समाचारं

ज़ी शुलिन् इत्यस्य उपरि स्वस्य सम्पूर्णपरिवारेण सह भ्रष्टाचारस्य आरोपः आसीत्, तस्य प्रकरणं क्रमशः अभियोजकराज्येन, पर्यवेक्षकप्राधिकरणेन च उद्घाटितम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वोच्चजनअभियोजकालयात् अगस्तमासस्य द्वितीये दिने संवाददातारः ज्ञातवन्तः यत् हुनानप्रान्ते चाङ्गशा सीपीपीसीसी पार्टीसमितेः पूर्वपक्षसचिवः क्षी शुलिन् पदं त्यक्त्वा ११ वर्षाणाम् अनन्तरं समीक्षायै अभियोजनाय च स्थानान्तरितः।


चित्रे ज़ी शुलिन् इत्यस्य सूचना दृश्यते यत् सः कार्यालयं त्यक्त्वा ११ वर्षाणाम् अनन्तरं अन्वेषणं कृतवान् ।

प्रतिवेदनानुसारं क्षी शुलिन् (विभागस्तरः), पूर्वपक्षसचिवः, चाङ्गशानगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलनस्य (सीपीपीसीसी), हुनानप्रान्तस्य अध्यक्षः च स्थायीसदस्यरूपेण कार्यं कुर्वन् व्यक्तिगतलाभार्थं कानूनस्य मोचनस्य शङ्का आसीत् चांगशा नगरपालिकासमित्याः समितिः, राजनैतिककानूनीकार्यसमितेः सचिवः तथा नगरपालिकाजनसुरक्षाब्यूरोसचिवः अस्य प्रकरणस्य अन्वेषणं कृत्वा अन्वेषणं हुनानप्रान्तीयजनअभियोजकालयेन कानूनानुसारं कृतम् समीक्षायै अभियोजनाय च हुनानप्रान्तीयजनअभियोजकालयस्य व्यावसायिकअपराध-अभियोजकविभागे स्थानान्तरितः। तस्मिन् एव काले हुनानप्रान्तीयपर्यवेक्षकसमित्या अन्वेषणं कृतं शङ्कितं घूसप्रकरणं समीक्षायै अभियोजनाय च हुनानप्रान्तीयजनअभियोजकालये स्थानान्तरितम्। सम्प्रति अस्य प्रकरणस्य अग्रे प्रक्रिया क्रियते।

चांगशा नगरपालिकादलसमितेः राजनैतिककानूनीसमितेः सचिवत्वेन नगरीयजनसुरक्षाब्यूरोस्य दलसमितेः सचिवत्वेन च कार्यं कृतवान्

अस्मिन् वर्षे जनवरी-मासस्य २९ दिनाङ्के हुनान-प्रान्तीय-अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन घोषितं यत् ज़ी-शुलिन्-इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर-उल्लङ्घनस्य शङ्का अस्ति, सम्प्रति हुनान-प्रान्तीय-अनुशासन-निरीक्षण-पर्यवेक्षण-आयोगेन अनुशासनात्मक-समीक्षा, पर्यवेक्षण-अनुसन्धानं च क्रियते

सार्वजनिकजीवनवृत्तस्य अनुसारं ज़ी शुलिन् इत्यस्य जन्म मे १९५४ तमे वर्षे अभवत् ।सः कार्यालयनिदेशकः, उपनिदेशकः, निदेशकः, चाङ्गशानगरीयमूल्यब्यूरोस्य उपपक्षसचिवः, लियुयङ्गनगरपालिकदलसमितेः सचिवः, दलस्य नेतृत्वसमूहस्य सचिवः च इति रूपेण कार्यं कृतवान् चाङ्गशा नगरपालिका जनसशस्त्रसेनाविभागस्य, चाङ्गशानगरस्य कैफूजिल्लादलसमितेः सचिवः च।

२००० तमे वर्षे सितम्बरमासे ज़ी शुलिन् चाङ्गशानगरपालिकदलसमितेः स्थायीसमितेः सदस्यत्वेन राजनैतिककानूनीकार्यसमितेः सचिवत्वेन च नियुक्तः, अनन्तरं तत्सहकालं चाङ्गशानगरपालिकजनसुरक्षाब्यूरोपक्षसमितेः सचिवत्वेन कार्यं कृतवान् २००७ तमे वर्षे डिसेम्बरमासे ज़ी शुलिन् चाङ्गशा नगरपालिकादलसमितेः उपसचिवः, राजनैतिक-कानूनी-समितेः सचिवः, नगरीयजनसुरक्षाब्यूरो-पक्षस्य दलसमितेः सचिवः च नियुक्तः राजनैतिक-कानूनी-समित्याः, तथा च २००८ तमे वर्षे जुलैमासे चाङ्गशा-नगरपालिका-जनसुरक्षा-ब्यूरो-इत्यस्य पार्टी-समितेः सचिवत्वेन राजीनामा दत्तवान् ।

