समाचारं

जापानस्य नूतनः क्षेपणास्त्रपरीक्षणपरिधिः आक्रामकशस्त्रविकासस्य अभिप्रायं उजागरयति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीनराष्ट्रीयरक्षासमाचारः


जापान भूमौ आत्मरक्षाबल प्रकार १२ जहाजविरोधी क्षेपणास्त्रप्रक्षेपणप्रणाली।

जापानीमाध्यमानां समाचारानुसारं जापानीयानां रक्षामन्त्रालयः देशस्य पूर्वतमे भागे मिनामिटोरीद्वीपे नूतनं मध्यमदीर्घदूरपर्यन्तं क्षेपणास्त्रपरीक्षणक्षेत्रं निर्मातुम् इच्छति। एतत् कदमः जापानस्य घरेलुमध्यमदीर्घदूरपर्यन्तं क्षेपणानां अनुसन्धानं विकासं च त्वरितुं उद्दिष्टः अस्ति, येन जापानस्य आक्रामकशस्त्रविकासस्य प्रयासः उजागरितः भवति तथा च क्षेत्रात् बहिः आक्रमणक्षमतां वर्धयितुं शक्यते।

मिनामिटोरिशिमा टोक्योतः दक्षिणपूर्वदिशि प्रायः १९०० किलोमीटर् दूरे स्थितः अस्ति, जापानदेशस्य पूर्वतमः द्वीपः अस्ति । अस्य द्वीपस्य क्षेत्रफलं १.२ वर्गकिलोमीटर् अस्ति, अस्य उच्चतमस्थाने ९ मीटर् ऊर्ध्वता च अस्ति । अत्र समुद्रीयस्वरक्षासेनास्थानकं, लघुसैन्यविमानस्थानकं, मौसमविज्ञानसंस्थायाः, तट रक्षकस्य च सुविधाः च अस्मिन् द्वीपे सन्ति । समुद्रीयस्वरक्षाबलस्य आधारस्य पश्चिमदिशि क्षेपणास्त्रपरिधिः निर्मातुं योजना अस्ति, तस्य निर्माणं २०२६ तमे वर्षे आरभ्यते इति अपेक्षा अस्ति । एषा व्याप्तिः जापानदेशस्य प्रथमा समर्पिता सुविधा भविष्यति यस्य व्याप्तिः १०० किलोमीटर् अधिकपर्यन्तं भवति । अस्य मुख्यकार्यं भवति: क्षेपणास्त्रस्य स्वागतं, भण्डारणं तथा तकनीकीसज्जीकरणं, क्षेपणास्त्रस्य उड्डयनस्य अनुसरणं मापनं तथा परीक्षणपरिणामानां पुनर्प्राप्तिः तथा च युद्धस्य तकनीकीसूचकानाम् आकलनं; ;

पूर्वं शान्तिवादीनां संवैधानिकप्रतिबन्धानां अधीनं जापानदेशस्य १०० किलोमीटर् अधिकं व्याप्तियुक्तानां क्षेपणास्त्राणां परीक्षणं प्रायः अमेरिका, आस्ट्रेलिया इत्यादिषु देशेषु भवति स्म जापानदेशे वर्तमानकाले विकासाधीनस्य टाइप् १२ जहाजविरोधीक्षेपणास्त्रस्य उन्नतसंस्करणस्य व्याप्तिः १,००० किलोमीटर्पर्यन्तं भविष्यति, भविष्ये नूतनपरिधिषु प्रासंगिकपरीक्षाः करिष्यन्ति इति अपेक्षा अस्ति

योजनानुसारं जापानदेशः दक्षिणपश्चिमे बहिः स्थितेषु द्वीपेषु जहाजविरोधीक्षेपणानि विमानविरोधीक्षेपणानि च नियोजयिष्यति, समुद्रस्य वायुस्य च लक्ष्याणां निरीक्षणार्थं दीर्घदूरपर्यन्तं रडारेण सह सहकार्यं करिष्यति, तथा च महत्त्वपूर्णजलमार्गान् जलमार्गान् च नियन्त्रयितुं बहुकोणात् आक्रमणं करिष्यति प्रदेशः । अन्तिमेषु वर्षेषु जापानी-आत्मरक्षा-सेनाभिः मियाकोजिमा, इशिगाकी-द्वीपः, अमामी-ओशिमा इत्यादिषु बहुषु द्वीपेषु क्षेपणास्त्र-एककानि नियोजितानि, प्रारम्भे बहुबिन्दु-सम्बद्धं क्षेपणास्त्र-अग्निशक्ति-जालं निर्मितवन्तः यत् भू-वायु-योः संयोजनं करोति अस्मिन् समये जापानदेशेन पूर्वतमे मिनामिटोरीद्वीपे क्षेपणास्त्रपरिधिनिर्माणं कृतम्, येन बहुविधाः सामरिकाः अभिप्रायाः उजागरिताः ।

एकं सर्वं दत्तांशं प्राप्तुं स्वतन्त्रप्रयोगाः करणीयाः । क्षेपणास्त्रपरीक्षणे न केवलं प्रक्षेपणं भवति, अपितु क्षेपणास्त्रपरिवहनं, स्वागतं, भण्डारणं, संयोजनं च इत्यादीनां लिङ्कानां श्रृङ्खला अपि अन्तर्भवति, येषु प्रतिभायाः, तकनीकीभण्डारस्य च बृहत् परिमाणस्य आवश्यकता भवति भविष्ये जापानदेशः संयुक्तराज्यसंस्था, आस्ट्रेलिया इत्यादिभिः देशैः प्रतिबन्धितं विना स्वद्वीपेषु प्रासंगिकपरीक्षां कर्तुं शक्नोति, परीक्षणदत्तांशस्य गहनं व्यापकं च विश्लेषणं कर्तुं शक्नोति द्वितीयं क्षेत्रीयनिवारणं सुदृढं कर्तुं सामान्यपरीक्षणम् अस्ति। अत्र मिनामिटोरीद्वीपः जापानीमुख्यभूमितः दूरम् अस्ति अस्य क्षेपणास्त्रपरीक्षणपरिधिः मारियाना-खात इत्यादीन् क्षेत्रान् आच्छादयितुं शक्नोति, यत् अन्यदेशानां पनडुब्बीनां, बृहत्-पृष्ठ-जहाज-क्रियाकलापानाम् च निरोधं कर्तुं शक्नोति । तृतीयः अग्निशक्तिजालस्य सीमां विस्तारयितुं बिन्दून् पूर्वदिशि चालयितुं भवति । भविष्ये एषा श्रेणी नियतदुर्गे परिणतुं शक्नोति तथा च जापानस्य कृते महत्त्वपूर्णजलमार्गान् अवरुद्ध्य क्षेत्रीयनिवारणक्षमतां वर्धयितुं सामरिकबिन्दुः भवितुम् अर्हति

विश्लेषकाः दर्शितवन्तः यत् जापानदेशेन प्रथमवारं स्वस्य क्षेत्रे मध्यमदीर्घदूरपर्यन्तं क्षेपणास्त्रपरिधिः स्थापितः अस्ति तथा च आक्रामकशस्त्रपरीक्षणं कर्तुं योजना अस्ति, येन "अनन्यरक्षासम्बद्धप्रवृत्तीनां" सिद्धान्तं भङ्गयितुं तस्य प्रयासः उजागरः भवति अनेकपक्षस्य ध्यानं सतर्कतां च अर्हन्ति।