समाचारं

विद्युत्वाहनेषु निवेशः अतीव कट्टरपंथी अस्ति! वैश्विकं वाहनभागविशालकायः "बलवान् पुरुषः कटिबन्धं छिनत्ति"।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


आर्थिक पर्यवेक्षक साप्ताहिक पत्र/पाठ जर्मनपरामर्शदातृसंस्थायाः फाल्केन्स्टेग् इत्यनेन अद्यैव प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे २० जर्मन-वाहनभागसप्लायराः येषां वार्षिकराजस्वं एककोटियूरोतः अधिकं भवति, तेषां दिवालियापनस्य दाखिलीकरणं कृतम्, यत्र वर्षे वर्षे ६०% अधिकं वृद्धिः अभवत् . फाल्केन्स्टेग् इत्यनेन सूचितं यत् दिवालियापनतरङ्गस्य उद्भवः मुख्यतया महामारी-उत्तर-महङ्गानि, ऊर्जा-सामग्री-मूल्यानां वर्धनं, उपभोक्तृ-माङ्गं दुर्बलं च इत्यादिभिः कारकैः प्रभावितं भवति एतेषां कम्पनीनां दिवालियापनं जर्मन-अर्थव्यवस्थायाः दुर्दशां, विद्युत्करणस्य संक्रमणे जर्मन-वाहन-उद्योगस्य विशाल-चुनौत्यं च प्रतिबिम्बयति

जर्मन-वाहन-भाग-आपूर्तिकर्तानां अनुभवः वैश्विक-वाहन-भाग-कम्पनीभिः सम्मुखीभूतानां कठिनतानां सूक्ष्म-विश्वः अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे प्रदर्शनस्य आधारेण वैश्विकविद्युत्वाहनवृद्धेः मन्दतायाः कारणात् वर्तमानानाम् अन्तर्राष्ट्रीयभागविशालकायानां मुख्यविषयः राजस्वस्य लाभस्य च न्यूनता अभवत् तेषु विद्युत्बैटरीकम्पनीनां राजस्वं लाभं च गम्भीररूपेण न्यूनीकृतम् अस्ति । वाहनबुद्धिविज्ञानस्य तीव्रविकासस्य कारणेन येषां कम्पनीनां मुख्यव्यापारः वाहनविद्युत् इलेक्ट्रॉनिक्सः स्मार्टकारभागाः च सन्ति तेषां कम्पनीनां वा तत्सम्बद्धविभागाः कार्यक्षमतायाः वृद्धिं प्राप्तवन्तः।

अत्यधिकमन्दविद्युत्परिवर्तनस्य कारणेन उत्पद्यमानानां जोखिमानां निवारणाय वैश्विकभागविशालकायैः परिच्छेदः, नियोजितपरियोजनानां स्थगनं, व्ययस्य कटौतीः नियन्त्रणं च, व्यापारिकसङ्गठनसंरचनानां समायोजनं च इत्यादीनि बहुविधाः उपायाः आरब्धाः सन्ति

पावरबैटरीव्यापारे गम्भीरः क्षयः अस्ति

बाजारसंशोधनसंस्थायाः RhoMotion इत्यनेन अद्यैव उक्तं यत् अस्मिन् वर्षे जूनमासे शुद्धविद्युत्वाहनानां प्लग-इन् संकरवाहनानां च वैश्विकविक्रयः १४ लक्षं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १३% वृद्धिः अभवत्

परन्तु एतत् मुख्यतया चीनीयविद्युत्वाहनकम्पनीनां विक्रयवृद्ध्या चालितम् आसीत्, विशेषतः BYD चीनीयविपण्ये विक्रयः ८६०,००० वाहनानां आसीत्, यत् वर्षे वर्षे २५% वृद्धिः अभवत् RhoMotion इत्यस्य मतं यत् २०२४ तमे वर्षे विद्युत्वाहन-उद्योगे महती वृद्धिः न भविष्यति, अस्मिन् वर्षे विद्युत्-वाहनानां विक्रय-पूर्वसूचनं ५% न्यूनीकृत्य १६.६ मिलियन-यूनिट्-पर्यन्तं कृतम् अस्ति

