समाचारं

जुलैमासे शङ्घाई-नगरस्य सम्पत्ति-बाजारः : नूतन-गृह-विक्रयः मासे मासे न्यूनः अभवत्, सेकेण्ड-हैण्ड्-गृहेषु पुनः २०,००० यूनिट्-आघातः अभवत्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः जू किआन्) उष्णमौसमस्य आगमनेन शङ्घाई-नगरस्य सम्पत्ति-बाजारः पारम्परिक-अति-ऋतु-प्रवेशं कृतवान् अस्ति । शङ्घाई सेण्टालाइन् रियल एस्टेट् इत्यस्य आँकडानुसारं जुलैमासे शाङ्घाईनगरे नूतनानां वाणिज्यिक आवासीयभवनानां लेनदेनक्षेत्रं ५४१,००० वर्गमीटर् आसीत्, मासे मासे ३२.८% न्यूनता, वर्षे वर्षे ०.४% वृद्धिः च अभवत् । .

आपूर्तिस्य दृष्ट्या जुलैमासे शङ्घाईनगरे २२ परियोजनाः विपण्यां प्रविष्टाः, जूनमासस्य तुलने परियोजनानां संख्या ११ न्यूनीभूता । कुल आपूर्तिक्षेत्रं ५०१,००० वर्गमीटर् आसीत्, यत् मासे मासे ४४.१% न्यूनता अभवत् । आपूर्तिसंरचना तुल्यकालिकरूपेण संतुलिता अस्ति, यत्र प्रथमवारं सुधारितानां ११ उत्पादानाम् मूल्यं प्रतिवर्गमीटर् ३०,०००-६०,००० आरएमबी भवति, १० मध्यतः उच्चस्तरीयाः उत्पादाः, शेषः १ परियोजना कठोरमाङ्गपरियोजना अस्ति आपूर्तिदृष्ट्या अत्यन्तं लक्षितम् अस्ति, अत्यन्तं तात्कालिकाः परियोजनाः चोङ्गमिंग न्यू सिटी इत्यत्र अचलसम्पत्त्याः सन्ति, अतः एतत् लक्ष्यं कृत्वा क्षेत्रस्य अन्तः स्थानेषु वितरितं भवति, येन इन्वेण्ट्री-दबावः वर्धते .

शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य वरिष्ठः विश्लेषकः लु वेन्सी इत्ययं कथयति यत् "जुलाईमासे लेनदेनस्य तीव्रक्षयः अपेक्षितः। अर्धवर्षस्य प्रदर्शनार्थं त्वरितस्य अनन्तरं जुलैमासः अपि उष्णदिवसः अस्ति, पारम्परिकः ऑफ-सीजनः, सर्वाणि परिस्थितयः च are not conducive to an increase in transactions मध्य-उच्च-अन्त-उत्पादानाम् कृते बकाया परियोजना, अगस्त-मासे लेनदेनस्य मात्रा विशेषतया महत्त्वपूर्णा न भविष्यति , अतः एषा निष्क्रियता किञ्चित्कालं यावत् निरन्तरं भविष्यति।”.

सेकेण्ड्-हैण्ड्-गृहाणां दृष्ट्या २०२४ तमस्य वर्षस्य जुलै-मासे शङ्घाई-नगरे सेकेण्ड-हैण्ड्-गृहेषु व्यवहारस्य परिमाणं प्रायः २०,४०० यूनिट् आसीत्, यत् जून-मासात् प्रायः २२.५% न्यूनता अभवत् औसतदैनिकव्यवहारमात्रायाः आधारेण जुलैमासे सेकेण्डहैण्डगृहानां औसतदैनिकव्यवहारमात्रा ६५७ यूनिट्, जूनमासे च औसतदैनिकव्यवहारमात्रा ८७९ यूनिट् आसीत्

शङ्घाई अन्जुके टिप्पणीं कृतवान् यत् यद्यपि सेकेण्डहैण्ड् हाउस् इत्यस्य लेनदेनस्य मात्रा न्यूनीभूता अस्ति तथापि जुलैमासे, यत् रियल एस्टेट् मार्केट् इत्यस्य पारम्परिकः ऑफ-सीजनः अस्ति, अन्तिमेषु वर्षेषु रियल एस्टेट् मार्केट् इत्यस्मिन् २०,००० सेकेण्ड्-हैण्ड् हाउस् आसीत्, एतत् इति सत्फलम्। २०२२ तमस्य वर्षस्य जुलै-मासात् २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं २०,००० सेकेण्ड-हैण्ड्-गृहव्यवहारस्य केवलं ४ वाराः एव अस्मिन् स्थले अभवन् । पूर्ववर्षद्वयस्य तुलने अस्मिन् वर्षे जुलैमासे व्यवहारदत्तांशः महत्त्वपूर्णतया उत्तमः आसीत् ।

प्रूफरीडर लियू बाओकिंग