समाचारं

चाइना रेडबुल इत्यनेन पूर्वसीईओ थाईलैण्ड्देशस्य टेन्सेल् इत्यनेन सह आन्तरिकबाह्यः साझेदारी कृता इति दर्शितवान् यत् सः "अन्तपर्यन्तं तया सह तिष्ठति" इति।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी-थाई-रेडबुल्स्-योः मध्ये एकस्य चक्रस्य सङ्घर्षस्य अनन्तरं विवादास्पदः क्रीडा अद्यापि वर्तते ।

अगस्तमासस्य प्रथमे दिने चाइना रेडबुल इत्यस्य संचालकेन रेइन्वुड् समूहेन "३१ जुलै दिनाङ्के थाईलैण्ड् टेन्सेल् इत्यस्य आधिकारिकवक्तव्यस्य प्रति चाइना रेडबुल इत्यस्य प्रतिक्रिया" इति प्रकाशितम्, यत्र थाईलैण्ड् इत्यस्य टेन्सेल् समूहः चीनविरुद्धं सर्वेषां दावानां न्यायालयेन अस्वीकारस्य प्रतिक्रियां दत्तवान् इति व्यापारचिह्नस्य उल्लङ्घनस्य कृते रेडबुलस्य भागिनः लेखः 50 वर्षीयस्य "समझौतेः" प्रामाणिकता इत्यादीन् सारभूतविषयान् न सम्बोधयति तथा च चीन रेडबुलस्य "अनन्यसञ्चालनअधिकारः" यथा चाङ्गशामध्यवर्तीजनन्यायालयेन (अतः उल्लिखितः इति उच्यते) निर्धारितः the "Changsha Intermediate Court") (2021) Xiang 01 Minchu No. 564 Civil Judgment सकारात्मकरूपेण प्रतिक्रियां दत्तवान्, परन्तु अनुबन्धस्य दुर्भावनापूर्णं उल्लङ्घनं मुकदमानां दुरुपयोगं च च्छादयितुं निर्णयस्य प्रक्रियात्मकाः विषयाः सन्ति तथा च अपीलं करिष्यति इत्यादिषु आधारेषु प्रयुक्तवान् अधिकारान्, तथा च जनसमूहं भ्रमितुं सर्वोच्चजनन्यायालयस्य (२०२०) सर्वोच्चजनन्यायालयस्य निर्णयसंख्या ३९४ (अतः परं "सर्वोच्चन्यायालयस्य" स्वामित्वप्रकरणम्" इति उच्यते) इत्यस्य उपरि अवलम्बनं निरन्तरं कृतवान्



अस्य कृते रेनवुड् समूहः प्रतिवदति स्म यत् सर्वोच्चन्यायालयस्य स्वामित्वप्रकरणं ५० वर्षीयस्य "सम्झौते" मूलप्रतिलिपिः न प्रदत्ता, तस्य "प्रामाणिकता संदिग्धता" इति परिस्थितौ कृतम् २०२२ तमे वर्षे रेनवुड् समूहेन ५० वर्षीयस्य "समझौतेः" मूलप्रतिलिपिः प्राप्ता, अस्य नूतनसाक्ष्यस्य आधारेण सर्वोच्चन्यायालये पुनः न्यायाधीशत्वेन आवेदनं कृतम् । गुआंगडोङ्ग-प्रान्ते (अतः परं "कियान्हाई न्यायालयः" इति उच्यते), यः ५० वर्षीयस्य अनुबन्धस्य वैधताप्रकरणस्य श्रवणं कृतवान् "). १९ दिसम्बर् २०२२ दिनाङ्के किआनहाई न्यायालयेन निर्धारितं यत् ५० वर्षीयस्य "समझौते" प्रथमः अनुच्छेदः (अर्थात् "चाइना रेड बुलः अनन्यसञ्चालनाधिकारं प्राप्नोति" इति खण्डः) ३१ अगस्त २०२३ दिनाङ्के सत्यः, कानूनी, प्रभावी च आसीत् the Supreme People's Court made (2021 ) सर्वोच्चन्यायालयस्य नागरिकनिर्णयसङ्ख्या 1162 इत्यनेन निर्धारितं यत् चाइना रेडबुलः व्यापारचिह्नस्य उपयोगाय 50 वर्षीयं अनन्यं अनुज्ञापत्रं प्राप्नोति तथा च थाईलैण्ड् टेन्सेल् इत्यस्य पञ्जीकृतव्यापारचिह्नस्य उपयोगं न कर्तुं दायित्वं वर्तते।

