समाचारं

अर्जनप्रतिवेदनं शीघ्रमेव आगमिष्यति, अतः रोलरकोस्टर-स्टॉक-मूल्येन अपि Nvidia-इत्यत्र मोर्गन-स्टैन्ले-महोदयः अद्यापि दृढतया किमर्थं वर्धमानः अस्ति?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-प्रौद्योगिकी-समूहस्य विक्रयस्य अस्मिन् दौरे GPU-मध्ये अग्रणी-संस्थायाः Nvidia-इत्यनेन अपि बहु सुधारः कृतः अस्ति, अस्मिन् सप्ताहे स्टॉक-मूल्यं अधिकं रोलर-कोस्टर-सदृशं जातम्, ततः परं प्रायः १३% वृद्धिः अभवत् बुधवासरे, ततः गुरुवासरे पुनः वर्धमानं ६% पतितम्... जुलैमासस्य उच्चतमस्थानात् १९% अधिकं न्यूनीकृतम्।


मोर्गन स्टैन्ले इत्यनेन एनवीडिया इत्यस्य स्टॉकमूल्ये हाले घटनस्य अवहेलना कृत्वा ३१ जुलै दिनाङ्के एकं शोधप्रतिवेदनं जारीकृतम् यत् एनवीडिया विषये आशावादी आसीत् तथा च सूचितवान् यत्, यतो हि एनवीडिया इत्यस्य वर्तमानचिप् उत्पादविक्रयः प्रबलः अस्ति, भविष्यस्य नूतनानां उत्पादानाम् सम्भावनाः उज्ज्वलाः सन्ति, तथा च विपण्यां अति-अतिशयोक्तेः उद्योगप्रतिस्पर्धायाः नकारात्मकाः प्रभावाः कालान्तरे शान्ताः भविष्यन्ति, एनवीडिया इत्यस्य स्टॉकमूल्यशुद्धिः उत्तमं प्रवेशबिन्दुं प्रदास्यति।अद्यापि एनवीडिया इत्यस्य भविष्यस्य स्टॉकमूल्यप्रदर्शनस्य विषये दृढतया आशावादी अस्ति , तथा "अतिभार" रेटिंग् निर्वाहितवान् । एतया वार्तायां प्रभावितः एनवीडिया इत्यस्य शेयरमूल्यं बुधवासरे व्यापारस्य समाप्तेः समये प्रायः १३% वर्धितम्।

अतः मोर्गन स्टैन्ले एनवीडिया विषये आशावादी किमर्थं वर्तते?

यतः दामो इत्यस्य मतं यत्,एनवीडिया विषये वर्तमानबाजारचिन्ता मुख्यतया एआइ उद्योगे अत्यधिकपूञ्जीव्ययः इत्यादिषु पक्षेषु केन्द्रीकृता अस्ति तथा च एते नकारात्मकप्रभावाः कालान्तरे दुर्बलाः भविष्यन्ति।

मोर्गन स्टैन्ले एनवीडिया विषये आशावादी अस्ति किमर्थम् :

1. NVIDIA GPU उत्पादानाम् भविष्यस्य अपेक्षाःक्रमेण हॉपर्-नगरात् ब्ल्याक्वेल्-नगरं प्रति माङ्गलिका स्थास्यति, यदा तु संक्रमणकाले हॉपर वास्तुकलाH100 तथा H200 GPU उत्पादानाम् विक्रयः अद्यापि प्रबलः अस्ति तथा च Nvidia इत्यस्य राजस्वस्य समर्थनं कर्तुं शक्नोति ।

स्पष्टं भवति यत् हॉपर आर्किटेक्चर जीपीयू उत्पादाः चक्रस्य अन्ते सन्ति प्रौद्योगिकी उन्नतिः उत्पाद उन्नयनं च हॉपर आर्किटेक्चर आधारित उत्पादात् ब्लैकवेल् आर्किटेक्चर उत्पादानाम् अग्रिमपीढीयाः कृते मार्केट् माङ्गं स्थानान्तरं करिष्यति।
यथा यथा उत्पादस्य माङ्गं परिवर्तनं भवति तथा तथा आपूर्तिशृङ्खलायाः बाधाः अपि परिवर्तयिष्यन्ति: अपर्याप्तजीपीयू-उत्पादनक्षमतातः सिलिकॉन्-सामग्रीणां अपर्याप्त-आपूर्तिं प्रति (अर्थात् कच्चामालस्य आपूर्तिः नूतनः अटङ्कः भवितुम् अर्हति)

2. बृहत्प्रौद्योगिकीकम्पनीनां नूतनानां Blackwell-आधारित-GPU-उत्पादानाम् उत्साहः निरन्तरं वर्धते, येन Nvidia-संस्थायाः भविष्यस्य राजस्वस्य सम्भावनाः स्पष्टाः भवन्ति ।

