समाचारं

"मूल्ययुद्धम्" निरन्तरं वर्तते, सर्वाणि Fang Leopard श्रृङ्खलानि ५०,००० न्यूनीकृतानि सन्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रक्षेपणस्य एकवर्षात् न्यूनकालानन्तरं फाङ्गफाङ्गबाओ मूल्यस्य मात्रायाः आदानप्रदानस्य प्रयासं कृतवान् ।

२९ जुलै दिनाङ्के सायं कालस्य समये फाङ्गबाओ इत्यनेन आधिकारिकतया ब्राण्ड् इत्यस्य प्रथमवर्षस्य ताजगीकरणरणनीतिः प्रकाशिता, विक्रयणार्थं एकमात्रस्य मॉडलस्य लेपर्ड ५ इत्यस्य मूल्यं समायोजितम् ।अर्धवर्षपूर्वस्य तुलने सर्वेषां मॉडलानां मूल्यं ५०,००० युआन् इत्येव न्यूनीकृतम्

गतवर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थापितः फाङ्गबाओ ब्राण्ड् ३००,००० तः ३५०,००० युआन् यावत् मूल्यस्य हार्ड-कोर-एसयूवी-विपण्यं मारयितुं BYD इत्यस्य मुख्यशक्तिः अस्ति प्रथमं मॉडल्, लेपर्ड ५, गतवर्षस्य नवम्बर्-मासस्य ९ दिनाङ्के प्रक्षेपणं कृतम् त्रयः संस्करणाः २८९,८०० युआन् तः ३५२,८०० युआन् यावत् मूल्यं प्राप्तवन्तः ।

अस्मिन् मूल्यनिवृत्तौ चतुर्णां संस्करणानाम् मूल्यकमीकरणं ५०,००० युआन् भवति, यत्र न्यूनतमं मूल्यं २५०,००० युआन् तः न्यूनं भवति, सम्पूर्णा श्रृङ्खला २३९,८०० युआन् तः ३०२,८०० युआन् यावत् भवति

रिपोर्टरः अवाप्तवान् यत् मूल्यसमायोजनात् पूर्वं पश्चात् च चतुर्णां संस्करणानाम् विन्यासः न परिवर्तते स्म कम्पनी विन्यासस्य न्यूनतायाः कारणेन मूल्यं न न्यूनीकृतवती, अपितु केवलं विक्रयमूल्यं न्यूनीकृतवती, परोक्षरूपेण अधिकस्य उच्चस्तरीयविपणात् निर्गतवती 300,000 युआन् तः अधिकम्।

पाङ्गु थिङ्क् टैंकस्य वरिष्ठः शोधकर्त्ता जियांग् हानः विश्लेषणं कृतवान् यत् एतत् मूल्यकमीकरणं फङ्गफाङ्गबाओ इत्यनेन शीघ्रमेव मार्केट्-शेयरं ग्रहीतुं ब्राण्ड्-जागरूकतां विक्रयं च वर्धयितुं स्वीकृतं प्रभावी साधनं भवितुम् अर्हति

ऑटो विश्लेषकस्य झोङ्ग शी इत्यस्य मतं यत् तस्य स्थापनायाः अनन्तरं फङ्गबाओ इत्यनेन अपेक्षाकृतं महत् मूल्यं निर्धारितम् अस्ति यदि विक्रयस्य मात्रायां महती वृद्धिः न भवति तर्हि तस्य स्वीकारः करणीयः भविष्यति दबावस्य कारणेन मूल्य न्यूनीकरणस्य प्रचारः .



वु डि द्वारा चित्रित

वस्तुतः अस्मिन् वर्षे Fang Leopard इत्यस्य विक्रयः आशावादी न अभवत् ।

वर्षस्य प्रथमार्धे अस्य समग्रविक्रयमात्रा केवलं १८,००० वाहनानि एव आसीत्, यस्य औसतमासिकमात्रा प्रायः ३,००० आसीत् । एप्रिलमासात् जूनमासपर्यन्तं फङ्गबाओ-नगरस्य औसतमासिकविक्रयमात्रा त्रयः मासाः यावत् क्रमशः ३००० यूनिट्-अधिकं न अभवत् अस्मिन् वर्षे प्रथमार्धे प्रायः २०,००० यूनिट् मासिकविक्रयः अभवत् तेषु टङ्कः ४०० Hi4-T इत्यस्य मूल्यपरिधिः Leopard 5 इत्यस्य सदृशः अस्ति, पूर्वं ३,००० तः अधिकाः यूनिट् विक्रीताः मासत्रयं ।

अस्मिन् वर्षे प्रथमार्धे घरेलुकठोर-एसयूवी-क्रमाङ्कने लेपर्ड् ५ सप्तमस्थानं प्राप्तवान्, ग्रेट् वालः च शीर्षपञ्चसु त्रीणि स्थानं प्राप्तवान् । विशेषतः प्रथमं स्थानं जितु ट्रैवलर (मूल्यं १३९,८०० युआन् तः २१९,८०० युआन् यावत्), यस्य विक्रयः ५२,००० युआन् यावत् अस्ति, तदनन्तरं टैंक ३०० (मूल्यं १९९,८०० युआन् तः ३३०,००० युआन् यावत्), तृतीयः विक्रयः ४१,८०० युआन् यावत् अस्ति (मूल्यं ९९,८०० युआन् तः १२४,९०० युआन् यावत्), चतुर्थः टङ्कः ५०० Hi4-T (मूल्येन ३३५,००० युआन्), पञ्चमः टङ्कः ४०० Hi4 -T (मूल्येन २८५,८०० युआन् तः २८९,८०० युआन् यावत्), १९,५०० यूनिट् विक्रयणं च ।

सर्वाधिकविक्रयितशिबिरे अद्यापि एकलक्षतः ३,००,००० आरएमबीपर्यन्तं मूल्यस्य मॉडल्-प्रधानाः सन्ति, नूतनः ब्राण्ड् फाङ्गबाओ च विद्यमानं प्रतिमानं कम्पयितुं असफलः अभवत्

अस्मिन् वर्षे एप्रिलमासे फङ्गबाओ इत्यनेन उत्पादप्रक्षेपणसम्मेलनं कृत्वा फाङ्गबाओ ८, फङ्गबाओ SUPER3, फङ्गबाओ SUPER9 च इत्यादीनि त्रीणि मॉडल् प्रदर्शितानि ।

योजनायाः अनुसारं फाङ्गबाओ अस्य वर्षस्य तृतीयत्रिमासे अन्यं मध्यमं बृहत् च एसयूवी मॉडलं लेपर्ड ८ इत्येतत् प्रक्षेपणं करिष्यति यत् स्वस्य इलेक्ट्रिक् ड्राइव् आफ्-रोड् उत्पादानाम् एकीकरणं भविष्यति भविष्ये कम्पनी तदनुसारं स्पोर्ट्स् काराः अन्ये च मॉडल् प्रक्षेपणं निरन्तरं करिष्यति "2+X" उत्पादयोजनाम् प्रति ।

इदं कथ्यते यत् लेपर्ड् ५ इत्यस्य मूल्यक्षयेन लेपर्ड् ८ इत्यस्य पश्चात् प्रक्षेपणस्य मार्गः अपि प्रशस्तः भवति, यत् मूल्यस्य दृष्ट्या लेपर्ड् ८ इत्यस्मात् भिन्नं भविष्यति, परन्तु एतत् वचनं फाङ्गमाओ लेपर्ड् इत्यनेन पुष्टिः न कृता