्निग्धं पिष्टं भवति, प्लीट् च सटीकमापनानन्तरं रुलर इव समानरूपेण व्यवस्थिताः आसन् । पश्चात् सा भण्डारेण सह स्वस्य अधिकारस्य विषये विवादं कृत्वा अन्ते धनं प्रतिफलं प्राप्तवती ।

विज्ञापन-उद्योगे कार्यं कुर्वन् वु मिङ्ग्मिङ्ग् कार्ये व्यस्तः आसीत्, सः एक-द्वौ वा सप्ताहान् यावत् क्रमशः मिकुन् बिबिम्बप् खादितवान् - कोरिया-शैल्याः भोजनालयः, यः नेटिजनैः "सज्जित-व्यञ्जनानां राजा" इति उच्यते सा अस्मात् भोजनालयात् भिन्नानि व्यञ्जनानि आज्ञापितवती, यावत् सा बिबिम्बाप्-चटनीम् योजयति तावत् सर्वेषां स्वादः समानः इति ज्ञातवती ।

यदि भवान् पूर्वनिर्मितव्यञ्जनात् पूर्णतया दूरं स्थातुम् इच्छति तर्हि स्वस्य स्पैटुला उद्धृत्य वस्तुतः सर्वोत्तमः विकल्पः अस्ति । परन्तु समकालीनयुवानां कृते पाककला अतीव "विलासिता" अस्ति । सप्ताहस्य रात्रौ गृहं प्राप्ते रात्रौ विलम्बः एव भवति, घटैः, कड़ाहीभिः सह युद्धं निरन्तरं करणं च निःसंदेहम् अन्यत् अतिरिक्तसमयकार्यम् केवलं शीतलकस्य अन्तः जमेन अर्धसमाप्तं उत्पादं वायुभर्जने अथवा माइक्रोवेव ओवनमध्ये क्षेपणं स्वस्य कृते अन्यत् "ताजं सज्जीकृतं व्यञ्जनं" एव

वु मिङ्ग्मिङ्ग् अपि स्वयमेव पाकं कर्तुं आग्रहं कर्तुं प्रयतते स्म - सः कार्यात् अवतीर्य मांसव्यञ्जनं पचति स्म, तत् फ्रीजं करोति स्म, परदिने कार्यं कर्तुं गमनात् पूर्वं शाकाहारी व्यञ्जनं भर्जयति स्म, अतः मांसशाकस्य मध्याह्नभोजनपेटिकां कार्याय आनयति स्म परन्तु यदा अहं पेरिस् ओलम्पिकं गृहीत्वा कार्ये व्यस्तः अभवम् तदा मम पाकशास्त्रं विस्मरितुं अन्यः विकल्पः नासीत् ।

केचन युवानः पुनः वीथिस्थानानां स्वादं त्यक्तुम् आरब्धवन्तः न केवलं सस्तो आसीत्, "कमपि भवन्तः पाकशास्त्रज्ञं घटात् भर्जनं द्रष्टुं शक्नुवन्ति स्म" इति ।

प्रौद्योगिक्याः निर्दयकार्यस्य च सम्मुखे आधुनिकाः हलचल-व्यञ्जनानि "बृहत्-भ्रू-बृहत्-नेत्राणि" इति दृश्यन्ते, उपभोक्तारः च पादैः मतदानं करिष्यन्ति "नवीन-तर्जनस्य" प्रवृत्तिः सर्वविध-भोजनागारस्य लाभाय आरब्धा अस्ति यावत् ते "नवीन-तर्जित" इति बैनरं वहन्ति तावत् उपभोक्तृणां अनुग्रहं प्राप्तुं सुकरं भविष्यति

Hunan Cuisine Feifei Chef इत्यस्मात् आरभ्य Chengdu’s Luo Ma Casserole तथा Shenzhen’s Jiehuo Jiejie Pot इत्येतौ सर्वेऽपि अस्मिन् वर्गे तुल्यकालिकरूपेण नवीनाः प्रसिद्धाः च भोजनालयाः सन्ति नवनीत-उष्ण-घट-व्यञ्जनानां विशेषज्ञः पूर्वोत्तर-मध्याह्न-पेटी सामाजिक-मञ्चेषु अपि लोकप्रियः अभवत् ।