एनवीडिया इत्यस्य नूतनं ब्लैकवेल् उत्पादं पूर्ववर्ती उत्पादस्य तुलने अनुमानप्रदर्शने महत्त्वपूर्णतया सुधारं कृतवान्, येन ग्राहकानाम् आकर्षणं वर्धितम् ।
यद्यपि ब्लैकवेल् तथा संयुक्तरैक् इत्येतयोः जटिलता आपूर्तिचुनौत्यं जनयितुं शक्नोति तथापि एनवीडिया इत्यस्य वर्तमानक्षमतावृद्धिः सुचारुतया प्रगतिशीलः इति दृश्यते ।
वयम् अपेक्षामहे यत् अक्टोबर्-मासपर्यन्तं ब्लैकवेल्-उत्पादस्य प्रथमः समूहः पर्याप्तः भविष्यति, परन्तु २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं हॉपर-आर्किटेक्चर-जीपीयू-उत्पादाः अद्यापि एनवीडिया-संस्थायाः मुख्यः राजस्वस्य स्रोतः भविष्यन्ति
मॉर्गन स्टैन्ले : NVIDIA इत्यस्य शेयरमूल्ये हाले एव न्यूनता निम्नलिखितप्रमुखजोखिमैः सह सम्बद्धा भवितुम् अर्हति, परन्तु अधिकं चिन्ता न कुर्वन्तु!

मोर्गन स्टैन्ले एनवीडिया विषये अतीव आशावादी अस्ति तथा च दर्शयति यत् एनवीडिया इत्यस्य शेयरमूल्ये हाले एव न्यूनता निम्नलिखितप्रमुखजोखिमैः सह सम्बद्धा भवितुम् अर्हति, परन्तु एतेषां जोखिमानां नकारात्मकप्रभावाः कालान्तरे दुर्बलाः भविष्यन्ति।

प्रथमं प्रमुखं जोखिमम् : प्रौद्योगिकीविशालकायदाः एआइ-पूञ्जीव्ययस्य महतीं वृद्धिं कुर्वन्ति, परन्तु एआइ-निवेशात् निवेशस्य प्रतिफलस्य तदनुरूपं अनुपातं पुनः प्राप्तुं असमर्थाः सन्ति

वयं दृष्टवन्तः यत् एआइ-पूञ्जीव्ययः सर्वत्र वर्धमानः अस्ति, परन्तु एतेषां टेक्-दिग्गजानां त्रैमासिक-एआइ-पूञ्जीव्ययस्य हाले तीव्रवृद्ध्या वालस्ट्रीट् प्रसन्नः न अभवत्, येन अमेरिकी-प्रौद्योगिकी-समूहेषु हाले एव विक्रयः आरब्धः |.
परन्तु अवगच्छन्तु यत् बृहत्-टेक्-कम्पनयः एआइ-मध्ये निवेशं वर्धयन्ति इति कारणेन भू-जाल-विद्युत्-विषये विविधानां बाधानां सामनां कुर्वन्ति, अतः पूंजीव्ययः अरैखिकः भवति
अस्माकं सर्वेक्षणं सामान्यतया दर्शयति यत् प्रौद्योगिकीकम्पनयः यथाशीघ्रं GPUs परिनियोजनं कर्तुम् इच्छन्ति तथापि NVIDIA H100 उत्पादानाम् आग्रहः स्थिरः एव अस्ति चिन्ताजनकः ।

द्वितीयं बृहत्तमं जोखिमम् : प्रतिस्पर्धात्मकपारिस्थितिकीशास्त्रम्

मोर्गनः दर्शितवान् यत् कृत्रिमबुद्धिः विशालः विपण्यः अस्ति, एनवीडिया इत्यस्य जीपीयू उत्पादाः एव सम्पूर्णस्य विपण्यस्य आवश्यकतां पूरयितुं न शक्नुवन्ति अतः अमेजनः स्वस्य चिप्स् निर्मातुम् इच्छति, एप्पल् अपि प्रशिक्षणस्य प्रमुखं कार्यं पूर्णं कर्तुं गूगलस्य टीपीयू इत्यस्य उपयोगं कर्तुं विचारयति large models.

