समाचारं

नववर्षस्य विपणनस्य मार्गं प्रशस्तं कुर्वन् क्रीडा एडिडास् "कायाकल्पं करोति": बृहत्तरः चीनदेशः "स्थानीयीकरणं" वर्धयति एव।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


बीजिंगनगरे चाइना टाइम्स् (chinatimes.net.cn) इत्यस्य संवाददाता झोउ मेङ्गटिङ्ग् इत्यस्य रिपोर्टिंग्

पेरिस् ओलम्पिक-क्रीडायां "स्वप्रतिभां प्रदर्शितवती" एडिडास्-संस्था पेरिस्-ओलम्पिक-क्रीडायाः समये पारगम्य-रिपोर्ट्-कार्ड्-प्रदानस्य अग्रणी अभवत् । ३१ जुलै दिनाङ्के कम्पनी वित्तीयप्रतिवेदनं प्रकाशितवती यत् अस्य वर्षस्य प्रथमार्धे तस्य राजस्वं वर्षे वर्षे ६.२% वर्धितम्, मूलकम्पनीयाः कारणीयः शुद्धलाभः च वर्षे वर्षे ७०१.३% उच्छ्रितः

२०२४ तमः वर्षः क्रीडायाः कृते महत् वर्षम् अस्ति तस्मिन् एव काले पेरिस् ओलम्पिकक्रीडा सम्प्रति भवति । तस्मिन् एव काले २०२३ तमे वर्षे न्यूनतायाः अनन्तरं कम्पनीयाः विपणनविक्रयव्ययः अपि वर्षे वर्षे ११.९% वर्धितः अस्ति, यः १.३६३ अरब यूरो (प्रायः १०.६३ अरब युआन्) यावत् अभवत्

“अपेक्षाम् अतिक्रम्य” इति रिपोर्ट् कार्ड् ।

अस्मिन् वर्षे यूरोपीयकपस्य, अमेरिकाकपस्य, पेरिस् ओलम्पिकस्य च त्रयोः प्रमुखवैश्विकक्रीडाकार्यक्रमेषु प्रमुखभागित्वं विद्यमानस्य एडिडास्-संस्थायाः बम्पर-फसलस्य आरम्भः अभवत् ३१ जुलै दिनाङ्के एडिडास् इत्यनेन द्वितीयत्रिमासे २०२४ तमस्य वर्षस्य प्रथमार्धस्य च वित्तीयप्रतिवेदनं प्रकाशितम् ।अस्मिन् वर्षे प्रथमार्धे तस्य राजस्वं ११.२८ अरब यूरो यावत् अभवत्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत् मूलकम्पनीं प्रति ३६० मिलियन यूरो आसीत्, यस्य वर्षे वर्षे ७०१.३% वृद्धिः अभवत् यस्य द्वितीयत्रिमासे तस्याः राजस्वं ५.८२२ अरब यूरो आसीत्, यत् वर्षे वर्षे ८.९% वृद्धिः, शुद्धलाभः च मूलकम्पनी १९ कोटि यूरो आसीत्, वर्षे वर्षे १२५.८% वृद्धिः ।

एडिडास्-संस्थायाः चाइना-टाइम्स्-पत्रिकायाः ​​संवाददात्रे ३१ जुलै-दिनाङ्के प्रदत्तायां सूचनायां कम्पनीयाः स्पष्टतया उक्तं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकं "रिपोर्ट्-कार्ड्" इति अपेक्षां अतिक्रान्तम् एडिडास् इत्यनेन स्वस्य वित्तीयप्रतिवेदने अपि उक्तं यत् द्वितीयत्रिमासिकस्य अपेक्षितापेक्षया उत्तमपरिणामानां आधारेण कम्पनी स्वस्य पूर्णवर्षस्य कार्यप्रदर्शनमार्गदर्शनं वर्धितवती अस्ति; १ अर्ब यूरो ।

यद्यपि वैश्विकप्रदर्शनवृद्धिः अपेक्षां अतिक्रान्तवती, तथापि एडिडासस्य महत्त्वपूर्णरणनीतिकबाजारेषु अन्यतमः इति नाम्ना, ग्रेटरचीनदेशे एडिडासस्य प्रदर्शनमपि संतोषजनकम् अस्ति वित्तीयप्रतिवेदने दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे ग्रेटरचीनदेशेन १.७१९ अरब यूरो, क वर्षे वर्षे ४.२% वृद्धिः, मुद्रा तटस्थतायाः अन्तर्गतं ८.५% वृद्धिः, द्वितीयत्रिमासे ग्रेटर चीनेन ८२२ मिलियन यूरो राजस्वं प्राप्तम्, वर्षे -वर्षस्य वृद्धिः ७.४%, मुद्रा तटस्थतायाः अन्तर्गतं च वर्षे वर्षे ९.३% वृद्धिः ।

