समाचारं

ली बिन् वेइलै इत्यस्य एआइ इति लेबलं दातुं उद्विग्नः अस्ति, तस्य क्रीडाशैली च लेई जुन् इत्यस्य क्रीडाशैलीयाः सदृशी अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः सहपाठी तांग चेन्


ली बिन् स्वयमेव दुःखितः अभवत् ।

सद्यः एव आयोजिते NIO IN Innovation and Technology Day इत्यस्मिन् सः मीडियाभ्यः "कटुवमनं" कृतवान् यत् सर्वे जानन्ति NIO इत्यस्य वास्तविकस्य NIO इत्यस्य च मध्ये महत् अन्तरम् अस्ति इति। वेइलै प्रायः लयेन, अभिप्रायेन च चालितः भवति । यथा, यदि सेवा उत्तमः अस्ति तर्हि केचन जनाः तस्याः उपयोगितायाः विषये प्रश्नं करिष्यन्ति अन्यत् उदाहरणं यत् प्रौद्योगिक्याः अनुसन्धानं विकासं च बहु धनं व्यय्यते, परिणामं द्रष्टुं बहु निवेशस्य कृते कतिपयानि वर्षाणि यावत् समयः स्यात् अनेके जनाः एनआईओ इत्यस्य कारस्वामिसेवाभिः बैटरीप्रतिस्थापनजालेन च सह बण्डल् कृतवन्तः, एनआईओ इत्यस्य अक्षमता, विलासपूर्णव्ययः, न्यूनप्रबन्धनदक्षता च इति आलोचनां कृतवन्तः

अस्माभिः वेइलाई इत्यस्य कृते "अस्माकं नाम सम्यक् कर्तव्यम्"

सः एतां दुविधां वा बाह्यभ्रमं वा कारणद्वयेन आरोपितवान् - प्रथमं, अद्यतनसामाजिकमाध्यमसञ्चारवातावरणे "एकदा भवतः मित्रैः लेबलं कृतं चेत्, तत् अतीव कठिनं भविष्यति अन्येषु शब्देषु, सः न निराकरोति यत् केचन मित्राणि खनन्ति एनआईओ कृते छिद्राणि, पूरणमृत्तिका च। अन्यः स्तरः आन्तरिकः अस्ति गतकालखण्डे एनआईओ केवलं कार्याणि कर्तुं न च वक्तुं अभ्यस्तः अस्ति, तस्य बहिः जगतः मूल्याङ्कनस्य चिन्ता नास्ति तस्य व्यक्तिगतदृष्ट्या "मम हृदयं महत् अस्ति अतः तस्य महत्त्वं नास्ति" इति ।

परन्तु यस्मिन् युगे यातायातस्य विक्रयणं प्रभावितं भवति, तस्मिन् युगे बहिः जगतः तिर्यक् धारणाः व्याख्याश्च सर्वे एनआईओ-ब्राण्ड्-तः न्यूनाः भवन्ति । ली बिन् गृहनिर्माणस्य उपमायाः उपयोगं कर्तुं रोचते तस्य मते एतानि "दुर्बोधाः" वस्तुतः एनआईओ-संस्थायाः आधारे खनन्ति, एनआईओ-विकासस्य आधारं च कम्पयिष्यन्ति ।

ली बिन् अवदत् यत्, "यदि भवान् तस्य विषये न वदति तर्हि अन्येषां तत् अवगन्तुं दायित्वं नास्ति।" सः अवगच्छत् यत् समस्यां सम्यक् कर्तुं मार्गः अस्ति यत् उपयोक्तृभिः सह विपणेन च सह निश्छलतया संवादः करणीयः, अधिकानि भिडियानि शूटिंग् कर्तुं, लाइव् प्रसारणं कर्तुं, प्रौद्योगिकीदिवसस्य सदृशानि क्रियाकलापाः आयोजयितुं, एनआइओ इत्यस्य वास्तविकस्थितेः विषये अधिकं वक्तुं च उत्तिष्ठति।


