समाचारं

बोइङ्ग् स्टारलाइनर-अन्तरिक्षयानपरियोजनायाः कुलहानिः १.६ अब्ज डॉलरस्य समीपे अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ अगस्त २०१९ दिनाङ्के समाचारः ।बोइङ्ग्कम्पनी बुधवासरे घोषितवती यत् तस्याः “इण्टरस्टेलरविमानयानम्"वाणिज्यिकमानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य हानिः निरन्तरं वर्धते, परियोजनायाः कुलहानिः च प्रायः १.६ अर्ब अमेरिकीडॉलर् यावत् अभवत् ।"

बोइङ्ग् इत्यस्य नवीनतमस्य त्रैमासिकवित्तीयप्रतिवेदनानुसारं अस्मिन् त्रैमासिके स्टारलाइनर् परियोजनायां कम्पनीयाः १२५ मिलियन डॉलरस्य हानिः अभवत्, मुख्यतया प्रथमे मानवयुक्तविमानपरीक्षायां (Crew Flight Test) विलम्बस्य कारणतः एतत् नूतनं वित्तीयहानिम् अपि समाविष्टं कृत्वा २०१६ तः परियोजनायाः सञ्चितहानिः प्रायः १.६ अब्ज डॉलरं यावत् अभवत् ।

एतानि हानिः मुख्यतया परियोजनायाः समयसूचनाविलम्बस्य समाधानस्य च कारणेन भवतिअन्तरिक्षयानम् आवश्यकस्य अतिरिक्तकार्यस्य कारणेन समस्या उत्पद्यते। दशवर्षपूर्वं नासा (नासा ) इत्यनेन बोइङ्ग् इत्यस्मै स्टारलाइनर-अन्तरिक्षयानस्य विकासं पूर्णं कर्तुं ४.२ अरब डॉलरस्य अनुबन्धः प्रदत्तः, यत् २०१७ तमस्य वर्षस्य अन्ते मानवयुक्तविमानयानानां कृते सज्जं भविष्यति इति बोइङ्ग्-संस्थायाः अपेक्षा अस्ति परन्तु प्रथमा मानवयुक्तविमानपरीक्षा २०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्कपर्यन्तं वस्तुतः न आरभ्यते ।

बोइङ्ग् इत्यनेन बुधवासरे केली ऑर्टबर्ग् इत्यस्य नूतन मुख्यकार्यकारीरूपेण नियुक्तिः अपि घोषिता, यत् अगस्तमासस्य ८ दिनाङ्कात् प्रभावी भवति।सः पूर्वं कोलिन्स् एरोस्पेस् इत्यस्य मुख्यकार्यकारी आसीत्।

बोइङ्ग् विपत्तौ

यदा नासा-संस्थायाः मानवयुक्त-अन्तरिक्ष-मिशनस्य कृते क्रमशः "स्टारलाइनर्", "क्रू ड्रैगन"-इत्येतयोः अन्तरिक्षयानस्य विकासाय बोइङ्ग्-इत्येतयोः स्पेसएक्स्-इत्येतयोः चयनं कृतम्, तदा ते द्वयोः कम्पनीयोः सह नियतमूल्येन अनुबन्धं कृतवन्तः एतादृशे अनुबन्धे बजटात् अधिकः व्ययः ठेकेदारः एव वहति इति नियमः ।

अतः २०१६ तः आरभ्य प्रत्येकं "स्टारलाइनर्" परियोजनायाः विलम्बः भवति स्म, बोइङ्ग् इत्यस्य वित्तीयविवरणेषु नूतनानि हानिः अभिलेखिता भवति स्म । बोइङ्ग् इत्यनेन निवेशकान् चेतवन् यत् आगामिषु मासेषु वर्षेषु च स्वस्य स्टारलाइनर् कार्यक्रमे अधिकहानिः भवितुम् अर्हति यतोहि प्रचलति विमानपरीक्षाणां समये आविष्कृतानां समस्यानां कारणात्।