ग्रेटर चीनस्य द्वितीयत्रिमासे प्रदर्शनस्य विषये, तस्मिन् एव दिने आयोजिते सम्मेलन-कौले एडिडास् इत्यस्य मतं यत् "सर्वपाश्चात्य-ब्राण्ड्-सम्बद्धानां तुलने चीनीय-विपण्यस्य ९% वृद्धिः, भागः च सम्माननीयः परिणामः अस्ति It" इति अवगम्यते यत् अस्मिन् वर्षे प्रथमार्धे एडिडास् चीनदेशे १०० तः अधिकानि नूतनानि भण्डाराणि उद्घाटितवान् तथा च "मेड इन चाइना" इत्यस्य अनुपातं ७५% यावत् वर्धितवान्

खेल नववर्ष विपणन ज्वर

एडिडास् इत्यस्य उत्तमप्रदर्शनस्य पृष्ठतः क्रीडाविपणने तस्य उदारनिवेशः अस्ति । २०२४ तमः वर्षः यूरोपीयकपः, अमेरिकाकपः, पेरिस् ओलम्पिकः च इत्यादीनां क्रीडाणां कृते महत् वर्षम् अस्ति, एडिडास् क्रमेण भागं गृह्णाति ।

अस्माकं संवाददाता एडिडास् इत्यस्मात् ज्ञातवान् यत् पेरिस् ओलम्पिकस्य समये एडिडास् सर्वाधिकं परियोजनानि कवरं कुर्वन् क्रीडाब्राण्ड् आसीत्, जूनमासे आयोजिते यूरोपीयकपस्य ४९ क्रीडाजूतानां युग्मानां सह, एडिडास् प्रतियोगिताकन्दुकं प्रदत्तवान्, एडिडास् इत्यनेन ८ राष्ट्रियदलानि प्रायोजितानि अमेरिकाकप-क्रीडायां षट्-राष्ट्रीय-दलानां वर्णानि, अभिजात-क्रीडकानां प्रायोजकत्वं च अन्तर्भवति स्म ।

प्रदर्शनवृद्धेः कारणानां विषये एडिडास् इत्यनेन अस्य संवाददातुः कृते प्रदत्तासु सूचनासु उक्तं यत् क्रीडायाः मूल अभिप्रायस्य पुनरागमनस्य त्वरितीकरणं एडिडास् इत्यस्य प्रदर्शनवृद्धेः आधारशिलासु अन्यतमम् अस्ति एडिडास् ग्रेटर चाइना इत्यस्य प्रबन्धनिदेशकः जिओ जिआले इत्यपि अवदत् यत्, "२०२४ तमस्य वर्षस्य प्रथमार्धे यूरोपीयकपः, अमेरिकाकपः, पेरिस् ओलम्पिकः इत्यादयः बृहत्क्रीडाकार्यक्रमाः क्रीडायाः उपभोगस्य विषये जनस्य उत्साहं प्रज्वलितवन्तः । एडिडास् इत्यस्य विजयः निरन्तरं वर्तते उपभोक्तृभ्यः तस्य उत्पादबलेन, प्रौद्योगिकीबलेन, ब्राण्डबलेन च ”

अस्मिन् वर्षे एडिडास् इत्यस्य प्रमुखक्रीडाकार्यक्रमेषु सक्रियभागित्वस्य पृष्ठतः तस्य विपणनविक्रयव्ययस्य वृद्धिः अस्ति । वित्तीयप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे एडिडास् इत्यस्य विपणनविक्रयव्ययः १.३६३ अरब यूरो आसीत्, वर्षे वर्षे ११.९% वृद्धिः, विक्रयव्ययस्य दरः १२.१% च आसीत्

वस्तुतः एडिडास् विपणनविक्रयव्यययोः निवेशस्य दृष्ट्या कदापि कंजूसः न अभवत् । वित्तीयप्रतिवेदनानुसारं २०२१ तः २०२३ पर्यन्तं एडिडास् इत्यस्य विपणनविक्रयव्ययः क्रमशः २.५४७ अरब यूरो, २.७६३ अरब यूरो, २.५२८ अरब यूरो च आसीत्, यत् क्रमशः १२%, १२.३%, ११.८% राजस्वस्य भागं भवति

परन्तु नाइकस्य तुलने एडिडास् इत्यस्य विक्रयव्ययस्य दरः अधिकः नास्ति ।

"अधिकं स्थानीयकृतं दृष्टिकोणं स्वीकृतं भविष्यति"।

विगतवर्षद्वयेषु ग्रेटरचीनदेशे एडिडास्-संस्थायाः प्रदर्शनं तुल्यकालिकरूपेण मन्दम् अस्ति । २०२१ तः २०२३ पर्यन्तं ग्रेटरचीनदेशे तस्य राजस्वं क्रमशः ४.५९७ बिलियन यूरो, ३.१७९ बिलियन यूरो, ३.१९ बिलियन यूरो च भविष्यति । परन्तु अस्मिन् वर्षे प्रथमार्धे वृद्धिः अभवत् चेदपि ग्रेटर चीनदेशे एडिडास् इत्यस्य राजस्वं अद्यापि चरमपर्यन्तं न प्रत्यागतम्।

