समाचारं

पेरिस् ओलम्पिकस्य समये चीनीयमद्यस्य विकासः कथं भविष्यति ?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे फ्रान्सदेशस्य पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः प्रचलनं प्रचलति, चीनीय-मद्य-कम्पनीनां "ओलम्पिक-विपणनम्" अपि न स्थगितम् ।

नण्डुवान फाइनेन्शियल न्यूज इत्यस्य संवाददातारः अवलोकितवन्तः यत् ओलम्पिकक्रीडायाः समये लुझौ लाओजियाओ (000568.SZ), क्वेइचौ मौताई (600519.SH), जिन्शियुआन् (603369.SH), लिडु मद्य उद्योगः इत्यादीनां मद्यकम्पनीनां ओलम्पिकस्य विपणनकार्याणि नित्यं कुर्वन्ति स्म तेषु पेरिस् ओलम्पिकं लक्ष्यं कृत्वा लुझोउ लाओजिआओ-नगरस्य विपणनगतिः सर्वाधिकं प्रबलः अस्ति ।

“ओलम्पिकक्रीडाः चतुर्वर्षेषु एकवारं आयोजिताः भवन्ति, विश्वस्तरीयः प्रमुखः कार्यक्रमः अस्ति, तेषां विषये बहु ध्यानं आकर्षयति, महत् सामाजिकं प्रभावं धारयति, ब्राण्ड्-सशक्तिकरणाय च तेषां मूल्यं दुर्लभम् इति वक्तुं शक्यते . ओलम्पिकस्य परितः निगमदृश्यतां विस्तारयितुं उत्पादविक्रयं वर्धयितुं च सकारात्मकं महत्त्वं वर्तते," इति वाइन उद्योगस्य विश्लेषकः कै ज़ुफेई नन्दुवान फाइनेन्शियल न्यूज इत्यस्य संवाददात्रे अवदत्।

लुझोउ लाओजिआओ इत्यादिषु ओलम्पिकभण्डारेषु विपणनस्य गतिः प्रबलः अस्ति

अस्मिन् स्पर्धायाः समये लुझोउ लाओजियाओ इत्यस्य विपणनगतिः प्रबलः आसीत् न केवलं पेरिसनगरस्य "चीन हाउस्" इत्यत्र प्रकटितः, अपितु लुझौ लाओजियाओ TEAM CHINA/Chinese national team इत्यस्य मानदप्रायोजकरूपेण कार्यं कृतवान्, तस्य उत्पादाः च कृते विशेषोत्सवस्य मद्यपदार्थाः अभवन् चीनदेशस्य राष्ट्रियदलम् । तदतिरिक्तं लुझोउ लाओजियाओ इत्यस्य बृहत्-परिमाणस्य प्रचार-विज्ञापनाः पेरिस्-देशस्य पेरिस्-नगरस्य चार्ल्स-डी-गॉल-विमानस्थानके प्रविष्टाः, पेरिस्-ओलम्पिक-क्रीडायाः उद्घाटनानन्तरं लुझौ-लाओजियाओ-नगरस्य “Drinking Celebration Wine Today” इति अफलाइन-विज्ञापनाः अपि क्रमेण प्रकटिताः

रिपोर्टरस्य अवगमनानुसारं २०२१ तमे वर्षे एव लुझौ लाओजियाओ TEAM CHINA/China National Team इत्यनेन सह चतुर्वर्षीयं सामरिकसहकार्यसम्झौतां प्राप्तवान् अस्ति यत् एषः IP संसाधनः सम्प्रति क्रीडाविपणनविभागे Luzhou Laojiao ब्राण्डस्य सर्वाधिकं मूलसम्पत्त्याः अस्ति द्वयोः पक्षयोः सहकार्यं २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः चक्रं कवरं करिष्यति ।


लुझौ लाओजियाओ इत्यस्य आधिकारिकसार्वजनिकलेखात् प्राप्तम्

लुझोउ लाओजिआओ इत्यस्य अतिरिक्तं अन्याः मद्यकम्पनयः ओलम्पिकक्रीडायाः समये बहुधा चालनं कुर्वन्ति स्म । Kweichow Moutai चीन केन्द्रीयरेडियो दूरदर्शनेन प्रसारितस्य 2024 पेरिस ओलम्पिकस्य निर्दिष्टोत्सवस्य मद्यं जातम् अस्ति; जियांगसु एथलीट पुरस्कार कोष".