अमेरिकीप्रतिभूतिविनिमयआयोगे कृते दाखिलपत्रे बोइङ्ग् इत्यनेन उक्तं यत् भविष्ये अधिकानि हानिः सम्भवति।

बुधवासरे घोषितस्य नवीनतमहानिपर्यन्तं नासा-बोइङ्ग्-संस्था २०१० तः स्टारलाइनर-परियोजनाय ६.७ अरब-डॉलर्-अधिकं व्ययितवन्तौ, यत्र अन्तरिक्षयानस्य विकासः, परीक्षणव्ययः, षट् मानवयुक्तानि विमानयानानि च सन्ति

स्पेसएक्स् इत्यस्य "मैन्ड् ड्रैगन" परियोजनायाः तुलने उत्तरस्य सम्बद्धानां अनुबन्धानां कुलम् ३.१ अरब अमेरिकी-डॉलर्-अधिकं भवति, तथा च २०२० तमे वर्षात् आरभ्य मानवयुक्तानि विमानयानानि आरब्धानि सन्ति यद्यपि स्पेसएक्स् इत्यनेन मूलसन्धिना षट् मानवयुक्तानि अन्तरिक्षमिशनानि सम्पन्नानि सन्ति तथापि बोइङ्ग् इत्यस्य अपेक्षा अस्ति यत् "स्टारलाइनर्" इति अन्तरिक्षयानस्य परिचालनसेवाः आरभ्य न्यूनातिन्यूनं एकवर्षं यावत् समयः स्यात् बोइङ्ग् इत्यस्य परियोजनाविलम्बस्य कारणात् नासा इत्यनेन २०२० तमस्य वर्षस्य अन्ते यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अष्ट-गोलयात्रा-मिशनं योजयितुं स्पेसएक्स्-संस्थायाः अनुबन्धः विस्तारितः

बोइङ्ग्-कार्यकारीणां मतं यत् स्टारलाइनर-परियोजनायाः हानिः नियत-मूल्य-अनुबन्धस्य संरचनायाः कारणेन अस्ति । बोइङ्ग् इत्यस्य अपि अमेरिकीसैन्येन सह एतादृशाः अनुबन्धाः सन्ति यत् नूतनानि "वायुसेना एकम्" इति राष्ट्रपतिविमानानि, विमानटैङ्कर् इत्यादीनि विकसितुं शक्यन्ते । एतेषु परियोजनासु हानिः अपि अभवत् ।

तदनुपातेन स्पेसएक्स् इत्यनेन नियतमूल्यानां अनुबन्धानां निष्पादने उत्तमं प्रदर्शनं कृतम् अस्ति । नासा-संस्थायाः आर्टेमिस्-चन्द्र-अवरोहण-कार्यक्रमस्य विभिन्नेषु पक्षेषु अपि एतादृशानां अनुबन्धानां उपयोगः कृतः अस्ति, यस्य उद्देश्यं अन्तरिक्षयात्रिकान् चन्द्रं प्रति प्रेषयितुं वर्तते । यथा, नासा-संस्थायाः स्पेसएक्स्-संस्थायाः जेफ् बेजोस्-इत्यस्य ब्लू-ओरिजिन-इत्यस्य च चयनं कृत्वा नियत-मूल्य-अनुबन्धस्य आधारेण चालक-युक्तं चन्द्र-अवरोहणं विकसितम् । अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य जीवनस्य अन्ते कक्षा-विक्षेप-सेवाः प्रदातुं स्पेस-एक्स्-इत्यनेन अनुबन्धः अपि प्राप्तः ।

निर्णय क्षण

बोइङ्ग्-कम्पनीयाः स्टारलाइनर्-अन्तरिक्षयानस्य प्रथमः मानवयुक्तः उड्डयनपरीक्षा अस्मिन् वर्षे अगस्तमासे समाप्तः भविष्यति, यदा नासा-सङ्घस्य अन्तरिक्षयात्रिकाः बुच् विल्मोर्, सुनी विलियम्स च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् पृथिवीतः आगमिष्यन्ति |. अस्य परीक्षणविमानस्य सफलतायाः कारणात् बोइङ्ग् इत्यस्य षट् मानवयुक्तानि अन्तरिक्षयानानि आरभ्यत इति मार्गः प्रशस्तः भविष्यति ।