स्पष्टतया एतेषु भोजनालयेषु समृद्धाः रुचिः, अधिकं आरामदायकं भोजनवातावरणं च अस्ति तदपेक्षया सुपरमार्केट-भोजनागारस्य लाभः स्वादः अनुभवः च न, अपितु कच्चामालेन आनयितस्य सुरक्षायाः भावः एव यदि सुपरमार्केट्-मध्ये विक्रियमाणाः ताजाः खाद्य-वर्गाः समुच्चयरूपेण गण्यन्ते तर्हि तस्य उपसमूहद्वयं उत्पाद्यते, एकः कच्चामालस्य विक्रयः, अपरः च संसाधित-उत्पादः, यथा वाष्पयुक्ताः बन्स्, पक्वानि खाद्यानि, ब्रेज्ड्-उत्पादाः इत्यादयः अधुना नवनीतानि शाकानि अपि संसाधितानि उत्पादनानि सन्ति । चीनीजनाः प्रातःकाले एव दिवसस्य ताजाः शाकाः क्रेतुं अभ्यस्ताः सन्ति, मध्याह्नपर्यन्तं सुपरमार्केट्-संस्थाः सम्भवतः निर्धारयितुं शक्नुवन्ति यत् के शाकाः अवशिष्टाः भविष्यन्ति, तेन भोजनालये तानि हलचल-भटानि रूपेण विक्रेतुं शक्यन्ते तथा समाधानं सुपरमार्केटहानिसमाधानं कर्तुं शक्यते।

शाकानि, ताजानि उत्पादनानि इत्यादीनां कच्चामालस्य विक्रयात् आरभ्य प्रसंस्कृतव्यञ्जनानां विक्रयणं यावत् सुपरमार्केटस्य स्वकीया आपूर्तिशृङ्खला भोजनालयस्य व्यय-प्रभावशीलतां सुनिश्चित्य आधारः अस्ति

परन्तु वू फूड् हॉल इत्यस्य प्रत्येकस्मिन् प्रचारचित्रे विशेषतया उक्तं यत् "सासा सप्लाई चेन" इत्यनेन सह सहकार्यं करोति । इयं आपूर्तिश्रृङ्खलाकम्पनी अस्ति या सामुदायिक-विद्यालय-भोजनागार-विशेषज्ञः अस्ति, एषा पूर्वनिर्मित-शाक-उत्पादानाम् विषये मेइतुआन्-मैकाई-डिंग्-मैकाई-इत्यनेन सह अपि सहकार्यं कृतवती अस्ति । तुलनात्मकरूपेण सासा इत्यस्य आपूर्तिशृङ्खला भोजनस्य विषये अधिकं जानाति, परन्तु तस्य अर्थः अपि अस्ति यत् Wumart इत्यस्य स्वकीया आपूर्तिशृङ्खला अधिकतमं कर्तुं न शक्यते।

सुपरमार्केटस्य कृते महत्त्वपूर्णं यत् भोजनालयेन आनीतः ग्राहकप्रवाहः। सुपरमार्केट-उद्योगे विशेषज्ञः खुदरा-विशेषज्ञः हुआङ्ग बियुन् इत्ययं दैनिक-जनानाम् कृते विश्लेषणं कृतवान् यत्, "यदा भवान् भोजनं समाप्तं करोति तदा भवान् पेयस्य एकं शीशकं वा फलस्य एकं खण्डं वा क्रीतुम् अर्हति । भोजनालयः सुपरमार्केट्-समूहानां कृते यातायात-निष्कासन-उत्पादः अस्ति, आकर्षयितुं च शक्नोति अधिकाः उपभोक्तारः।"

Wumart Tongzhou भण्डारः एतत् डिजाइन अभिप्रायं प्रतिबिम्बयितुं शक्नोति। यदा भवन्तः तहखाने तलस्य सुपरमार्केटक्षेत्रे गच्छन्ति तदा प्रथमं भवन्तः पश्यन्ति यत्, भवतः शिरस्य उपरि लम्बमानस्य "वुमेई कैन्टीन" इति प्रचारफलकस्य अतिरिक्तं दक्षिणहस्तस्य पार्श्वे पेयक्षेत्रं, यस्मिन् सर्वैः पूरिताः अनेकाः फ्रीजर्-स्थानानि सन्ति प्रकाराः पेयम् । गतिप्रवाहस्य दृष्ट्या पेयस्य पुटं गृहीत्वा कतिपयानि पदानि अग्रे गत्वा भोजनालये कोषाध्यक्षं प्राप्तुं शक्यते एवं प्रकारेण एकस्मिन् विरामस्थाने तत्क्षणमेव खादितुम्, पिबितुं च शक्यते