तदतिरिक्तं, लिडु, लिडु मद्यस्य स्वामित्वं धारयति, एकः राष्ट्रियः निधिः, "ओलम्पिक-क्रीडायां प्रतिस्पर्धां कुर्वतां जियांग्सी-क्रीडकानां कृते निर्दिष्टः उत्सव-मद्यः" अभवत् अपि च प्राच्यभोजनसंस्कृतेः कृते "चीनीभोजनागारस्य ८" इति विशेषरूपेण नामकरणं फ्रान्सदेशे प्रवर्तते स्म ।

नन्दुवान फाइनेन्शियल न्यूज इत्यस्य एकः संवाददाता अवदत् यत् न केवलं ओलम्पिकक्रीडा, अपितु क्रीडाकार्यक्रमाः अपि चिरकालात् मद्यब्राण्ड् विपणनस्य केन्द्रबिन्दुः सन्ति। शुइजिंगफाङ्गं उदाहरणरूपेण गृहीत्वा अस्य वर्षस्य प्रथमार्धे शुइजिंगफाङ्गः डब्ल्यूटीटी विश्वमेज टेनिससङ्घेन सह निकटसहकार्यं निरन्तरं कृतवान् तथा च विश्वस्य १२ देशेषु १४ नगरेषु च डब्ल्यूटीटी-श्रृङ्खलायाः आयोजनेषु साहाय्यं कृतवान् तदतिरिक्तं शुइजिङ्ग्फाङ्ग् इत्यनेन देशे सर्वत्र विभिन्नेषु कोर-बाजारेषु ५ तः अधिकाः टेनिस-क्लबाः स्थापिताः, येषु प्रायः १०० सक्रिय-सदस्याः सन्ति, २०२४ तमे वर्षे मध्यभागे ज़ियामेन्-नगरे वार्षिक-टेनिस-क्लब-अन्तिम-क्रीडां करिष्यति

तदतिरिक्तं, लुझौ लाओजियाओ इत्यनेन सांस्कृतिकक्रीडाक्षेत्रेषु सीमापारविपणनस्य उन्नयनं निरन्तरं कर्तुं ऑस्ट्रेलिया-ओपन-आइटीटीएफ-इत्यादीनां शीर्ष-कार्यक्रमैः सह मिलित्वा हेङ्गशुई लाओबाइगन-संस्थायाः क्रमशः १९१५ तमे वर्षे चीन-उद्यमी-गोल्फ-एलिट्-आमन्त्रण-प्रतियोगिता, प्रथम--प्रतियोगिता च आयोजिता अस्ति; 2024 तः कक्षा अठारह वाइनरी स्वास्थ्य तारकाः ग्राण्ड प्रिक्स 2024 हेबेई प्रान्तीय टेनिस आमन्त्रणप्रतियोगितायाः प्रतिनिधित्वेन क्रीडाकार्यक्रमानाम् एकः श्रृङ्खला, एनबीएल-क्षेत्रे प्रतिस्पर्धां कर्तुं शिजियाझुआङ्ग क्षियाङ्ग्लान् शिबा वाइनरी पुरुषस्य बास्केटबॉल-दलस्य कृते च उपाधिसमर्थनम्।

क्रीडाकार्यक्रमानाम् उपयोगस्य प्रमुखविपणनक्षेत्रस्य कुञ्जी अस्ति यत् क्रीडाप्रयोक्तारः मद्यग्राहकाः च अत्यन्तं अतिव्याप्ताः सन्ति, अन्तर्राष्ट्रीयक्रीडाकार्यक्रमाः च बृहत्प्रमाणेन भवन्ति, तेषां प्रेक्षकाः च बृहत् भवन्ति सार्वजनिकदत्तांशैः ज्ञायते यत् जापानदेशे ३२ तमे टोक्यो ओलम्पिकस्य समये ताइवानदेशे चीनस्य केन्द्रीयरेडियोदूरदर्शनस्य औसतदर्शनसमयः ४४% वर्धितः, यत्र विश्वे ३.०५ अब्जाधिकाः स्वतन्त्रदर्शकाः टोक्यो ओलम्पिकं दृष्टवन्तः केबलटीवीद्वारा, डिजिटलमञ्चेषु च प्रसारणं भवति।

उद्योगस्य एकः अन्तःस्थः नंदुवान फाइनेन्शियल न्यूजस्य संवाददातारं अवदत् यत् "क्रीडाकार्यक्रमाः एव निवासिनः दैनन्दिनजीवनस्य मनोरञ्जनस्य च महत्त्वपूर्णः भागः सन्ति, यत्र उच्चसामाजिकं ध्यानं, ब्राण्ड्-प्रकाशनं, सशक्ताः दैनन्दिनविषयाः च सन्ति। तदतिरिक्तं क्रीडाकार्यक्रमाः उपभोक्तृभ्यः सहजतया प्रेरयितुं शक्नुवन्ति have a strong sense of status and honor , क्रीडातारकाणां च एकः निश्चितः प्रशंसकप्रभावः आकर्षणं च भवति, तथा च क्रीडायाः परितः विपणनं सकारात्मकब्राण्डसङ्घस्य स्थापनायै, उत्पादविक्रयणस्य प्रचारार्थं, बाजारस्य उपभोगं च उत्तेजितुं च अतीव अनुकूलम् अस्ति।”.

ओलम्पिकं प्रति विपणनस्य महत्त्वपूर्णः तर्कः : विदेशं गच्छतु!