विद्युत्वाहनवृद्धेः मन्दतायाः कारणेन बैटरीकम्पनयः सर्वाधिकं प्रभाविताः सन्ति । वैश्विकशक्तिबैटरीविशालकायस्य CATL इत्यस्य परिचालनराजस्वं अस्मिन् वर्षे प्रथमार्धे १६६.७६७ अरब युआन् आसीत्, यत् वर्षे वर्षे ११.८८% न्यूनता अभवत्, तस्य शुद्धलाभः २२.८६५ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.३७% वृद्धिः अभवत् अस्मिन् वर्षे प्रथमत्रिमासिकद्वये CATL इत्यस्य राजस्वं १०० अरबं न अतिक्रान्तम्, उभयत्र च वर्षे वर्षे द्विअङ्कीयक्षयः अभवत् ।

CATL इत्यस्य प्रतिद्वन्द्वी LG New Energy इत्यस्य अपि प्रभावः अभवत् । वर्षस्य प्रथमार्धे कम्पनीयाः व्यापकं राजस्वं ६१६.१९ खरब वोन (प्रायः ३२२.३ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे २९.८% न्यूनता अभवत् परिचालनलाभः १९५.३ अरब वोन (प्रायः १.०२१ अरब आरएमबी), मासे २४.२% वृद्धिः, वर्षे वर्षे ५७.६% न्यूनता, परिचालनलाभमार्जिनः ३.२% च आसीत् तदतिरिक्तं सैमसंग एसडीआई इत्यस्य द्वितीयत्रिमासे परिचालनलाभः शुद्धलाभः च द्वयोः वर्षे वर्षे ३८% न्यूनता अभवत् ।

बैटरीव्यापारस्य अतिरिक्तं घटककम्पनीनां विद्युत्ड्राइवव्यापारः अपि प्रभावितः अस्ति । वर्षस्य प्रथमार्धे वैलेओ इत्यस्य विक्रयः ११.११ अरब यूरो (प्रायः ८६.९ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे १% किञ्चित् न्यूनता अभवत्, परन्तु तस्य उच्च-वोल्टेज-विद्युत्-ड्राइव-व्यापारस्य विक्रयः वर्षे वर्षे ४०% न्यूनः अभवत्, ३३० मिलियन यूरो (प्रायः २५.८ अरब आरएमबी) न्यूनता । जेडएफ इत्यनेन उक्तं यत् सः स्वस्य इलेक्ट्रिक् ड्राइव् ट्रांसमिशन टेक्नोलॉजी विभागस्य उत्पादनक्षमतां समायोजयिष्यति।

विद्युत्वाहनेषु मन्दवृद्ध्या बैटरीसामग्रीणां दुर्बलमागधा अपि अभवत् । बेल्जियमदेशे मुख्यालयं कृत्वा मुख्यतया निकेल, मङ्गनीज, कोबाल्ट् बैटरी सामग्रीं उत्पादयति इति उमिकोर् इत्यस्य अस्मिन् वर्षे प्रथमार्धे १.८ अर्ब यूरो (प्रायः १४ अरब युआन्) राजस्वं प्राप्तम्, तस्य समायोजितकोरलाभः २४% न्यूनीभूय ३९३ मिलियन यूरो यावत् अभवत् , विश्लेषकाः सामान्यतया अपेक्षितापेक्षया न्यूनाः आसन्। तेषु बैटरीसामग्रीविभागस्य लाभः ९९% न्यूनः भूत्वा १० लक्षं यूरो यावत् अभवत् ।