भोजनक्षेत्रात् पृथक् शाकफलक्षेत्रम् अस्ति । यदा भवन्तः आसने उपविश्य सुखेन पाकं कुर्वन्ति तदा भवन्तः नवच्छिन्नफलानां गन्धं जिघ्रन्ति, विविधशाकानां नवहरिद्रावर्णं च द्रष्टुं शक्नुवन्ति भोजनालयात् निर्गच्छन्त्याः भोजनार्थिनः मध्ये बहवः आसन् ये गृहं नेतुम् केचन फलानि शाकानि च क्रीतवन्तः ।

बीजिंग बिजनेस डेली इत्यस्य प्रतिवेदनानुसारं वुमार्ट् रेस्टोरन्ट् झोङ्गगुआनकुन् भण्डारस्य दैनिकग्राहकप्रवाहः प्रायः ५००-७०० जनाः भवन्ति, एकदिवसीयस्य कारोबारः च प्रायः २०,००० युआन् भवति, यत् पूर्वापेक्षया प्रायः पञ्चगुणाधिकम् अस्ति जलनिकासीप्रभावः महत्त्वपूर्णः इति वक्तुं शक्यते ।

Wumart Canteen इत्यस्मिन् प्रत्येकं मेजस्य उपरि एकं चिह्नं स्थापितं भविष्यति यत् लघुलाभसञ्चालनं, 5 युआनस्य निक्षेपः, अवशिष्टं च न प्रत्यागमिष्यति। टोङ्गझौ-भण्डारस्य एकः लिपिकः अवदत् यत् यदि ग्राहकप्रवाहः न्यूनः भवति तर्हि ते जनानां प्रवाहस्य आधारेण धनं न अर्जयन्ति। "सुपरमार्केट् कृते ते मूल्यस्य कृते परिमाणस्य व्यापारं कुर्वन्ति। परिमाणं यावत् बृहत् भवति, क्रयमूल्यं तावत् सस्तां भवति। अपरपक्षे, यावन्तः जनाः प्रवहन्ति, तावत् अधिकः सूक्ष्मलाभः सञ्चितः भविष्यति।

भोजनेन जगत् रक्षितुं शक्यते वा ?

अगस्तमासस्य प्रथमे दिने बीजिंगदेशस्य चाङ्गपिङ्ग्-मण्डलस्य लोङ्गकी-प्लाजा-नगरे स्थितेन योङ्गहुइ-सुपरमार्केट्-संस्थायाः भण्डारः बन्दः अभवत् । समापनात् पूर्वं सप्ताहव्यापिनस्य छूटविक्रयकार्यक्रमस्य आरम्भः अभवत्, यत्र सर्वेषां उत्पादानाम् विक्रयणार्थं न्यूनातिन्यूनं ३०% छूटः आसीत् ।

सुपरमार्केटस्य प्रवेशद्वारे ग्राहकाः सूचितवन्तः यत् वातानुकूलकस्य क्रमः बहिः अस्ति, परन्तु तापस्य तरङ्गः सर्वेषां क्रयणार्थं त्वरिततां न जनयति स्म, केचन जनाः शॉपिंग-शकटान् धक्काय एकत्र गच्छन्ति स्म ये क्रयणार्थं तत्र न भवितुं शक्नुवन्ति स्म तेषां साहाय्यार्थं तेषां मोबाईलफोनाः . मॉलस्य तलस्य उपरि हल्के गुलाबी मूल्यपत्रपत्रं विकीर्णं भवति, तथा च मसिः समाप्तं भवितुम् उद्यतः मार्करपेन इत्यनेन लिखितैः "रियायतीमूल्यैः" परिपूर्णम् अस्ति