सौभाग्येन वयं श्रुतवन्तः यत् कस्टम् चिप्स् अथवा विकल्पेषु निवेशं कृतवन्तः बहवः टेक् कम्पनयः NVIDIA इत्यत्र पुनः आगच्छन्ति, तथा च वयं न मन्यामहे यत् तत् तावत्पर्यन्तं परिवर्तयिष्यति।

तृतीयः प्रमुखः जोखिमः : आपूर्तिशृङ्खलायाः विषयाः

यद्यपि NVIDIA सम्प्रति केषाञ्चन आपूर्तिश्रृङ्खलाचिन्तानां सामनां कुर्वन् अस्ति, यथा HBM3e इत्यस्य उत्पादनक्षमता तथा GB200 रैक-उत्पादानाम् ताप-विसर्जनम्, तथापि NVIDIA सक्रियरूपेण समस्यानां समाधानं कुर्वन् अस्ति, तथा च Blackwell उत्पादानाम् अपि सकारात्मकसंकेताः सन्ति येन उत्तरार्धे सामूहिक-उत्पादनं त्वरितं भवति वर्ष।

तस्मिन् एव काले दामो अन्यं बिन्दुं दर्शितवान् यस्य सतर्कतायाः आवश्यकता वर्तते-ताइवानदेशे एनवीडिया-संस्थायाः केचन फाउण्ड्री-साझेदाराः (ODMs) GB200-उत्पादानाम् भविष्यस्य माङ्गस्य पूर्वानुमानस्य विषये अत्यधिकं आशावादीः भवितुम् अर्हन्ति ।

केचन ओडीएम-संस्थाः भविष्यवाणीं कुर्वन्ति यत् आगामिवर्षे जीबी२०० उत्पाद-रैकस्य माङ्गलिका ५०,००० तः ९०,००० यावत् यूनिट् यावत् भवितुम् अर्हति, यत् किञ्चित् आशावादी भवितुम् अर्हति ।
प्रत्येकं GB200 रैक् ५४ GPUs औसतेन एकीकृत्य, मार्केट्-माङ्गं ७०,००० रैक्स् इति कल्पयित्वा, प्रत्येकं रैक् प्रायः US$40,000 मूल्येन विक्रयति (GPU US$35,000, CPU तथा स्विचः प्रायः US$5,000) इति कल्पयित्वा, एतस्य $150 अरब डॉलरस्य आवश्यकता भवति .
अतः वयं भविष्यवाणीं कुर्मः यत् आगामिवर्षे एनवीडिया-संस्थायाः डाटा-सेण्टर्-व्यापार-आयः एतादृशं आशावादी-स्तरं ३००-अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तुं असम्भाव्यम्, परन्तु १६४-अर्ब-अमेरिकीय-डॉलर्-समीपे अस्ति यदि भवान् Mellanox इत्यस्मात् तथा गेमिंगव्यापारात् राजस्वं बहिष्कृतवान् तर्हि प्रोसेसरभ्यः राजस्वं प्रायः $145 अरबं भवति ।
अस्मिन् काले राजस्वदत्तांशस्य उतार-चढावः एव सर्वाधिकं जोखिमः एव तिष्ठति । परन्तु अल्पकालीनरूपेण एते आँकडा: अद्यापि एनवीडिया इत्यस्य स्टॉकमूल्यं समर्थयिष्यन्ति।

चतुर्थः प्रमुखः जोखिमः : स्थूल-आर्थिक-वातावरणस्य विषये चिन्ता, विपण्यमूल्यांकनस्य संपीडनं च

मोर्गन स्टैन्ले इत्यनेन सूचितं यत् आर्थिकवातावरणं सर्वाधिकं कठिनं कारकं भवितुमर्हति यत् तस्य अवहेलना कर्तुं शक्यते।

यतो हि क्लाउड् कम्प्यूटिङ्ग् तथा जीपीयू इत्येतयोः कृते उच्चः पूंजीव्ययः प्रबलजोखिमभूखवातावरणे अवलम्बते, यदि वैश्विक अर्थव्यवस्था दुर्बलतां प्राप्नोति तर्हि व्ययः निश्चितरूपेण प्रभावितः भविष्यति तस्मिन् समये निवेशकानां कम्पनीनां मूल्याङ्कनं अधिकं कठोरं भवितुम् अर्हति, येन निवेशकानां जोखिमपूर्णसम्पत्तौ निवेशं कर्तुं इच्छा प्रभाविता भवति ।

अन्ते मोर्गन स्टैन्ले इत्यनेन सूचितं यत् भविष्ये एनवीडिया इत्यस्य स्टॉकमूल्यं वर्धयितुं शक्नुवन्ति अनेके उत्प्रेरकाः सन्ति, यथा: लाभस्य पूर्वानुमानस्य वृद्धिः अथवा कार्यप्रदर्शनस्य अपेक्षाः, ब्लैकवेल् उत्पादवितरणसमयाः अधिकं निश्चिताः भवन्ति, प्रतिस्पर्धायाः चिन्तानां प्रति एनवीडिया इत्यस्य सशक्तप्रतिक्रिया market, and its continued growth in semiconductors उद्योगे एआइ-विषयः एनवीडिया-व्यापारं अधिकं नेत्रयोः आकर्षकं करोति ।