एतत् कठिनं नास्ति, यतः लेइ जुन् इत्यस्य कार्यं पूर्वं कृतम् अस्ति तथा च व्यवहार्यता सत्यापिता अस्ति, अतः केवलं तस्य प्रतिलिपिं कुर्वन्तु । सख्तीपूर्वकं वक्तुं शक्यते यत् लेई जुन् प्रौद्योगिकीवृत्ते, डिजिटलवृत्ते, चेङ्गगोङ्ग-अकादमी अपि इत्यादिषु "पार-उद्योग"-वृत्तेषु शीर्षस्थः व्यक्तिः अभवत् यतः सः कारनिर्माणे स्वस्य सर्वा प्रतिष्ठा दावं कृतवान् अस्मात् पूर्वं यद्यपि सः शाओमी च जनमतस्य मूलवृत्तं न त्यक्तवन्तौ तथापि तौ यातायातकेन्द्रस्य कब्जां कर्तुं किञ्चित् न्यूनौ आस्ताम् ।

आधिकारिककारनिर्माणस्य घोषणातः आरभ्य Xiaomi SU7 इत्यस्य आधिकारिकविमोचनं, प्रक्षेपणं, वितरणं च यावत्, लेई जुन् हर्षेण लाइव प्रसारणं कृतवान्, साक्षात्कारं स्वीकृतवान्, भाषणं दत्तवान्, लघुवीडियो गृहीतवान्, अपि च " गायकानां सहभागिता"।

सः प्रत्येकं चालनं करोति - यथा Xiaomi Motors नेटिजनानाम् १०० प्रश्नानाम् उत्तरं ददाति; about.विवरणानि सर्वाणि मेजस्य उपरि विन्यस्तानि सन्ति, तेषां विषये सर्वैः सह वार्तालापं कर्तुं शक्नुमः।

लेइ जुन् एवं "देवः अभवत्" । अधिकं अश्लीलपदं प्रयोक्तुं लेइ जुन् इत्यस्य विपणनं पाठ्यपुस्तकस्तरः अस्ति । झोउ होङ्गी इत्यनेन स्पष्टतया उक्तं यत् लेई जुन् इत्यस्य विपणनं स्वामी देवसदृशं च अस्तित्वं वर्तते, पारम्परिककारकारखानानां प्रमुखानां च असन्तुष्टं किमपि नास्ति।

एतेन Xiaomi "आकाशभङ्गः यातायातः" अर्जितः, यत् प्रत्यक्षतया Xiaomi SU7 इत्यत्र स्थानान्तरितम्, Xiaomi Auto इत्यस्य कृते उत्तमः आरम्भः निर्मितः । परन्तु सर्वाधिकं महत्त्वपूर्णं लाभं ली जुन् इत्यनेन उक्तं यत् अद्यत्वे शाओमी अतीतात् भिन्नम् अस्ति। इदं "अंतरं" उच्चस्तरीयं रणनीतिः अस्ति या Xiaomi इत्यस्य जीवनं मृत्युं च निर्धारयति यत् Xiaomi Auto इत्यनेन चालितस्य "people-car-home" इत्यस्य बन्दपाशस्य पूर्णता अतीव सम्भाव्यते।

क्रीडाशैली "अति लेइ जुन्" इति ।

परन्तु स्मार्ट मार्केटिंग् कदापि कौशलं प्रति ध्यानं न ददाति, सारांशतः, केवलं त्रीणि युक्तयः सन्ति: लेबलिंग्, यथा "रेंचेजिया" पूर्णपारिस्थितिकी, यत् 2024 लक्ष्यनिर्धारणस्य प्रथमस्तरं प्रविशति इति दावान् करोति , उदाहरणार्थं, मित्राणि व्यापारिणश्च श्रद्धांजलिम् अर्पयितुं, नवीनतमे लीक् कृते साक्षात्कारे, सः "स्वीकृतवान्" यत् Huawei इत्यस्य विपणनं कथां कथयितुं सर्वोत्तमम् अस्ति, उदाहरणार्थं, Lei Jun इत्यनेन उक्तं यत् Xiaomi इत्यस्य कारः निपीडयितुं जातः; प्रथमं पोकर-मेजस्य अन्तः, उपरि मा आगच्छन्तु केवलं मेजं प्लवन्तु। एतस्य पूरकं बाह्यजगत् सह निम्नस्तरीयः, शान्तिपूर्णः, सक्रियः च संवादः भवति ।

