समाचारं

जुलैमासे नूतनानां ऊर्जावाहनानां विक्रयः प्रकाशितः भवति: BYD, Ideal इत्यादयः नूतनानि अभिलेखानि स्थापितवन्तः, तथा च आर्धेषु ब्राण्ड्-मध्ये मासे मासे मन्दवृद्धिः अभवत् ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्माकं संवाददाता (chinatimes.net.cn) संवाददाता वेन् चोङ्गः बीजिंगनगरस्य जियानपिङ्गतः समाचारं दत्तवान्

यद्यपि "साप्ताहिकविक्रय" विषये विवादः क्षीणः न अभवत् तथापि नूतनानां ऊर्जावाहनानां "मासिकविक्रयः" घोषितः अस्ति ।

अगस्तमासस्य प्रथमे दिने २०२४ तमस्य वर्षस्य जुलैमासे क्रमशः अनेके कारब्राण्ड्-संस्थाः स्वस्य विक्रयस्य घोषणां कृतवन्तः । चाइना टाइम्स्-पत्रिकायाः ​​एकस्य संवाददातुः अपूर्ण-आँकडानां अनुसारं BYD, Ideal इत्यादीनां १२ नूतनानां ऊर्जा-वाहनानां ब्राण्ड्-मध्ये येषु विक्रयणस्य घोषणा कृता, तेषु आर्धेषु वर्षे वर्षे महत्त्वपूर्णा द्वि-अङ्कीय-वृद्धिः प्राप्ता, परन्तु मासे-मासस्य मासस्य वृद्धिः मन्दतां प्राप्तवती, तथा च कोऽपि ब्राण्ड् मासे मासे वृद्धिं न अनुभवति स्म 10% अधिकं, अर्धाधिकं सपाटं वा न्यूनतां वा दर्शितवान्।

तस्मिन् एव काले संवाददाता इदमपि ज्ञातवान् यत् गतमासस्य तुलने नूतन ऊर्जावाहनविपण्यस्य "प्रतिमानं" स्थिरं भवितुं प्रवृत्तम् अस्ति एनआईओ तथा लीपमून इत्येतयोः स्थानान्तरणं विहाय अन्येषां ब्राण्ड्-समूहानां श्रेणीषु परिवर्तनं न जातम्। तेषु BYD अद्यापि दूरं अग्रे अस्ति, मासिकविक्रयः ३४२,००० यूनिट् इत्यस्य अन्यं अभिलेखं मारितवान्, बहुप्रतीक्षितः ली ऑटो द्वितीयस्थानं प्राप्तवान्, मासिकविक्रयः ५०,००० यूनिट् यावत् पुनः आगतः, मासिकवितरणस्य अभिलेखः च अस्ति


अनेकाः ब्राण्ड्-संस्थाः नूतनानि अभिलेखानि स्थापितवन्तः

प्रथमक्रमाङ्कः निःसंदेहं BYD अस्ति। जुलैमासे BYD इत्यस्य विक्रयः नूतनं उच्चतमं स्तरं प्राप्तवान्, ३४२,३८३ वाहनानि, वर्षे वर्षे ३०.६% वृद्धिः, मासे मासे ०.२% वृद्धिः च अभवत् । तेषु ३०,०१४ यात्रीकाराः निर्यातिताः, ३२८,१७८ डायनास्टी, हैयाङ्ग इत्यनेन विक्रीताः, १०,३४० डेन्जा, ४३९ याङ्गवाङ्ग इत्यनेन, १,८४२ च फाङ्गबाओ इत्यनेन विक्रीताः

जुलैमासस्य अन्ते यावत् अस्मिन् वर्षे BYD इत्यस्य नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः २० लक्षस्य निशानस्य समीपं गतः, १९.५५ मिलियनवाहनानां कृते अभवत्, यत् वर्षे वर्षे २८.८३% वृद्धिः अभवत् अस्मिन् क्षणे BYD इत्यनेन स्वस्य वार्षिकविक्रयलक्ष्यकार्यस्य आर्धाधिकं सम्पन्नम्, यत्र ५४% उपलब्धिदरः अस्ति ।