आधिकारिकप्रतिवेदनानुसारं ज़ी शुलिन् इत्यस्य अनुशासनस्य कानूनस्य च केचन गम्भीराः उल्लङ्घनानि चाङ्गशा नगरपालिकादलसमितेः स्थायीसमितेः सदस्यत्वेन, राजनैतिककानूनीकार्यसमितेः सचिवत्वेन, दलसमितेः सचिवत्वेन च कार्यकाले अभवन् नगरीय लोक सुरक्षा ब्यूरो।

२०१० तमे वर्षात् ज़ी शुलिन् चाङ्गशा सीपीपीसीसी पार्टी समूहस्य सचिवः अध्यक्षश्च कार्यं कृतवान्, २०१३ तमे वर्षे च राजीनामा दत्तवान् । तदतिरिक्तं, संवाददातारः अवलोकितवन्तः यत् ज़ी शुलिन् इत्यस्य अन्वेषणात् एकमासात् अपि न्यूनकालं यावत् अधिकारिणः घोषितवन्तः यत् हुनान् प्रान्तस्य चाङ्गशा नगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलनस्य पूर्वाध्यक्षः फैन् जिओक्सिन् इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का आसीत् सः संस्थायाः समक्षं समस्यां व्याख्यातुं पहलं कृत्वा हुनानप्रान्तीयानुशासननिरीक्षणआयोगस्य अनुशासनात्मकसमीक्षां पर्यवेक्षणं च स्वीकृतवती। फैन् जिओक्सिन् २०१३ तमे वर्षे ज़ी शुलिन् इत्यस्य उत्तराधिकारी भूत्वा २०१७ तमे वर्षे राजीनामा दत्तवान् ।

उत्तरदायित्वक्षेत्रं "निजीक्षेत्रम्" इति व्यवहारं कृत्वा कार्यालयं त्यक्त्वा न स्थगितम्

२५ जुलै दिनाङ्के अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन राज्यनिरीक्षणआयोगेन च स्वस्य जालपुटे सूचना जारीकृता, अन्वेषणानन्तरं ज्ञातं यत् ज़ी शुलिन् स्वस्य मूलं अभिप्रायं मिशनं च त्यक्तवान्, आदर्शान् विश्वासान् च त्यक्तवान्, दलस्य अनुशासनस्य राज्यस्य च अवहेलनां कृतवान् कानूनानि, सेवानिवृत्तिम् अङ्गीकृतवन्तः, "द्वितीयपङ्क्तिशक्तिः" इत्यस्य उपयोगं कृत्वा धनसञ्चयम् अकरोत्, दबंगशैली च आसीत्, उत्तरदायित्वक्षेत्रं "निजीक्षेत्रम्" इति व्यवहरन्, कानूनप्रवर्तने न्याये च मनमाना हस्तक्षेपं कृतवान् , अभियांत्रिकी परियोजनाः तथा कार्मिकव्यवस्थाः, व्यक्तिगतनीतिशास्त्रस्य, शिथिलपरिवारशासनस्य संवर्धनं कर्तुं असफलाः भवन्ति, सम्पूर्णं परिवारं च परिवारशैल्याः भ्रष्टाचारं करोति।

दलस्य प्रति निष्ठावान् बेईमानः च, अष्टानां केन्द्रीयविनियमानाम् भावनां जानी-बुझकर विरोधं कुर्वन्, नियमानाम् उल्लङ्घनेन उपहारं स्वीकुर्वन्, प्रक्रियायाः नियमानाम् उल्लङ्घनं कृत्वा, व्यक्तिगतरूपेण प्रमुखविषयाणां निर्णयं कुर्वन्, अचल-सम्पत्-रिपोर्ट्-अभिलेखान् गोपयन् समस्याः सत्यं वार्तालापस्य आयोजने, तथा च लाभं गृहीत्वा सः स्वपुत्रस्य अधिकारस्य उल्लङ्घनेन सञ्चिकाभिः गृहपञ्जीकरणवयोः च छेड़छाड़ं कर्तुं साहाय्यं कृतवान्, तथा च संवर्गस्य पदोन्नतिः, कार्यस्थापनम् इत्यादिषु अन्येषां लाभाय स्वस्य अधिकारस्य उल्लङ्घनस्य च उपयोगं कृतवान् अखण्डतायाः सम्झौता अभवत्, तथा च सः सत्ता, यौन-धन-व्यवहारं कृतवान्, निजीऋणानां माध्यमेन च महत् प्रतिफलं प्राप्तवान् व्यक्तिगतलाभार्थं सत्तायाः उपयोगः, धनस्य कृते सत्ताव्यवहारं कुर्वन्, महतीं घूसं स्वीकुर्वन् च ।