विगतवर्षे ली बिन् एनआईओ इत्यस्य विपण्यप्रतिष्ठां विपर्ययितुं प्रयत्नरूपेण पिक्सेलस्तरस्य ली जुन् इत्यस्य क्रीडाशैल्याः अनुकरणं कृतवान् ।

प्रथमं लेबलिंग् इति । ली बिन् इत्यस्य आक्रोशेषु एकः अतीव प्रबलः बिन्दुः अस्ति । दीर्घकालं यावत् Xiaopeng, Huawei इत्येतयोः तुलने NIO इत्यस्य बुद्धिमान् लेबलं स्पष्टं न अभवत् । सः मन्यते यत् मित्रवतः व्यापारिभिः निर्धारितगत्या एतत् कारणं भवति, येन स्मार्ट-वाहनचालने एनआइओ-क्षमतायाः अवहेलना भवति । स्वस्य वचनानुसारं एनआईओ-संस्थायाः स्मार्ट-ड्राइविंग्-क्षेत्रे स्वस्य निवेशः, क्षमता च बहिः जगति दर्शयितुं आवश्यकता वर्तते । "गतवर्षे वयं NIO IN आरभ्यत इति निश्चयं कृतवन्तः, केवलं सर्वेभ्यः अस्माकं पृष्ठभूमिविषये वक्तुं। अस्माकं पृष्ठभूमिः प्रौद्योगिकी, अनुसन्धानं विकासं च अस्ति।"


अस्मिन् वर्षे विज्ञानप्रौद्योगिकीदिवसस्य आयोजने ली बिन् दुर्लभतया उच्चस्तरीयरीत्या स्पष्टं कृतवान् यत् एनआईओ एआइ कम्पनी अस्ति। सः अपि अवदत् यत् सफला स्मार्ट इलेक्ट्रिक वाहनकम्पनी सफला एआइ कम्पनी भवितुमर्हति। एतत् प्रथमवारं यत् ली बिन् इत्यनेन सेवानां बैटरीप्रतिस्थापनप्रौद्योगिक्याः अतिरिक्तं एनआईओ इति लेबलं कृत्वा एआइ इति लेबलं कृतम्, येन स्मार्टड्राइविंग् इत्यस्य चिह्नं भवति । अस्य अर्थः अस्ति यत् भविष्ये एनआईओ बृहत्तरेण एआइ इत्यत्र अधिकं निवेशं करिष्यति तथा च स्मार्टड्राइविंग् इत्यस्य ठोसमूलं स्थापयिष्यति। तस्य वक्तव्यस्य अनुसारं १० अरबाधिकं वार्षिकनिवेशः वेइलाय बुद्धिमान् वाहनचालनपट्टिकायाः ​​अन्तिमपक्षे भागं ग्रहीतुं योग्यं कर्तुं शक्नोति।

इदं लेबलम् अतीव आवश्यकम्, यद्यपि किञ्चित् विलम्बः जातः। नवीन ऊर्जावाहनपट्टिकायां स्पर्धायां विद्युत्करणं प्रथमार्धं द्वितीयार्धं च बुद्धिः । ली क्षियाङ्ग, हे क्षियाओपेङ्ग च सह मिलित्वा ली बिन् एतत् अवसरं गृहीत्वा नूतनकारनिर्माणबलानाम् प्रमुखः खिलाडी अभवत् तेषां स्वस्वस्थित्या अपि बहिः जगति बहु विषयाः योजिताः