द्वितीयस्थाने ली ऑटो अस्ति । मासे ६.८% वृद्धिः । ज्ञातव्यं यत् ३१ जुलैपर्यन्तं ली ऑटो इत्यनेन वर्तमानमासिकविक्रयस्य विकासस्य च दरस्य आधारेण वर्षे १० लक्षं वाहनानि अधिकानि भविष्यन्ति इति अपेक्षा अस्ति।

ली ऑटो इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली क्षियाङ्गः अवदत् यत्, “ली ऑटो इत्यस्य एनओए इत्यस्य विमोचनात् आरभ्य स्मार्टड्राइविंग् प्रौद्योगिक्याः उपयोक्तृणां ध्यानं मान्यता च महतीं वृद्धिं प्राप्तवती अस्ति जुलाईमासे भण्डारेषु एनओए परीक्षणड्राइव् इत्यस्य अनुपातः दुगुणः अभवत्, एडी च सुसज्जितः with the NOA function has Max model orders have increased significantly "अतिरिक्तं, Li Auto इत्यस्य नूतनं स्वायत्तं चालनप्रौद्योगिकी आर्किटेक्चरं अन्ततः अन्तः मॉडलं, VLM दृश्यभाषा मॉडलं तथा विश्वप्रतिरूपं च सहस्राणि परीक्षणार्थं प्रसारयितुं आरब्धम् जुलैमासस्य अन्ते उपयोक्तारः।

होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन पुनः विलयः कृतः, वेन्जी-झिजी-योः विक्रयणस्य घोषणा कृता, जुलैमासे कुलम् ४४,०९० वाहनानि वितरितानि, यत् गतमासे ४६,१४१ वाहनानां विक्रयणं कृतम् । तेषु वेन्जी इत्यनेन ४१,५३५ वाहनानि, झिजी इत्यनेन च २५५५ वाहनानि वितरितानि, उभयत्र मासे मासे न्यूनता दृश्यते । ज्ञातव्यं यत् तस्मिन् एव दिने वेन्जी इत्यनेन घोषितं यत् सः २८ मासेषु स्वस्य ४००,०००तमं वाहनम् अयच्छत् यत् "नवस्य शक्तिब्राण्ड् इत्यस्य द्रुततमवृद्धेः अभिलेखः निरन्तरं त्वरितः भविष्यति" इति

गतमासे ४०,००० यूनिट्-पर्यन्तं पतित्वा जुलै-मासे ऐयन्-इत्यस्य वितरण-दत्तांशः वर्षे वर्षे २१.७% न्यूनतां दर्शयति स्म, तथा च वर्षे वर्षे न्यूनतां अनुभवितुं गणितानां १२ कार-ब्राण्ड्-मध्ये एषः एव एकमात्रः ब्राण्ड् आसीत् जुलैमासे मिस्रदेशे वैश्विकरूपेण ३५,२३८ वाहनानि विक्रीताः, तस्य आदर्शानां सीमानां च मध्ये अन्तरं न संकुचितम् ।

जुलैमासे पुनः लीपमोटरवाहनानां संख्या २०,००० अतिक्रान्तवती, २२,०९३ वाहनानि वितरितानि, वर्षे वर्षे ५४.१% वृद्धिः, मासे मासे ९.८% वृद्धिः च अभवत् अधिकारिणां मते लीप्मो सी १६ इत्यस्य विक्रयः तस्य प्रक्षेपणस्य प्रथममासे १०,००० अतिक्रान्तः, देशे सर्वत्र वितरणं आरब्धम्, येन लीप्मो इत्यस्य विक्रयः अधिकं वर्धितः