ओलम्पिक-कार्यक्रमानाम् लक्ष्यीकरणस्य पृष्ठतः विपणन-प्राथमिकतासु एकं अद्यापि विदेशं गमनम् अस्ति । लिडु मद्य उद्योगेन उक्तं यत् प्रतियोगितायां जियांग्क्सी ओलम्पिकक्रीडकानां सहायतां कृत्वा कम्पनीयाः उत्पादाः व्यापकं अन्तर्राष्ट्रीयमञ्चं प्रति गमिष्यन्ति तथा च अधिकान् प्रेक्षकान् चीनीयमद्यसंस्कृतेः अद्वितीयं आकर्षणं प्रशंसितुं शक्नुवन्ति।

नन्दुवान कैशे इत्यस्य एकः संवाददाता अवदत् यत् मद्यसमायोजनचक्रस्य सन्दर्भे वृद्धिशीलविपण्यं अन्वेष्टुं लुझौ लाओजियाओ, वुलियान्ग्ये, शुइजिंगफाङ्ग इत्यादयः मद्यस्य ब्राण्ड्-संस्थाः विदेशेषु विस्तारं प्रवर्धयितुं निरन्तरं कदमान् कुर्वन्ति स्म आयोजनानि, तेषां सांस्कृतिकनिर्यासः अपि बहु अस्ति ।

अद्यतने, Kweichow Moutai ब्राण्डसंस्कृतेः निर्यातार्थं देशे विदेशेषु च महत्त्वपूर्णसम्मेलनेषु आयोजनमञ्चेषु च उपस्थितः भवितुं पहलं कृतवान् अस्ति; यथा न्यूयॉर्क, पेरिस, मास्को, लण्डन् च अन्तर्राष्ट्रीयवित्तीयमञ्चेन विश्वस्य शीर्षवैज्ञानिकमञ्चेन च सह मिलित्वा विदेशेषु ब्राण्डसंस्कृतेः निर्यातं कुर्वन्तु।

परन्तु यथा यथा चीनस्य मद्यस्य "विदेशं गमनम्" अधिकाधिकं लोकप्रियं भवति तथा तथा अन्तर्राष्ट्रीयकरणस्य मार्गे मद्यकम्पनयः अपि अनेकानि आव्हानानि सम्मुखीभवन्ति, यत्र तकनीकीमानकाः, शुल्काः, उपभोगकरः, संस्कृतिः, व्यापारप्रतिमानं च सन्ति

विदेशेषु प्रदर्शनस्य दृष्ट्या संवाददातृणां मते २०२३ तमे वर्षे विदेशेषु विक्रयप्रदर्शनस्य घोषणां कृतवन्तः सूचीकृतेषु मद्यकम्पनीषु क्वेइचौ मौताई इत्यस्य विदेशेषु राजस्वं प्रायः ४.३५ अरब युआन्, लुझौ लाओजियाओ इत्यस्य विदेशेषु राजस्वं १७७ मिलियन युआन्, शुइजिंगफाङ्ग इत्यस्य विदेशेषु राजस्वं ३९.९८६ मिलियनं च आसीत् अं . उद्योगस्य दृष्ट्या चीनमद्यउद्योगसङ्घस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे मम देशस्य कुलमद्यस्य उत्पादनं प्रायः ६२.९ मिलियनलीटरं भविष्यति। सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे मद्यपदार्थानाम् सञ्चितनिर्यातमात्रा प्रायः १५,००० लीटरः अस्ति, निर्यातस्य परिमाणं च कुलउत्पादनस्य केवलं ०.२% भागं भवति

"वस्तुनिष्ठतया मद्यस्य अन्तर्राष्ट्रीयकरणम् अद्यापि प्रारम्भिकपदे एव अस्ति। अद्यापि मुख्यतया चीनीयजनैः सेवितं भवति, मुख्यधाराविदेशीयविपण्येषु प्रवेशात् दूरम् अस्ति। नीतिगोदी, सांस्कृतिकप्रचारः, उत्पादशिक्षा च इति दृष्ट्या अतीव दूरं गन्तव्यम् अस्ति। मद्यपदार्थानाम् स्वादस्य अतिरिक्तं, येषां कृते दीर्घकालीनसंवर्धनस्य आवश्यकता भवति , प्रासंगिकाः कानूनाः नियमाः च अतीव सख्ताः सन्ति मद्यः राष्ट्रियसंस्कृतेः मूर्तरूपः अस्ति विशेषतः चीनीयमद्यस्य समूहभोजनसंस्कृतेः सशक्ताः सामाजिकगुणाः सन्ति पाश्चात्य-बार-पारिवारिक-पान-संस्कृतेः भिन्नः अस्ति, एतेषां शनैः शनैः संवर्धितः, एकीकृतः च भवितुमर्हति ” इति उपर्युक्ताः उद्योगस्य अन्तःस्थाः अवदन् ।

नण्डु बे वित्तीय समाजे प्रशिक्षु संवाददाता झाङ्ग हैक्सिया