समाचारं

लेनोवो-उपाध्यक्षः अमु उद्यमानाम् बुद्धिमान् परिवर्तनस्य विषये वदति : अस्माभिः आन्तरिक-डिजिटल-आधारं दृढतया परिवर्तयितुं उन्नयनं च कर्तव्यम् |

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् फाइनेंस न्यूज (रिपोर्टर सन वेन्क्सुआन्) चतुर्थस्य औद्योगिकक्रान्तिस्य ज्वारस्य अन्तर्गतं बुद्धिमान् परिवर्तनं उद्यमानाम् कृते लीपफ्रॉग् विकासं प्राप्तुं नूतनं इञ्जिनं जातम्। अगस्तमासस्य २ दिनाङ्के लेनोवो समूहस्य उपाध्यक्षः, चीनदेशे रणनीतिव्यापारविकासस्य उपाध्यक्षः, लेनोवो वैश्विकशिक्षणकेन्द्रस्य बुद्धिमान् परिवर्तनप्रशिक्षणसंस्थायाः डीनः च अमु इत्यनेन उक्तं यत् उद्यमानाम् बुद्धिमान् परिवर्तनस्य विषये चर्चां कुर्वन् उद्यमानाम् व्यापकरूपेण आवश्यकता वर्तते बुद्धिमान् परिवर्तनं प्रवर्तयितुं बुद्धिमान् परिवर्तनं कार्यान्वितुं स्थानीयरूपेण विखण्डितप्रयासेषु न अपितु व्यवस्थितरूपेण करणीयम्। सः इदमपि उल्लेखितवान् यत् सच्चा बुद्धिमान् परिवर्तनं अङ्कीकरणस्य बृहत् आँकडा विश्लेषणस्य च बृहत् परिमाणं न भवति, अपितु एआइ कथं एकीकृत्य, भवेत् तत् विवेकपूर्णं एआइ अथवा जननात्मक एआइ, भवेत् तत् विशेषकृत्रिमबुद्धि एल्गोरिदम्, अथवा सामान्यीकरणं The latest artificial intelligence algorithms उद्यमानाम् सम्पूर्णे मूल्यशृङ्खलाप्रक्रियायां यथार्थतया प्रवेशं कर्तुं शक्नोति।

लेनोवो इत्यस्य अभ्यासस्य आधारेण अमु इत्यनेन उक्तं यत् उद्यमानाम् प्रथमं बुद्धिमान् परिवर्तनरणनीतिः भवितुमर्हति। यद्यपि रणनीतिः एव निरन्तरं उच्चवेगेन पुनरावृत्तिः भवति तथापि तस्याः स्पष्टः खाका भवितुमर्हति भिन्न-भिन्न-कम्पनीनां खाकारूपरेखा भिन्ना भवितुम् अर्हति यतोहि तेषां सम्मुखीभवन्ति उद्योगः, विकासस्य चरणः, मुख्यव्यापार-विषयाः च भिन्नाः भवितुम् अर्हन्ति

द्वितीयं, संगठने संस्कृतिषु च पूर्णतया समर्थनपरिवर्तनानि भवितुमर्हन्ति। बुद्धिमान् परिवर्तनं प्रवर्धयति तथा च दत्तांशसञ्चालितं व्यावसायिकं संस्थां स्थापयितुं आवश्यकम् अस्ति संस्थायाः मञ्चीकरणं समतलीकरणं च प्रवर्धयितुं अपि आवश्यकम्। बुद्धिमान् प्रतिभाप्रशिक्षणव्यवस्थां निर्माय प्रोत्साहनव्यवस्थां स्थापयितुं आवश्यकम्। सर्वेषां कर्मचारिणां बुद्धिमान् संस्कृतिं नेतुं सर्वेषां कर्मचारिणां बुद्धिमान् कार्यं कर्तुं प्रेरयितुं च प्रदर्शनपरियोजनानां उपयोगः आवश्यकः। “एते हिमशैलस्य अधः भागाः सन्ति, परन्तु ते अन्तिमबुद्धिविकारस्य सफलतायाः असफलतायाः वा पूर्वापेक्षाः अपि सन्ति” इति ।

तदतिरिक्तं अस्माभिः कम्पनीयाः स्वस्य आन्तरिकं डिजिटल आधारं दृढतया परिवर्तयितुं उन्नयनं च कर्तव्यम्। सः उल्लेखितवान् यत् डिजिटल-आधारः मूल-पारम्परिक-IT-वास्तुकला-परित्यागः अस्ति, यस्य विशेषता अस्ति जटिल-संरचना, दुर्बल-चपलता, मन्द-प्रतिक्रिया, कठिन-सञ्चालनम्, अनुरक्षणं च, उच्च-व्ययः च इदं नूतन-IT-डिजिटल-आधारे परिवर्तयितुं आवश्यकम्, यस्य विशेषता अस्ति चपलता, लचीलता च, समये प्रतिक्रिया, बुद्धिमान् संचालनं, अनुरक्षणं च, व्यय-कमीकरणं च “स्वचालितसञ्चालनार्थं, अनुरक्षणार्थं च एतत् नूतनं डिजिटल-आधारं विना, अनेकेषां उच्चस्तरीय-अनुप्रयोगानाम् एआइ-प्रौद्योगिक्याः च कार्यान्वयनम् वस्तुतः अतीव अकुशलं भवति, एआइ च आँकडानां कुशल-गणना-शक्ति-समर्थनस्य च कृते अतीव क्षुधार्तः अस्ति यदि डिजिटल-आधारः प्रभावी-संरक्षणं दातुं न शक्नोति | it, कृत्रिमबुद्धिप्रौद्योगिकी प्रायः कर्मचारिभिः परित्यज्यते यतोहि सा कृत्रिमबुद्धेः अपेक्षया अधिकमूल्यं प्रभावं जनयितुं न शक्नोति, पुनः लोकप्रियतां प्राप्तुं च असम्भाव्यम्