ली क्षियाङ्गस्य वर्तमानस्थित्याः भिन्नं ली बिन् इत्यस्य स्थितिः हे क्षियाओपेङ्ग् च "दुःखितभ्रातरः" इति वक्तुं शक्यते, तौ च पोकरमेजस्य समीपे स्थातुं संघर्षं कुर्वन्तौ स्तः यदि ते द्वितीयपर्यन्तं प्रारम्भिकपदे परिश्रमं न कुर्वन्ति तर्हि तेषां कृते अग्रिमे स्पर्धायां क्रीडितुं पत्तकानि नास्ति, ते कदापि मेजतः बहिः निपीडिताः भवेयुः किञ्चित्पर्यन्तं "AI company" इति नाराम् आह्वयति NIO, प्रौद्योगिक्यां गभीरं संलग्नं Xpeng Motors च अधिकाधिकं समानं भवति

द्वितीयं लक्ष्यं स्थापयितुं भवति। यत् स्पष्टं तत् अस्ति यत् लक्ष्यनिर्धारणं कृत्रिमरूपेण "शत्रुणां" निर्माणं न भवति, अपितु व्यापारविकासस्य सेवां कर्तुं भवति । यदि लक्ष्यं सम्यक् न निर्धारितं भवति तर्हि विषयः समुचितरूपेण चयनितः भवति तर्हि अपेक्षितं वा अप्रत्याशितमपि ध्यानं प्राप्स्यति विगतकेषु वर्षेषु ली बिन् वेइलाय इत्यस्य कृते बहवः लक्ष्याणि निर्धारितवान् । यथा २०२१ तमस्य वर्षस्य अन्ते एकः कारः पलटितः सः गैस-वाहनानां प्रति अङ्गुलीं दर्शितवान् "गैस-वाहनानां विषये अहं पेट्रोलस्य गन्धं विहाय अन्यत् किमपि उत्तमं चिन्तयितुं न शक्नोमि। अहं न अवगच्छामि यत् अद्यापि जनाः गैस-वाहनानि किमर्थम् क्रीणन्ति।" " तस्य आरम्भबिन्दुः सुलभतया अवगन्तुं शक्यते। , पेडलस्य आकर्षणस्य कारणं अधिकानि कारविक्रयणम् अस्ति।" परन्तु स्पष्टतया सः समयः योग्यः नासीत्, अत्यन्तं हलचलं च जनयति स्म । तदनन्तरं बहुषु अवसरेषु तस्य वचनस्य, कार्यस्य च क्षमायाचना कर्तव्या आसीत् ।

अधुना एव वेइलै विषयं आदर्शेषु परिणमयितवान्, एतावता परिणामाः उत्तमाः सन्ति । अस्मिन् प्रौद्योगिकीदिने एनआइओ-संस्थायाः सहसंस्थापकः अध्यक्षः च किन् लिहोङ्ग् इत्यनेन प्रत्यक्षतया उक्तं यत् एनआईओ इत्यनेन कदापि कस्यापि संस्थायाः कृते स्वस्य नामयुक्तां साप्ताहिकसूचीं प्रकाशयितुं अधिकृतं न कृतम्। ली बिन् इत्यनेन अपि प्रत्यक्षतया बोधितं यत् "यदि वेइलाई प्रथमाङ्कः भवति तर्हि साप्ताहिकसूची न मुक्ता भविष्यति" इति ।

विवेकशीलनेत्रः कोऽपि एकदृष्ट्या एव अवगमिष्यति यत् केवलं ली क्षियाङ्गस्य नाम वक्तुं श्रेयस्करं भविष्यति। पश्चात् हे क्षियाओपेङ्ग् अपि तस्मिन् सम्मिलितः भूत्वा स्पष्टतया अवदत् यत्, "अमेरिकादेशः प्रौद्योगिक्याः विकासाय कठिनं कार्यं कुर्वन् अस्ति, चीनदेशः तु साप्ताहिकविक्रयक्रमाङ्कनस्य कार्यं कुर्वन् अस्ति" इति । तदनन्तरं तत्क्षणमेव एनआईओ तथा जीली ऑटोमोबाइल इत्येतयोः कार्यकारीभिः अपि वेइबो विषये स्वमतानि प्रकटितानि, तेषां मतं यत् साप्ताहिकविक्रयसूचिका कम्पनीयाः सामान्यसञ्चालनं प्रभावितं करोति इति