ज्ञातव्यं यत् लीपमोटरस्य विपरीतसंयुक्तोद्यमयोजना विदेशेषु क्रमेण प्रगतिशीलः अस्ति । ३० जुलै दिनाङ्के लीपाओ इन्टरनेशनल् इत्यनेन लीपाओ सी१०, टी०३ विद्युत्वाहनानां प्रथमः समूहः शङ्घाई-बन्दरगाहतः यूरोपदेशं प्रति प्रेषितः अस्ति । २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके आरभ्य लीपमोटर इन्टरनेशनल् मध्यपूर्वे तथा आफ्रिका, एशिया प्रशान्त, दक्षिण अमेरिका च विपण्येषु C10 तथा T03 मॉडल् अपि प्रक्षेपयिष्यति

एनआईओ इत्यनेन त्रयः मासाः यावत् क्रमशः २०,००० वाहनानां मासिकविक्रयः निर्वाहितः, जुलैमासे २०,४९८ वाहनानां वितरणं कृतम्, यत् गतवर्षस्य समानकालस्य २०,४६३ वाहनानां समानम् आसीत्, मासे मासे ३.४% न्यूनता "मे मासात् आरभ्य वयं मासे २०,००० वाहनानां विक्रयस्तरं प्राप्तवन्तः। सम्प्रति इदं दृश्यते यत् एषः स्तरः तुल्यकालिकरूपेण स्थिरः अस्ति इति वेइलाई इत्यस्य सहसंस्थापकः अध्यक्षः च चाइना टाइम्स् इत्यस्य संवाददातारं प्रति अवदत्।

२०,००० वाहनानि गम्भीरद्रव्यमानं प्राप्नुवन्ति

२०,००० वाहनानि नूतन ऊर्जावाहनानां विक्रयं श्रेणीं च उपरितन-अर्ध-अर्धयोः विभजन् जलप्रवाहः जातः । २०,००० तः न्यूनानि वाहनानि युक्तानि ब्राण्ड्-मध्ये जिक्रिप्टन् मोटर्स्, एक्सपेङ्ग् मोटर्स्, नेझा मोटर्स्, शाओमी मोटर्स् च १०,००० तः अधिकानि वाहनानि वितरितवन्तः, झीजी ऑटोमोबाइल्, लान्टु मोटर्स् च ६,००० तः अधिकानि वाहनानि वितरितवन्तः

विशेषतः जिक्रिप्टन् आटोमोबाइल इत्यनेन जुलैमासे १५,६५५ वाहनानि वितरितानि, यत् वर्षे वर्षे ३०% वृद्धिः, परन्तु मासे मासे २२.१% न्यूनता अभवत् । मासिकविक्रयमात्रायाः सह, जिक्रिप्टन् मोटर्स् इत्यनेन ३,००,००० तः अधिकानि वाहनानि वितरितानि इति अपि वार्ता आसीत्, तथा च एतत् आधिकारिकवेइबो खातेः शीर्षकेषु स्थापितं, मासिकविक्रयमात्रायाः उपरि, अस्य परियोजनायाः प्रति ब्राण्डस्य प्रतिबद्धतां दर्शयति, यत् गृहीतवान् ३३ मासाः।

एक्सपेङ्ग मोटर्स्, नेझा मोटर्स्, शाओमी मोटर्स् च, येषां विक्रयः १०,००० तः ११,००० यावत् यूनिट् यावत् अस्ति, तेषु सर्वेषु तुल्यकालिकरूपेण स्थिरं मन्दवृद्धिप्रवृत्तिः अस्ति तेषु एक्सपेङ्ग मोटर्स् इत्यनेन जुलैमासे ११,१४५ वाहनानि वितरितानि, वर्षे वर्षे १% वृद्धिः, मासे मासे ४% वृद्धिः च अभवत् । नेझा ऑटोमोबाइल इत्यनेन जुलैमासे ११,०१५ पूर्णवाहनानि वितरितानि, यत्र वर्षे वर्षे मासे च क्रमशः ९.७% ७.९% च वृद्धिः अभवत् । Xiaomi Motors इत्यनेन आधिकारिकतया उक्तं यत् जुलाईमासे Xiaomi SU7 इत्यस्य वितरणस्य मात्रा १०,००० यूनिट् अतिक्रान्तवती, अगस्तमासे च वितरणस्य मात्रा १०,००० यूनिट् अधिकं भविष्यति