अन्तिमः सोपानः अस्ति यत् सम्पूर्णे मूल्यशृङ्खले बुद्धिमान् कार्याणि साकारयितुं एआइ व्यापकरूपेण प्रयोक्तुं शक्यते। अमु इत्यनेन उक्तं यत् अनेकेषां उद्यमानाम् बुद्धिमान् परिवर्तनं वस्तुतः सूचनारूपान्तरणं भवति, यस्मिन् केवलं प्रक्रियाणां मानकीकरणं वा विच्छेदबिन्दुसमाधानं वा भवति अधिकतमं, एकीकृतदत्तांशस्य उपयोगः स्पष्टप्रतिवेदनानां निर्माणार्थं भवितुं शक्नोति, येन वास्तविकपरिणामाः दृश्यन्ते "किन्तु एषः बुद्धिमान् परिवर्तनस्य यथार्थः अर्थः नास्ति। बुद्धिमान् परिवर्तनस्य यथार्थः अर्थः अस्ति यत् कृत्रिमबुद्धिप्रौद्योगिकीम् एव कम्पनीयाः स्वस्य व्यवसायस्य मूलपक्षेषु यथार्थतया प्रयोक्तुं शक्यते।

अमु इत्यनेन एतत् बोधितं यत् उद्यमानाम् मूलमूल्यशृङ्खलालिङ्काः कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगस्य साहसेन अन्वेषणं कर्तुं साहसं कुर्वन्ति, तथा च एतत् केवलं प्रशासनिक, बुकिंग, प्रतिपूर्तिलिङ्केषु न तिष्ठति इति उत्पादनं, अनुसन्धानं, विकासं च इत्यादिषु प्रमुखलिङ्केषु तस्य परिचयः अवश्यं करणीयः , आपूर्तिः, ग्राहकसेवा च, यथार्थतया व्यापारस्य मुखं परिवर्तयितुं। तत्सह, कृत्रिमबुद्धेः अनुप्रयोगपरिदृश्यानि निरन्तरं अन्वेषणस्य समृद्धीकरणस्य च प्रक्रिया अस्ति अस्माभिः दलानाम्, कर्मचारिणां, संचालकानाम् अन्वेषणार्थं पर्याप्तं स्थानं दातव्यम्। "ऊर्ध्व-अधः-निर्माण-योजनायाः माध्यमेन तस्य कार्यान्वयनम् कठिनम् अस्ति। केवलं अधः-ऊर्ध्व-राष्ट्रव्यापीं परिचालनं प्रारभ्य एव प्रभावी परिदृश्यानि यथार्थतया आविष्कर्तुं शक्यन्ते।"

अमु अन्ते अवदत् यत् बुद्धिमान् परिवर्तनस्य प्रक्रियायां शीर्षस्तरीयरूपरेखायाः चपलतां निरन्तरं निर्वाहयितुम्, बुद्धिमान् परिवर्तनरूपरेखायाः सञ्चयः, निरन्तरं पुनरावृत्तिः च आवश्यकी भवति। एकतः एतत् यतोहि कम्पनीयाः स्वस्य परिवर्तनं निरन्तरं नूतनं प्रगतिम् करोति । अपरपक्षे नूतनानां बाह्य-IT-प्रौद्योगिकीनां विशेषतः कृत्रिम-बुद्धि-प्रौद्योगिक्याः प्रचण्डं परिवर्तनं भवति इति कारणमपि अस्ति । तस्मिन् दिने प्रकाशितेन "उद्यमबुद्धिमान् परिवर्तनविधयः अभ्यासाः च: लेनोवो प्रकाशनम्" इति ग्रन्थे लेनोवो इत्यस्य परिवर्तनप्रथाः पद्धतयः च व्यवस्थितरूपेण प्रकटिताः

चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी-इत्यस्य औद्योगिक-नियोजन-संस्थायाः उप-मुख्य-इञ्जिनीयरः जिया जिंग्युः अवदत् यत्, "उद्यमाः आरम्भादेव प्रक्रियां गतवन्तः तथा च अत्यन्तं मूलभूतस्वचालनात् सूचनाकरणं यावत् डिजिटलीकरणपर्यन्तं गतवन्तः, तथा च निरन्तरं विकसिताः भविष्यन्ति more advanced forms and will have 5 मूलविशेषतासु आँकडासशक्तिकरणं, वैश्विकसहकार्यं, मानवयन्त्रसहकार्यं, अनुकूलितसंसाधनविनियोगः, स्वायत्तता च सन्ति, ये बुद्धिमान् परिवर्तनस्य अपरिहार्याः परिणामाः सन्ति।”.

सम्पादक तान चे

झाओ लिन् द्वारा प्रूफरीड