वाहन इलेक्ट्रॉनिक्सव्यापारः वर्धते, अर्धचालकव्यापारस्य क्षयः भवति

नवीन ऊर्जावाहनानां प्रथमार्धं विद्युत्करणं, द्वितीयार्धं च बुद्धिमत्ता इति वैश्विकवाहन-उद्योगस्य एतत् सहमतिः । अस्य लाभं प्राप्य चीनदेशस्य निङ्गबोनगरे मुख्यालयं कृत्वा शीर्षशतवैश्विकभागघटककम्पनीषु अन्यतमं जॉयसन इलेक्ट्रॉनिक्स इत्यनेन वर्षस्य प्रथमार्धे ६४ कोटियुआन् शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे ६१.४७ इत्यस्य महत्त्वपूर्णवृद्धिः अभवत् %;सञ्चालनलाभः १.१३९ अरब युआन् यावत् वर्धितः, वर्षे वर्षे ६०.९४% वृद्धिः ।

जॉयसन इलेक्ट्रॉनिक्सस्य वाहनसुरक्षाव्यापारस्य प्रदर्शने त्रैमासिकं प्रति त्रैमासिकं यावत् क्रमशः सुधारः अभवत् चतुर्णां प्रमुखानां वैश्विकव्यापारक्षेत्राणां कृते महत्त्वपूर्णप्रदर्शनवृद्धिः लाभप्रदता च प्राप्ता अस्ति -वर्षे १४.३% यावत् । वाहन इलेक्ट्रॉनिक्सव्यापारस्य सकललाभमार्जिनं प्रायः १९.३% अस्ति, यत् तुल्यकालिकरूपेण स्थिरं वर्तते ।

तुओपु-समूहस्य मुख्यालयः निङ्गबो-नगरे अपि अस्ति, तस्य वर्षस्य प्रथमार्धे १२ अरब युआन्-अधिकं राजस्वं, १.४ अरब-युआन्-अधिकं शुद्धलाभं च प्राप्तम्, यत्र वर्षे वर्षे वृद्धि-दरः ३०% अधिकः अभवत् अन्तिमेषु वर्षेषु तुओपु समूहः टीयर ०.५ आपूर्तिकर्ताप्रतिरूपस्य प्रचारं निरन्तरं कृतवान्, सक्रियरूपेण विद्युत्युक्तानि बुद्धिमान् च भागपट्टिकाः विन्यस्य, स्वस्य उत्पादपङ्क्तयः निरन्तरं विस्तारं कृतवान्, मञ्चप्रकारस्य भागकम्पनी च अभवत् Huaan Securities इत्यस्य अद्यतनसंशोधनप्रतिवेदने उक्तं यत् Tuopu सायकलसामग्रीणां मूल्यं प्रायः ३०,००० युआन् अस्ति ।

तदपेक्षया अर्धचालक-उद्योगस्य कार्यक्षमता असन्तोषजनकं जातम् । एसटीमाइक्रोइलेक्ट्रॉनिक्सस्य द्वितीयत्रिमासिकस्य राजस्वं ३.२३ अरब अमेरिकीडॉलर्, सकललाभः १.३ अरब अमेरिकीडॉलर्, वर्षे वर्षे ३८.९% न्यूनता परिचालनलाभः; ३७५ मिलियन डॉलर, वर्षे वर्षे ६७.३% न्यूनता । परिणामानां प्रकाशनानन्तरं चतुर्वर्षेषु तस्य भागमूल्यं सर्वाधिकं न्यूनम् अभवत् ।

तदतिरिक्तं डच् चिप् आपूर्तिकर्ता एनएक्सपी सेमीकण्डक्टर्स् इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं ३.१३ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ५% न्यूनीकृत्य वाहनचिपविभागस्य विक्रयः वर्षे वर्षे ७% न्यूनीकृत्य १.७२८ अरब अमेरिकीडॉलर् अभवत्, क पूर्ववर्षात् ४% न्यूनता अभवत् । द्वितीयत्रिमासे टेक्सास् इन्स्ट्रुमेण्ट्स् इत्यस्य कुलराजस्वं वर्षे वर्षे १६% न्यूनीकृत्य ३.८२ अरब डॉलरं यावत् अभवत् । मोबाईलय ग्लोबलस्य द्वितीयत्रिमासे राजस्वं वर्षे वर्षे ३% न्यूनीकृत्य ४३९ मिलियन अमेरिकीडॉलर् यावत् अभवत्, समायोजितं परिचालनलाभं शुद्धलाभं च ४४% न्यूनीकृतम् ।