चाइना टाइम्स् इत्यस्य एकस्य संवाददातुः आँकडानुसारं एप्रिलमासे यदा वितरणं आरब्धम् तदा आरभ्य Xiaomi SU7 इत्यनेन ३५,००० तः अधिकानि यूनिट् वितरितानि सन्ति । Xiaomi Group संस्थापकः Lei Jun इत्यनेन पूर्वं उक्तं यत्, "नवम्बरमासस्य आरम्भे समयात् पूर्वं एकलक्षवाहनानां पूर्णवर्षस्य वितरणस्य लक्ष्यं पूर्णं कर्तुं शक्नोति" इति।

झीजी ऑटो तथा लान्टु ऑटो इत्येतयोः जुलैमासस्य विक्रयः अतीव निकटः आसीत्, तेषु झीजी ऑटो इत्यस्य विक्रयः वर्षे वर्षे २४९% अभवत् तथा च गतमासे ७६% इत्येव वृद्धिः अभवत् -वर्षे तथा ९.२% मासे मासे । Zhiji Auto इत्यस्य सह-CEO Liu Tao इत्यनेन उक्तं यत् शुद्धमूल्यतुलनायां Zhiji L6/LS6 केषाञ्चन प्रतियोगिभिः सह तुलनां कर्तुं न शक्नोति, परन्तु मूल्य-प्रदर्शन-अनुपातः, उत्पाद-मूल्य-अनुपातः, मूल्य-प्रदर्शन-अनुपातः च... २,००,००० मूल्यपरिधिः सर्वे अद्वितीयाः सन्ति ।

इदं ज्ञातं यत् जुलैमासे झीजी ऑटोमोबाइल इत्यनेन देशे सर्वत्र स्वस्य भण्डारेषु "उच्चसटीकमानचित्रनगरे एनओए इत्यस्मिन् परीक्षणं चालितम्" इति । वर्तमान समये "बहुसंख्याकाः उपयोक्तारः IM AD City NOA इत्यस्य अनुभवाय भण्डारं प्रति आगच्छन्ति तथा च Zhiji 6 Series Gemini इत्यस्य स्मार्टड्राइविंग् अनुभवितुं शक्नुवन्ति यत् "चीनीमार्गान् अधिकतया अवगच्छति" Zhiji इत्यनेन चाइना टाइम्स् इत्यस्य संवाददात्रे उक्तम्।

नवीनशक्तौ अतिक्षमता मिथ्याप्रस्तावः

भवेत् तत् नूतन ऊर्जावाहनानां परिमाणं यत् 30 मिलियन यूनिट् अतिक्रान्तवान्, BYD इत्यस्य मासिकं विक्रयं 342,000 यूनिट्, Li Auto इत्यस्य 50,000 यूनिट् इत्यस्य सफलता, अथवा Ji Krypton and Question यत् अधुना 300,000 अथवा 400,000 यूनिट् यावत् प्राप्तवान्, एतत् सर्वं तत् दर्शयति नवीन ऊर्जा-वाहन-उद्योगस्य विकासः "बृहत्-परिमाणस्य" विकासस्य नूतन-पदे प्रविष्टः अस्ति ।