अस्मिन् विषये ली ऑटो इत्यस्य मुख्यकार्यकारी अधिकारी ली क्षियाङ्ग इत्यनेन वीचैट् मोमेण्ट्स् इत्यत्र स्वस्य स्थितिं अद्यतनं कृत्वा "कर्णं आच्छादयित्वा घण्टां चोरयित्वा" कथायाः चित्रणं पोस्ट् कृत्वा, "बूइंग्" इमोटिकॉन् इत्यनेन सह, यत् मेले इत्यस्य उपरि आनयत् साप्ताहिकविक्रयसूचीं नूतनस्तरं प्रति।


ली बिन् साप्ताहिकसूचिकायाः ​​विषये मुद्दाम् अङ्गीकृतवान् एकतः एषा "ली वान्ट्स टू कस्टमाइज" इति सूची जनमतस्य आज्ञाकारी ऊर्ध्वतायां स्थित्वा अन्येषु मित्रेषु न्यूनाधिकं दबावं जनयति स्म गहनतरं कारणं यत् वेइलायस्य द्वितीयः ब्राण्ड् लेटाओ ऑटोमोबाइलः प्रक्षेपणं कर्तुं प्रवृत्तः अस्ति । ली बिन् इत्यस्य पूर्वप्रकाशनस्य अनुसारं लेडाओ तथा आदर्श ब्राण्ड् इत्येतयोः द्वयोः अपि गृहप्रयोक्तृणां लक्ष्यं भवति, तेषां लक्षितप्रयोक्तृसमूहाः मूल्यपरिधिः च अपि अतिव्याप्ताः भवन्ति आदर्शैः सह स्पर्धा अनिवार्यम् अस्ति। ली बिन्-ली क्षियाङ्ग-योः मध्ये विग्रहः प्रत्यक्षतया मेजस्य उपरि स्थापितः ।

तृतीयं तु कथाकथनम् । एनआईओ-संस्थायाः वस्तुतः उत्तमकथानां अभावः नास्ति, परन्तु तस्य यत् अभावः अस्ति तत् लेइ जुन् इत्यादयः निपुणाः कथाकाराः ये कथानकं कथानकं च कुशलाः सन्ति । सम्प्रति लेइ जुन् इत्यनेन स्वस्य वार्षिकभाषणस्य माध्यमेन शाओमी इत्यस्य मुख्यकथायाः पञ्च संस्करणं अद्यतनं कृतम् अस्ति यत् "कः मम कृते कारस्य निर्माणस्य साहसं दत्तवान्" इति ।

पूर्वं वेइलायः आतिशबाजीं विना तण्डुलपाकस्य अभ्यस्तः आसीत् । परन्तु अस्य एनआईओ प्रौद्योगिकीदिवसस्य प्रदर्शनात् न्याय्यं चेत् ली बिन् बहु प्रगतिम् अकरोत्। सः प्रायः यस्य "प्रौद्योगिकीदीर्घकालीनवादस्य" विषये वदति तस्य विच्छेदनं मूर्तरूपं च क्रियते, तथा च जनसमूहः अवगन्तुं शक्नोति इति कथानकं विन्यस्तं भवति विद्युत्वाहनानि मौलिकरूपेण उपभोक्तृवस्तूनि सन्ति, तथा च अधिकाधिकं मोबाईलफोन इव ते उपभोक्तृणां कृते बुद्धिमान् टर्मिनल् अभवन् कार-ब्राण्ड्-संस्थानां निरन्तरं संवेदी-उत्तेजनं, भावनात्मकं उत्तेजनं च प्रदातुं आवश्यकता वर्तते तत् सुकथायाः तनावः ।