चित्रं ज़ी शुलिन् इत्यस्य दत्तांशनक्शा अस्ति तस्य दबंगशैल्याः राजनीतिषु च तस्य वर्चस्वस्य कारणेन आलोचना कृता अस्ति ।

सूचनायां उल्लिखिता "द्वितीयपङ्क्तिशक्तिः" द्वितीयपङ्क्तौ निवृत्ताः, निवृत्ताः वा राजीनामा दत्ताः वा, पदस्थाने स्थित्वा स्वस्य अवशिष्टशक्तिं प्रभावं वा उपयुज्यमानैः अधिकारिभिः प्रयुक्तां शक्तिं निर्दिशति

सूचनायां इदमपि दर्शितं यत् ज़ी शुलिन् इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, केन्द्रीयसमितेः अष्ट-बिन्दु-प्रावधानस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य, कार्य-अनुशासनस्य, जीवन-अनुशासनस्य च भावनायाः गम्भीर-उल्लङ्घनं कृतम्, गम्भीर-कार्य-उल्लङ्घनस्य गठनं कृतम्, घूसस्य शङ्का च अस्ति , and did not restrain himself after the 18th National Congress of the Communist Party of China , मा स्थगयन्तु, प्रकृतिः गम्भीरः अस्ति, प्रभावः दुष्टः अस्ति, गम्भीरतापूर्वकं च निबद्धः कर्तव्यः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं, चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं अनुशासननिरीक्षणार्थं हुनानप्रान्तीयदलसमित्या अनुमोदनार्थं च हुनानप्रान्तीयसमितिः, हुनानप्रान्तीयपरिवेक्षकसमितिः नियमानाम् अनुसारं तस्य सेवानिवृत्तिलाभान् रद्दं करिष्यति अनुशासनस्य उल्लङ्घनं कुर्वन्ति तस्य अवैधलाभाः तस्य संदिग्धान् आपराधिकविषयान् कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालयं प्रति स्थानान्तरयन्ति, तत्र सम्बद्धा सम्पत्तिः च एकत्र स्थानान्तरिता भविष्यति

व्यक्तिगतलाभार्थं कानूनस्य मोचनस्य अथवा घूसग्रहणस्य शङ्कायाः ​​क्रमशः अभियोजकसंस्थायाः पर्यवेक्षकसंस्थायाः च अन्वेषणं अन्वेषणं च भविष्यति।

अगस्तमासस्य २ दिनाङ्के सर्वोच्चजनअभियोजकालयेन घोषितं यत् ज़ी शुलिन् इत्यनेन चाङ्गशा नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, राजनैतिककानूनीकार्यसमितेः सचिवः, नगरीयजनसुरक्षाब्यूरो इत्यस्य दलसचिवः च इति कार्यं कुर्वन् व्यक्तिगतलाभार्थं कानूनस्य मोचनस्य शङ्का अस्ति तस्मिन् एव काले हुनानप्रान्तीयपर्यवेक्षकसमित्या अन्वेषणं कृतं शङ्कितं घूसप्रकरणं समीक्षायै अभियोजनाय च हुनानप्रान्तीयजनअभियोजकालये स्थानान्तरितम्।

द्रष्टुं शक्यते यत् ज़ी शुलिन् मुख्यतया अपराधद्वये शङ्कितः अस्ति - व्यक्तिगतलाभार्थं कानूनस्य मोचनम्, घूसग्रहणं च । पूर्वाधिकारिकप्रतिवेदनेभ्यः द्रष्टुं शक्यते यत् ज़ी शुलिन् कानूनप्रवर्तने न्याये च हस्तक्षेपं कर्तुं कार्यं कृतवान् अतः व्यक्तिगतलाभार्थं कानूनस्य मोचनस्य तत्सम्बद्धाः परिस्थितयः काः सन्ति?