एडिडास् ग्रेटर चाइना इत्यस्य मन्दराजस्वस्य पृष्ठतः स्थानीयचीनीब्राण्ड्-उत्थानम् अस्ति । २०२१ तः २०२३ पर्यन्तं अण्टा स्पोर्ट्स्, ली निङ्ग्, एक्सटेप् इन्टरनेशनल् इत्यादीनां राजस्वस्य पर्याप्तवृद्धिः अभवत् तेषु अण्टा स्पोर्ट्स् इत्यस्य राजस्वं २०२० तमे वर्षे ३५.५१२ अरब युआन् तः २०२३ तमे वर्षे ६२.३५६ अरब युआन् यावत् वर्धितम् अस्ति, यस्य वृद्धिः ७६ % अस्ति ली निङ्ग् १४.४५७ अरब युआन् तः २७.५९८ अरब युआन् यावत् वर्धितः, ९०% अधिकं वृद्धिः, एक्सटेप् इन्टरनेशनल् २०२० तमे वर्षे ८.१७२ अरब युआन् तः २०२३ तमे वर्षे १४.३४५ अरब युआन् यावत् वर्धितः, ७५.५% वृद्धिः तथा च विद्यमानानाम् आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे अण्टा स्पोर्ट्स् इत्यस्य ब्राण्ड्स् सर्वेषां सकारात्मकवृद्धिः प्राप्ता;

३१ जुलै दिनाङ्के आयोजिते सम्मेलने एडिडास् इत्यनेन अपि स्वीकृतम् यत्, “विगतचतुर्वर्षेषु चीनीयविपण्ये बहु परिवर्तनं जातम् अस्ति अधुना पाश्चात्यब्राण्ड्-समूहस्य वर्चस्वम् आसीत् तथा च अधिकं ऊर्ध्वाधरव्यापारप्रतिरूपं स्थापितं, येषु बहवः निर्मातारः प्रत्यक्षतया खुदराविक्रये गत्वा स्वकीयानि भण्डाराणि उद्घाटयन्ति, अतः तेषां गतिः, तेषां उपभोक्तृभ्यः मूल्यं च पूर्वापेक्षया भिन्नम् अस्ति, वयं च एतस्य अनुकूलतां प्राप्तुं प्रयत्नशीलाः स्मः अनुभवः अतीव कठिनकालस्य अनन्तरं वयं अधिकं स्थानीयकृतं प्रतिरूपं स्वीकुर्मः।"

चीनदेशस्य स्थानीयब्राण्ड्-समूहस्य आन्तरिकविपण्ये भागस्य तीव्रवृद्ध्या अन्तर्राष्ट्रीयब्राण्ड्-समूहानां कृते नूतनाः आव्हानाः आगताः सन्ति । परन्तु फैशन उद्योगे स्वतन्त्रः विश्लेषकः शङ्घाई लिआङ्गकी ब्राण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य संस्थापकः चेङ्ग वेक्सिओङ्ग् इत्यनेन अस्य संवाददात्रे उक्तं यत्, “यद्यपि स्थानीयब्राण्ड् एडिडास्, नाइक इत्यादीनां अन्तर्राष्ट्रीयब्राण्ड्-विरुद्धं किञ्चित् प्रतिस्पर्धां निर्मितवन्तः, तथापि एतत् निम्नस्तरीयेषु अधिकं एकाग्रः अस्ति ।

परन्तु क्रीडाजूतानां परिधानानाञ्च मध्यतः उच्चस्तरीयविपण्ये लुलुलेमन्, अङ्गपा ​​च प्रतिनिधित्वं कृत्वा नूतनाः विदेशीयाः ब्राण्ड् चीनीयविपण्ये भयंकरं प्रभावं प्रारभन्ते। अस्मिन् सन्दर्भे एडिडास्-संस्थायाः कथनमस्ति यत् चीन-देशस्य शीर्ष-क्रीडकैः सह सहकार्यं निरन्तरं वर्धयिष्यति इति । जिओ जिआले इत्यस्य मते, "वयं 'चीनदेशे, चीनस्य कृते' इत्यस्य अनुसरणं निरन्तरं करिष्यामः, नवीनता-अभियानस्य अनुसरणं करिष्यामः, चीनस्य शीर्ष-क्रीडकैः, डिजाइनरैः, निर्मातृभिः, विक्रेतृभिः च सह सहकार्यं निरन्तरं वर्धयिष्यामः येन चीनीय-उपभोक्तृभ्यः उत्तमगुणवत्तायुक्तं उत्पादं प्रदातुं शक्यते तथा च सेवानुभवः” इति ।

मुख्य सम्पादक : हुआंग ज़िंगली मुख्य सम्पादक : हान फेंग