"अधुना यावत् मूल ५० वर्षीयस्य "समझौतेः" नवीनसाक्ष्यं किआनहाई न्यायालयस्य निर्णयेन सर्वोच्चन्यायालयस्य निर्णयेन च क्रमशः मान्यतां प्राप्तम्, तथा च प्रासंगिकनिष्कर्षेण सर्वोच्चन्यायालयस्य स्वामित्वप्रकरणे प्राप्तानि प्रासंगिकतथ्यानि परिवर्तितानि। एतत् is also the Changsha Intermediate People's Court (2021) क्षियाङ्ग 01 मिन्चु क्रमाङ्क 564 निर्णयस्य पृष्ठभूमिः तथ्यात्मकः आधारः च उचितः कानूनी च अस्ति," इति रेनवुड् समूहेन वक्तव्ये सूचितम्।

रेनवुड् समूहेन जारीकृतस्य नवीनतमस्य वक्तव्यस्य प्रतिक्रियारूपेण नण्डुबे फाइनेन्शियल न्यूज् इत्यस्य संवाददाता थाईलैण्ड्देशस्य टेन्सेल् समूहात् प्रतिक्रियां याचितवान्, परन्तु प्रेससमयपर्यन्तं स्पष्टं उत्तरं न प्राप्तम्।

ज्ञातव्यं यत् रेनवुड् समूहस्य नवीनतमवक्तव्ये अपि अधिकसूचनाः उक्ताः यत् चीनदेशे रेडबुलब्राण्डस्य विकासस्य विस्तारस्य च अनन्तरं चीनरेडबुलस्य पूर्वसीईओ थाईलैण्डस्य टेन्सेल् च आन्तरिकरूपेण बाह्यरूपेण च सहकार्यं कृत्वा तस्य स्थाने नूतनकम्पनीं पञ्जीकरणं कृतवन्तः चीन रेड बुल। "थाईलैण्ड् टेन्सेल् प्रथमं स्वादानाम्, सुगन्धानां च आपूर्तिं कटयितुं, व्यापारचिह्नानां प्रयोगं त्यक्तुं च धमकीम् अयच्छत्, दुर्भावनापूर्वकं संयुक्त उद्यमकम्पनीयाः सम्पत्तिं विपण्यभागं च लुण्ठितवान् अपहृतवान् च, तथा च जबरदस्तीद्वारा, मिथ्यावार्तालापेन च कतिपयान् 'परिणामान्' प्राप्त्वा, तया न्यायिकमुकदमानां व्यवहारसंरक्षणस्य च उपयोगः आरब्धः, अतिशयोक्तिपूर्णप्रचारः, धमकी इत्यादिभिः गुप्तसाधनैः पूरितः, साधयितुं चीन रेडबुल, आउटसोर्सड् प्रोसेसर, आपूर्तिकर्ता, विक्रेतारः च 'परिवेष्टयितुं दमनं च' इति प्रयत्नेन 'आड़ू-उत्कर्षणस्य' रणनीतिकं लक्ष्यम्।" रेनवुड् इत्यनेन अपि अन्ते स्वस्य दृढनिश्चयः स्पष्टः कृतः यत् सः "निश्चयेन युद्धं करिष्यति, अन्त्यपर्यन्तं अस्माभिः सह तिष्ठति" इति ।

अस्मिन् समये रेनवुड्-समूहेन उल्लिखिता सूचना, यथा "५० वर्षीयः "सम्झौता" मान्यतां प्राप्तवान्" तथा च "चाइना रेडबुल-थाईलैण्ड्-टेन्सेल्-योः पूर्व-सीईओ आन्तरिक-बाह्य-सम्बद्धौ स्तः" इति ज्ञातुं कठिनं न भवति, सर्वाणि उद्योगस्य अन्तः बहिश्च ध्यानस्य केन्द्रं दर्शयन्ति थाईलैण्ड् टेन्सेल् समूहः सर्वकारः "भर्तिं कथं स्वीकुर्यात्"? नन्दू बे फाइनेंशियल न्यूज संवाददातारः निरन्तरं ध्यानं दास्यन्ति।

साक्षात्कारः लिखितः च : वाङ्ग जिंगजुआन्, नण्डु बे फाइनेन्शियल न्यूजस्य संवाददाता