आकारस्य भागस्य च निरन्तरं वर्धनेन मम देशे नूतनानां ऊर्जावाहनानां विकासः अपि दुर्भावनापूर्णप्रचारस्य, निन्दायाः अपि सामनां कुर्वन् अस्ति । ३० जुलै दिनाङ्के सीमाशुल्कसामान्यप्रशासनस्य उपनिदेशकः झाओ जेङ्ग्लियान् राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने प्रतिक्रियाम् अददात् यत् "किञ्चित्कालपूर्वं मम देशस्य नूतनऊर्जा-उद्योगस्य तथाकथितस्य अतिक्षमतायाः प्रचारार्थं केचन तर्काः प्रयुक्ताः आसन् .इदं वस्तुतः ‘मिथ्याप्रस्तावः’ अस्ति, वस्तुतः न तु विपण्य-आर्थिक-विकासस्य नियमानाम् विरुद्धं गच्छति” इति ।

अन्तर्राष्ट्रीयऊर्जासंस्थायाः अनुमानं यत् २०३० तमे वर्षे विद्युत्वाहनानां वैश्विकविक्रयः प्रायः ४५ मिलियनं यावत् भविष्यति । "एषा संख्या २०२३ तमे वर्षे वैश्विकविक्रयस्य त्रिगुणस्य चीनस्य उत्पादनस्य पञ्चगुणस्य च समकक्षम् अस्ति। न केवलं मम देशस्य नूतनाः ऊर्जा-उत्पादाः अधिशेषेषु न सन्ति, अपितु वैश्विकहरित-आपूर्तिं समृद्धं कृतवती, जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायां चीनस्य सामर्थ्यं च योगदानं दत्तवती। झाओ जेङ्ग्लियन् अवदत्।

तदतिरिक्तं मम देशस्य नूतनानां ऊर्जायानानां अपि विश्वे व्यापारसंरक्षणवादेन निर्मितानाम् "लघु-आङ्गणानां उच्चभित्तानां च" सामना अभवत् तथापि चीनस्य नूतना ऊर्जा-आपूर्ति-शृङ्खला "शिला-ठोसः" अस्ति, अग्रणी-प्रौद्योगिकी-लाभाः, मूल्य-लाभाः, अनिवारणीयाः च सन्ति विकासस्य सम्भावनाः।

झाओ जेङ्ग्लियनः अवदत् यत् - "मम देशस्य विदेशव्यापारस्य उच्चगुणवत्तायुक्तविकासाय हरितवर्णः विशिष्टा पृष्ठभूमिः अभवत् । मम देशेन निर्यातितानां प्रत्येकं १० कारानाम् मध्ये ४ विद्युत्काराः, १० रेलइञ्जिनेषु ७ विद्युत् इञ्जिनाः, प्रायः ९० च निर्यातितानां बैटरीणां % अस्ति It’s a lithium battery.”

झाओ ज़ेङ्गलियान् इत्यनेन अपि दर्शितं यत् मम देशस्य कुलवस्तूनाम् व्यापारः सप्तवर्षेभ्यः क्रमशः विश्वे प्रथमस्थानं प्राप्तवान् अस्ति तथा च १५० तः अधिकानां देशानाम् क्षेत्राणां च प्रमुखव्यापारसाझेदारः अभवत् वर्तमानव्यापारकम्पनीनां संख्या २०१२ तमस्य वर्षस्य तुलने प्रायः दुगुणा अभवत् . तेषु उच्चप्रौद्योगिकीयुक्तानां, उच्चमूल्यवर्धितानां, हरितानां उत्पादानाम् यथा वाहनम्, एकीकृतपरिपथः, लिथियमबैटरी च निर्यातः २०१२ तमे वर्षे २०२३ तमे वर्षे क्रमशः ७.३ गुणा, १.८ गुणा, १५.२ गुणा च वर्धते

चीनदेशस्य वाहननिर्मातृसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं चीनदेशेन २७९३ लक्षं वाहनानि निर्यातितानि, यत् वर्षे वर्षे ३०.५% वृद्धिः अभवत्, द्वितीयं वर्षं यावत् क्रमशः विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत् -ranked Japan (2.01 मिलियन वाहनानि ) पूर्णतया 780,000 वाहनानि अधिकानि सन्ति ।

मुख्य सम्पादक : ली यानन मुख्य सम्पादक : यू जियानपिंग