उद्योगविश्लेषकाः मन्यन्ते यत् वाहनचिपविपण्यस्य वृद्धेः प्रमुखाः चालनकारकाः विद्युत्वाहनानि (EV) तथा जहाजे बुद्धिमान् सहायताप्रणालीः सन्ति परन्तु अधुना उभयविपणौ मन्दवृद्धिं अतिक्षमता वा अनुभवति।

आदेशाः विलम्बं कृतवन्तः, कार्यप्रदर्शनस्य अपेक्षाः न्यूनीकृताः

विद्युत्वाहनानां विकासस्य दरः अपेक्षितापेक्षया न्यूनः अस्ति, येन वाहनकम्पनयः, भागकम्पनयः च स्वविकासस्य गतिं समायोजयितुं बाध्यन्ते ।

जनरल् मोटर्स् इत्यनेन अद्यैव उक्तं यत् सः स्वस्य द्वितीयस्य अमेरिकी-विद्युत्-ट्रक-संयंत्रस्य, ब्यूक्-ब्राण्ड्-वाहनानां च उत्पादनं विलम्बं करिष्यति, यदा तु तस्य मिशिगन-विद्युत्-ट्रक-संयंत्रस्य परिवर्तनं अर्धवर्षं विलम्बितम् जुलैमासस्य आरम्भे फोक्सवैगनसमूहेन घोषितं यत् सः बेल्जियमदेशे एकं कारखानं बन्दं करिष्यति यत् विद्युत्-आडी Q8e-tron-इत्यस्य उत्पादनं करोति । फेब्रुवरीमासे मर्सिडीज-बेन्ज्-कम्पनी स्वस्य विद्युत्करणस्य लक्ष्यं २०३० तमवर्षपर्यन्तं पञ्चवर्षेभ्यः विलम्बयिष्यति इति घोषितवती ।

परामर्शदातृसंस्था फाल्केन्स्टेग् इत्यनेन उक्तं यत् यथा यथा ओईएम-संस्थाः आदेशान् रद्दं कुर्वन्ति स्थगयन्ति च, तथैव वर्षस्य उत्तरार्धं जर्मन-भाग-आपूर्तिकानां दिवालियापन-दरस्य निरीक्षणार्थं महत्त्वपूर्णः अवधिः भविष्यति।

फ्रांसदेशस्य वाहनभागसप्लायरः ओपीमोबिलिटी एसई इत्यनेन उक्तं यत् विद्युत्वाहनानां दुर्बलमागधायाः कारणात् वाहननिर्मातृणां विद्युत्वाहनानां गम्भीरा अतिक्षमता अस्ति, अनेके वाहननिर्मातारः ईंधनवाहनानां विकासाय पुनः आगताः। अमेरिकी, जर्मनी, फ्रांसीसी च वाहननिर्मातारः सम्प्रति प्रारम्भे अपेक्षितापेक्षया ४०% तः ४५% यावत् न्यूनतया विद्युत्वाहनानां उत्पादनं कुर्वन्ति ।

बोर्गवार्नर् इत्यनेन स्वस्य पूर्णवर्षस्य पूर्वानुमानं समायोजितं तथा च वाहनस्य उत्पादनस्य अपेक्षायाः न्यूनतायाः, दुर्बलविदेशीयविनिमयस्य, विद्युत्युक्तानां उत्पादानाम् विक्रयवृद्धेः मन्दतायाः च कारणेन स्वस्य व्यापकविद्युत्करणरणनीतिः परित्यक्तवती यद्यपि अस्मिन् वर्षे द्वितीयत्रिमासे बोर्गवार्नरस्य शुद्धलाभः ३१५ मिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ३८.२% वृद्धिः अभवत् तथापि शुद्धविक्रयः ३.६०३ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे २% न्यूनता अभवत्