आपराधिककानूनानुसारं “न्यायिककर्मचारिणः व्यक्तिगतलाभार्थं वा भावनायै वा नियमं मोचयन्ति, निर्दोषं इति ज्ञातं व्यक्तिं अभियोगस्य अधीनं कुर्वन्ति, दोषी इति ज्ञातं व्यक्तिं अभियोगात् जानीतेव रक्षन्ति, आपराधिकविचारकार्यक्रमेषु इच्छया कानूनस्य उल्लङ्घनं कुर्वन्ति वा . "तथ्यस्य नियमस्य च आधारेण निर्णयं कर्तुं यः कोऽपि नियमं मोचयति" सः व्यक्तिगतलाभाय नियमं मोचयितुं अपराधः भवति । द्रष्टुं शक्यते यत् ज़ी शुलिन् इत्यस्य "कानूनस्य उल्लङ्घने" न्यूनातिन्यूनम् एकं अन्येषां अन्यायस्य कारणं, अन्येषां निर्दोषीकरणस्य, अथवा कानूनस्य उल्लङ्घनस्य कारणं भवति

ज्ञातव्यं यत् ज़ी शुलिन् इत्यस्य व्यक्तिगतलाभार्थं कानूनस्य मोचनं घूसग्रहणं च इति कथितौ अपराधद्वयं अभियोजकीय-पर्यवेक्षक-अधिकारिभिः पृथक् पृथक् दाखिलम् आसीत् आधिकारिकतया येषां अधिकारिणां निष्कासनं कृतम् इति सूचना प्राप्तानां अधिकांशाधिकारिणां पर्यवेक्षकसंस्थाभिः स्वतन्त्रतया अन्वेषणं कृतम् । किमर्थं भिन्नम् ? एतस्य अनुसन्धानं २०१८ तमे वर्षे अभियोजक-पर्यवेक्षक-संस्थानां आपराधिक-अधिकारक्षेत्रस्य समायोजनात् आरभ्यते ।

२०१८ तमे वर्षे समीक्षां कृत्वा पारितस्य पर्यवेक्षणकानूनस्य संशोधितस्य आपराधिकप्रक्रियाकानूनस्य च कर्तव्यसम्बद्धानां अपराधानां न्यायक्षेत्रे समायोजनं कृतम् "भ्रष्टाचार-घूस-अपराधाः, राज्यकार्यकर्तृभिः कर्तव्यस्य अवहेलना-अपराधाः" ये पूर्वं अभियोजक-क्षेत्रस्य अधिकारक्षेत्रे आसन्, ते पर्यवेक्षक-प्राधिकरणस्य अधिकारक्षेत्रे स्थापिताः भविष्यन्ति

नवीनविनियमानाम् अनुसारं पर्यवेक्षकप्राधिकारिणः कानूनानुसारं संदिग्धभ्रष्टाचारस्य घूसस्य च, सत्तायाः दुरुपयोगस्य, कर्तव्यस्य परित्यागस्य, शक्तिभाडायाचनस्य, लाभान्तरणस्य, व्यक्तिगतलाभार्थं कदाचारस्य, राज्यस्य सम्पत्तिस्य अपव्ययस्य च अन्येषां आधिकारिकअपराधानां च अन्वेषणं कुर्वन्ति the People's Procuratorate discovered during the legal supervision of litigation activities नागरिकाधिकारस्य उल्लङ्घनं कुर्वन्तः न्यायिकनिष्पक्षतां च क्षीणं कुर्वन्ति अपराधाः, यथा अवैधनिरोधः, स्वीकारपत्रं निष्कासयितुं यातनाः, अवैधसन्धानम् इत्यादयः न्यायिककर्मचारिभिः क्रियन्ते ये स्वशक्तयोः लाभं लभन्ते, ते भवितुम् अर्हन्ति जनअभियोजकालयेन अन्वेषणं कृतम्।


सर्वोच्चजनअभियोजकालयस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे अभियोजकीय-अङ्गैः सर्वेषु स्तरेषु पर्यवेक्षकसमित्याः निर्दिष्टानां कर्तव्यसम्बद्धानां अपराधानां कुलम् १३,००० प्रकरणाः स्वीकृताः।

अन्वेषणस्य समाप्तेः अनन्तरं पर्यवेक्षकप्राधिकारिणां अधिकारक्षेत्रे कार्यसम्बद्धाः अपराधाः समीक्षायै अभियोजनाय च अभियोजकालये स्थानान्तरिताः भविष्यन्ति। सर्वोच्चजनअभियोजकालयस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे अभियोजकअङ्गैः सर्वेषु स्तरेषु पर्यवेक्षकसमित्याः निर्दिष्टानां कर्तव्यसम्बद्धानां अपराधानां १३,००० प्रकरणाः स्वीकृताः, ९,४३७ जनानां विरुद्धं अभियोगः कृतः, यत् वर्षे वर्षे ४४ जनानां वृद्धिः अभवत् % तथा ३२.६% क्रमशः १५ पूर्वप्रान्तीयमन्त्रिस्तरीयकार्यकर्तारः सन्ति ।

बीजिंग न्यूजस्य संवाददातारः समुद्रं गच्छन्ति

सम्पादकः Fan Yijing तथा प्रूफरीडिंग Yang Li