अद्यत्वे ली बिन् "बुद्धिमान् वाहनचालनम्" "कृत्रिमबुद्धिः" इत्यादिषु लेबलेषु केन्द्रीकृत्य एकां नूतनां कठिनप्रौद्योगिकीकथां कथयति यस्याः कृते "कोर-निर्माणम्" "आत्म-निर्माणम्" च द्वयोः आवश्यकता भवति "कोरस्य निर्माणम्" विश्वस्य प्रथमं कार-मानकं 5nm स्मार्ट-ड्राइविंग् चिप्, NIO Shenji NX9031 इति प्रक्षेपणं भवति, "बिल्डिंग् द सोल्" इति पूर्ण-वाहन-प्रचालन-प्रणाली SkyOS Tianshu इति प्रक्षेपणं भवति

यदि NIO इत्यस्य स्मार्ट ड्राइविंग् चिप् Huawei इत्यस्य Kirin इत्यनेन सह तुलना क्रियते। ततः पूर्णतया विमोचितं वाहनव्यापीं प्रचालनप्रणाली SkyOS Tianshu इति Huawei इत्यस्य Hongmeng इत्यस्य सदृशम् अस्ति । यद्यपि तदनन्तरं कार्यान्वयनप्रभावानाम् अद्यापि सत्यापनस्य आवश्यकता वर्तते तथापि एतेन पूर्वमेव वेइलायः तकनीकीमार्गचित्रे हुवावे-एक्सपेङ्ग-स्तरं प्रति धकेलितः अस्ति । वेइलै कारस्वामिषु सम्भाव्यप्रयोक्तृषु च नूतनानां अपेक्षाणां प्रविष्टिः।

तस्य आत्मविश्वासेन एनआईओ इत्यस्य दीर्घकालीनप्रौद्योगिकीनिवेशस्य विषये ध्यानं दातुं विपण्यं प्रत्ययितम्, यत् द्वितीयत्रिमासे विस्फोटकविक्रयात् आगतं सम्पूर्णे Q2 मध्ये Weilai कुल 57,373 नवीनकाराः वितरितवान्, अपि च वितरणमार्गदर्शनं अतिक्रान्तवान्, वर्षे वर्षे 143.9% वृद्धिः । न केवलं पूर्वशिखरं प्रति पुनः आगतं, अपितु सर्वकालिकं नूतनं उच्चतमं स्तरं अपि स्थापयति ।

एतादृशस्य प्रजननस्य अन्तर्गतं वेइलाई "जन-कार-गृहम्" पारिस्थितिकीशास्त्रस्य अन्यं संस्करणं प्रस्तुतं करोति, परन्तु "गृहम्" पक्षे, अद्यापि शाओमी इत्यस्य तुलने अतीव दुर्बलम् अस्ति ली बिन् "अनुनयस्य अवज्ञां कृतवान्" यत् सः मोबाईल-फोन-निर्माणं कृत्वा MaLeDao-ब्राण्ड्-प्रक्षेपणं कृतवान् । सः वास्तविकतां अपि ज्ञातवान् । सः अवदत् यत् यदि सः अस्मिन् पारिस्थितिकीशास्त्रे लेई जुन् इत्यनेन सह न सम्बद्धः भवति तर्हि सः संलग्नः न भवितुम् अर्हति। प्रथमं कारं कुर्वन्तु, तथा च मोबाईलदृश्यं उच्चस्तरीयं कुर्वन्तु कारः, मोबाईलफोनः च द्वौ अपि मोबाईलौ स्तः।

एषः स्मार्टः उपायः अस्ति किन्तु शाओमी इत्यस्य अतिरिक्तम् अस्मिन् पटले अन्यः बृहत् पर्वतः अस्ति, सः च Huawei इति । सः स्वीकुर्वति वा न वा, अद्यापि तत्रैव अस्ति।