पारम्परिकस्य सुपरमार्केटस्य अन्तर्धानात् पूर्वं छूटः, विक्रयः, उन्मत्तक्रयणं च सामान्यम् आसीत् । अद्यत्वे पारम्परिकखुदरासुपरमार्केट्-व्यापारः कठिनतरः भवति । कैरेफोर्, आरटी-मार्ट इत्यादयः सुपरमार्केट्-संस्थाः बहुधा भण्डारस्य बन्दीकरणस्य वार्ताम् अङ्गीकुर्वन्ति ।

तस्य विपरीतम् चीनदेशे सैम्स्, कोस्ट्को इत्यादीनि गोदामप्रकारस्य सदस्यतासुपरमार्केट् लोकप्रियाः अभवन् । सम्प्रति सैमः चीनदेशे प्रायः ५० सदस्यताभण्डारं उद्घाटितवान् अस्ति, तस्य विस्तारं च निरन्तरं कुर्वन् अस्ति ।

एतस्याः परिस्थितेः सम्मुखे हुआङ्ग बियुन् पारम्परिकसुपरमार्केट्-अवस्थायाः त्रीणि कारणानि सारांशतः अकरोत् : प्रथमं यत् ते ग्राहक-उन्मुखत्वस्य स्थाने उत्पादानाम् चयनार्थं आपूर्तिकर्तानां उपरि अवलम्बन्ते द्वितीयं यत् ते नूतनानां प्रौद्योगिकीनां आलिंगनं कर्तुं मन्दं भवन्ति, ग्रहणं च कर्तुं असफलाः भवन्ति समये एव ऑनलाइन मार्केटिंग् इति तृतीयः समुदायस्य महत्त्वस्य अवहेलनां कृत्वा अन्धविस्तारः।

"अद्यत्वे ये खुदरा-सुपरमार्केट-उद्योगाः जीवितुं शक्नुवन्ति, तेषां वस्तुतः विशालं लक्षणं वर्तते, यत् आक्टोपस्-आकारः अस्ति। यातायातः अफलाइन-मुख-मुखात् आगन्तुं शक्नोति, अथवा ऑनलाइन-तृण-रोपणात् आगन्तुं शक्नोति, अथवा संक्षेपेण videos.

नवनीतभोजनागारः सुपरमार्केट्-संस्थाः स्वस्य साहाय्यार्थं प्राप्तेषु उपायासु अन्यतमः अस्ति । किन्तु सर्वे सुपरमार्केटं न गच्छन्ति, परन्तु सर्वेषां भोजनस्य आवश्यकता वर्तते। भोजनं सर्वदा सर्वाधिकं आवश्यकता भवति।

फलतः भोजनव्यवस्था सर्वेषां वर्गानां कृते "रोगचिकित्सा" अभवत् इति भासते । अन्नं विशेषतः अल्पमूल्यं भोजनं यातायातस्य पर्यायः अभवत् ।

प्रथमं जनाः एतत् गुप्तशब्दं गृहीतवन्तः बृहत् शॉपिङ्ग् मॉल्स् आसन् । "२०२३ बीजिंग बिजनेस डेवलपमेण्ट् ब्लू बुक्" इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य प्रथमत्रित्रिमासे मार्केट्-नगरस्य नूतन-भाडा-माङ्गल्याः ३६.७% भागः खानपानस्य भागः भविष्यति । मॉलमध्ये सक्रियतमानां प्रारूपेषु अन्यतमः इति नाम्ना बी१ तथा बी२ स्नैक्, फास्ट् फूड् च सर्वेषां खानपानवर्गेषु ३९.२७% भागं धारयति स्म ।

अधिकाधिकं शॉपिङ्ग् मॉल्स् खाद्यनगरेषु परिणमन्ति, मूलभूतग्राहकप्रवाहस्य समर्थनार्थं अन्तर्जालसेलिब्रिटी-भोजनागारस्य, चायपेयस्य च उपरि अवलम्बन्ते । तेषु सर्वाधिकं विशिष्टः प्रकरणः बीजिंग हेशेङ्गहुई इति । भूमिगततलद्वये तया निर्मितः इण्डोर-खण्डः "जिल्ला २१" प्रायः २०,००० वर्गमीटर्-क्षेत्रं व्याप्नोति, तत्र २०० तः अधिकाः भोजनालयाः सन्ति, यत्र बीजिंग-नगरस्य वाणिज्यिक-सङ्कुलस्य सर्वाधिकं संख्यायां भोजन-व्यापारिणः सन्ति अतः हॉप्सन हुइ इत्यस्य उपनाम अपि नेटिजनैः "एशियायाः बृहत्तमः खाद्यस्य स्तम्भः" इति कृतम् अस्ति ।