अपि च तेषां अपेक्षां न्यूनीकरोति STMicroelectronics, NXP Semiconductors, Mobileye, LG New Energy, Panasonic, Autoliv, Freya, Valeo इत्यादयः, येषु विभिन्नेषु वाहनभागक्षेत्रेषु कम्पनयः सम्मिलिताः सन्ति “अपेक्षाणां अधोगतिपुनरीक्षणस्य मुख्यकारणं अस्ति यत् वैश्विकवाहन-उद्योगस्य विद्युत्-परिवर्तनस्य वेगस्य पूर्वापेक्षाः अत्यधिकाः आसन् विद्युत्करणस्य आगमनस्य सामना कर्तुं वाहन-कम्पनयः, भाग-कम्पनयः च अत्यन्तं आक्रामकाः अभवन् terms of production capacity layout and organizational structure,” said a global शीर्षस्थाने स्थापितायाः अन्तर्राष्ट्रीयभागकम्पन्योः प्रभारी एकः व्यक्तिः आर्थिकपर्यवेक्षकं प्रति अवदत्, "तथापि यूरोपे अमेरिकादेशे च दुर्बलमागधायाः कारणात् विद्युत्वाहनानां विकासस्य दरः अस्ति अपेक्षितापेक्षया गम्भीररूपेण न्यूनम्” इति ।

छंटनी, उत्पादनकटाहः, व्यापारसमायोजनं च

जोखिमानां विषये अवगताः अन्तर्राष्ट्रीयभागाः घटकाः च तदनुरूपाः उपायाः कृतवन्तः । प्रथमं परिच्छेदाः सन्ति। ऑटोलिव् गतवर्षात् आरभ्य व्ययस्य कटौतीं कुर्वन् अस्ति, सहस्राणि कार्याणि कटयति, यूरोपे कारखानानि च बन्दं करोति।

जर्मनीदेशस्य वाहनभागविशालकायः जेडएफ इत्यनेन अद्यैव घोषितं यत् २०२८ तमस्य वर्षस्य अन्ते यावत् वर्तमानस्य ५४,००० तः ११,०००-१४,००० यावत् जर्मनकर्मचारिणां संख्यां क्रमेण न्यूनीकरिष्यते इति अपेक्षा अस्ति तदतिरिक्तं जेडएफ जर्मनीदेशे आवश्यकं कारखानानां समेकनं कर्तुं योजनां करोति तथा च अपेक्षितस्य निरन्तरदुर्बलबाजारमागधानुसारं उत्पादनक्षमतां समायोजयितुं योजनां करोति।

बोस्च् समूहः गतवर्षस्य अन्ते अवदत् यत् जर्मनीदेशे स्वस्य द्वयोः कारखानयोः न्यूनातिन्यूनं १५०० जनान् परित्यक्ष्यति येषु संचरणं उत्पाद्यते, २०२६ तमस्य वर्षस्य अन्ते यावत् स्वस्य सॉफ्टवेयर-इलेक्ट्रॉनिक्स-विभागेषु प्रायः १२०० जनान् परित्यक्तुं योजना अस्ति अस्मिन् वर्षे फेब्रुवरीमासे कॉन्टिनेण्टल् इत्यनेन आधिकारिकतया ७,१५० कर्मचारिणां परिच्छेदयोजना आरब्धा, यस्याः निर्माणं २०२५ तमस्य वर्षस्य अन्ते यावत् भवितुं योजना अस्ति ।

वेबास्टो समूहस्य निदेशकमण्डलस्य अध्यक्षः डॉ. होल्गर एङ्गल्मैन् इत्यनेन उक्तं यत् कम्पनीयाः प्रथमार्धस्य लाभः २०२४ तमस्य वर्षस्य आरम्भे आरब्धायाः वित्तीयसुधारयोजनापरियोजनया सह सम्बद्धः अस्ति। "कार्मिकसङ्गठनसंरचनायाः दृष्ट्या एतावता वयं कर्मचारिणां स्वाभाविकप्रवाहद्वारा आवश्यकानि परिच्छेदानि प्राप्तवन्तः, तथैव नूतनकर्मचारिणां नियुक्तिं च सीमितवन्तः।