परन्तु स्थितिः तावत् सरलः नास्ति। स्टारलाइनर-परीक्षणविमानं प्रारम्भे न्यूनातिन्यूनं अष्टदिनानि यावत् अन्तरिक्षस्थानके एव स्थास्यति इति अपेक्षा आसीत् । जूनमासस्य प्रक्षेपणात् पूर्वं नासा-संस्थायाः बोइङ्ग्-प्रबन्धनेन च अस्य अभियानस्य विस्तारः भवितुं शक्नोति इति सूचितम् आसीत्, परन्तु अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके ५० दिवसाभ्यधिकं यावत् तिष्ठति इति पूर्वानुमानं न कृतम्

मिशनप्रबन्धनदलस्य आवश्यकता अस्ति यत् स्टारलाइनर-अन्तरिक्षयानं जून-जुलाई-मासेषु अन्तरिक्ष-स्थानके एव तिष्ठतु येन अभियंताः प्रणोदन-प्रणाल्याः समस्यानां समाधानं कर्तुं शक्नुवन्ति सेवामॉड्यूले हीलियमस्य लीकः, डॉकिंग् प्रक्रियायाः समये अन्तरिक्षयानस्य लघु-पैन्नेवरिंग्-थ्रस्टरस्य अतितापनं च प्रमुखचिन्ता आसीत्

नासा, बोइङ्ग् इत्यस्य वाणिज्यिकमानवयुक्तकार्यक्रमस्य पर्यवेक्षकरूपेण, "स्टारलाइनर" इत्यस्य पृथिव्यां पुनरागमनस्य अनुमोदनं कर्तुं प्रवृत्ता अस्ति, सम्भवतः आगामिसप्ताहस्य आरम्भे एव। शनिवासरे भूनियन्त्रकाः अन्तरिक्षयानं युक्तियुक्तानां थ्रस्टर्-परीक्षणार्थं निर्देशितवन्तः, २८ थ्रस्टर्-मध्ये २७ सामान्यरूपेण कार्यं कुर्वन्ति स्म । हीलियमस्य लीकस्य अभावेऽपि नासा-अधिकारिणः अवदन् यत् अन्तरिक्षयानस्य कृते प्रणोदन-प्रणाल्याः दबावं दातुं पर्याप्तं हीलियमः अस्ति ।

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा पृथिव्यां प्रत्यागन्तुं "स्टारलाइनर" इत्यस्य अन्तिम-अनुमोदनात् पूर्वं नासा-वरिष्ठाधिकारिणः प्रणोदन-प्रणाली-विषयेषु निष्कर्षाणां समीक्षायै तत्परता-समीक्षा-समागमं करिष्यन्ति

बोइङ्ग् इत्यस्य भविष्ये मानवयुक्तेषु मिशनेषु हीलियमस्य लीकस्य, थ्रस्टर-अतितापनस्य च विषयेषु निवारणस्य आवश्यकता वर्तते । नासा-संस्थायाः आशा आसीत् यत् निर्दोष-परीक्षण-उड्डयनेन वर्षस्य अन्ते यावत् नियमित-षड्-मास-अन्तरिक्ष-स्थानक-मिशनस्य कृते स्टारलाइनर-अन्तरिक्षयानस्य औपचारिकरूपेण अनुमोदनं भविष्यति, येन बोइङ्ग्-इत्यनेन २०२५ तमस्य वर्षस्य फरवरी-मासे प्रथमं परिचालन-विमानं प्रारब्धं भविष्यति

परन्तु परीक्षणविमानयानस्य समये सम्मुखीकृतानां समस्यानां कारणात् नासा-संस्थायाः गतसप्ताहे घोषितं यत्, समस्यानां समाधानार्थं अधिकसमयं दातुं स्टारलाइनर-१-मिशनं षड्मासान् स्थगयिष्यति इति (चेन्चेन्) ९.