अधिकं प्रसिद्धं फर्निचर-खुदरा-ब्राण्ड् IKEA इत्यस्य “दरिद्रस्य भोजनस्य” नियन्त्रणम् अस्ति । अस्मिन् वर्षे प्रथमार्धे IKEA इत्यनेन घोषितं यत् सः प्रतिशुक्रवासरे अर्धमूल्येन चयनितानि सेट्-भोजनानि विक्रयति in Chinatown" इति उष्णसन्धानसूची अभवत् । . भोजनालयेन पुनः एकवारं सफलतया यातायातस्य, जनसमूहस्य च IKEA -नगरं प्राप्तम् अस्ति ।

अत्र ज़िबो बारबेक्यू, तियानशुई मलाटाङ्ग इत्यादीनि अपि सन्ति ।

तथापि यातायातेन आनीतं "धनं धनं च" शीघ्रम् आगच्छन्ति गच्छन्ति च। भोजनस्य विषये जनाः यत् अधिकं चिन्तयन्ति तत् अद्यापि सामग्रीनां स्वादः, नवीनता च । ये सुपरमार्केट् पूर्वमेव भोजन-उद्योगे प्रविष्टाः सन्ति ते अपवादाः न सन्ति । अल्पमूल्येन भोजनालयैः आकृष्टः ग्राहकप्रवाहः दीर्घकालं यावत् धारयितुं शक्यते वा इति अद्यापि प्रत्येकस्य भोजनालयस्य उदरस्य उपरि निर्भरं भवति ।

विशेषतः मुख्यं ध्यानं नवनीतव्यञ्जनेषु भवति, ये पूर्वनिर्मितव्यञ्जनानां इव स्थिराः न भविष्यन्ति । ली युआन्फेङ्गः वु फूड् हॉल इत्यत्र ताम्बूलैः, शूकरमांसैः च पूरितानि वाष्पितानि बन्सानि खादितवान्, यदा सः तत् प्राप्तवान् तदा त्वचा कृशः आसीत्, पूरणं च विशालं आसीत्, परन्तु यदा सः द्वितीयवारं खादितवान् तदा तत्र आसीत् स्पष्टतया पूरणे अधिकं मेदः आसीत् तथा च बन्नस्य त्वचा बहु घनीभूता आसीत् .

सामाजिकमञ्चेषु भवन्तः Yonghui Canteen तथा तस्य सहायककम्पनी Xiaohui Canteen विषये शिकायतां अपि द्रष्टुं शक्नुवन्ति विभिन्नेषु भण्डारेषु भिन्नं नियन्त्रणं, अस्थिरस्वादः, अथवा सामग्रीनां दुर्बलबनावटः भवति।

परन्तु दशयुआनाधिकस्य मूल्यस्य कारणात् अधिकांशजनानां रसस्य सहनशीलता अद्यापि अधिका अस्ति । झोउ क्यूई Wumart Canteen इत्यस्य स्वादस्य विषये विशेषतया पिकी नास्ति । सा स्वस्य फिटनेस-प्रशिक्षकेन सह एतत् किफायती भोजनालयं साझां कृतवती । प्रशिक्षकः तां पृष्टवान्, किं स्वादिष्टम् अस्ति ? झोउ क्यूई उत्तरितवान्, "ते भवन्तं १९ युआन् ९ युआन् च याचन्ते। भवन्तः कथं साहसं कुर्वन्ति यत् पृच्छितुं यत् तस्य स्वादः उत्तमः अस्ति वा?"

(झोउ क्यूई, ली युआन्फेङ्ग्, वू मिङ्ग्मिङ्ग् च लेखस्य छद्मनामानि सन्ति ।)

सन्दर्भाः : १.

"अधुना एव सुपरमार्केटस्य उपयोगः भोजनालयरूपेण करणं युवानां मध्ये लोकप्रियम् अस्ति" इति चाइना न्यूज वीकली इति पत्रिका