द्वितीयं उत्पादनक्षमतायाः न्यूनीकरणम् । एलजी न्यू एनर्जी इत्यनेन द्वितीयत्रिमासे स्वस्य समग्रं उत्पादनक्षमतायोजनां समायोजितवती, येन अपेक्षिता उत्पादनक्षमता अस्मिन् वर्षे 45-50GWh तः न्यूनीकृता, या IRA (महङ्गानि न्यूनीकरणकानूनम्, अमेरिकीकोषविभागेन जारीकृतः "महङ्गानि न्यूनीकरणकानूनम्") करक्रेडिट् प्राप्तुं योग्या अस्ति 30-35GWh तक। वैलेओ स्वस्य वाहनभागकारखानद्वयं, फ्रान्सदेशे एकं शोधविकासकेन्द्रं च चीनीयकम्पनीभ्यः विक्रेतुं आशास्ति ।

व्यावसायिकं संगठनात्मकं च संरचना समायोजनं अपि भागविशालकायस्य प्रतिक्रियामापं जातम् अस्ति । सैमसंग एसडीआई इत्यस्य अपेक्षा अस्ति यत् कारस्य बैटरीविक्रयः दुर्बलः एव भविष्यति, अतः सः स्वस्य उत्पादपरिचयस्य विविधतां करिष्यति, उच्चस्तरीयलिथियम-आयनबैटरीषु अतिरिक्तं, सैमसंग एसडीआई लिथियम-लोह-फॉस्फेट-बैटरी-उच्च-अन्त-घन-अवस्था-बैटरी-विकासं त्वरयति । क्रमशः २०२६ तमे वर्षे २०२७ तमे वर्षे च तान् प्रक्षेपणं कर्तुं योजनां कुर्वन् अस्ति ।

हुण्डाई मोबिस् इत्यनेन उक्तं यत् यथा वैश्विकः विद्युत्वाहन-उद्योगः दुर्बल-माङ्गल्याः सह संघर्षं कुर्वन् अस्ति, तथैव स्वस्य व्यावसायिक-संरचनायाः सुव्यवस्थितीकरणार्थं, कम्पनी विद्युत्करणस्य, मॉड्यूलस्य, चेसिस्-सुरक्षायाः, वाहन-इलेक्ट्रॉनिक्सस्य, सेवा-भागस्य च विद्यमान-पञ्च-विभागानाम् पुनर्गठनं कृतवती अस्ति तथा च मॉड्यूल विभाग।

प्रतिलिपिधर्मकथनम् : उपर्युक्ता सामग्री "आर्थिकपर्यवेक्षकस्य" मूलकृतिः अस्ति, प्रतिलिपिधर्मः च "आर्थिकपर्यवेक्षकस्य" अस्ति । आर्थिकपर्यवेक्षकस्य प्राधिकरणं विना पुनर्मुद्रणं वा प्रतिबिम्बीकरणं वा सख्यं निषिद्धम् अस्ति, अन्यथा प्रासंगिकाः अभिनेतारः कानूनीरूपेण उत्तरदायी भविष्यन्ति। प्रतिलिपिधर्मसहकार्यार्थं कृपया सम्पर्कं कुर्वन्तु: [010-60910566-1260] ।


झोउ ज़िन आर्थिक पर्यवेक्षक संवाददाता

रिपोर्टर, उद्योग प्रतिवेदन विभाग
वाहन-उद्योगस्य विकासे ध्यानं ददाति, नूतन-ऊर्जा, ऊर्जा-भण्डारणं, विद्युत्-बैटरी च अधिकं ध्यानं ददाति, गहन-रिपोर्टिङ्ग्-उद्योग-विश्लेषणे च उत्तमः अस्ति
सम्पर्क ईमेल: [email protected]
वीचैट आईडी: zx13552437427